Occurrences

Vasiṣṭhadharmasūtra
Arthaśāstra
Mahābhārata
Saundarānanda
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kātyāyanasmṛti
Laṅkāvatārasūtra
Nāradasmṛti
Sāṃkhyakārikābhāṣya
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Gṛhastharatnākara
Kathāsaritsāgara
Ratnadīpikā
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra

Vasiṣṭhadharmasūtra
VasDhS, 19, 15.1 mānamūlyamātraṃ naihārikaṃ syāt //
Arthaśāstra
ArthaŚ, 2, 5, 14.1 viparyaye mūlyadviguṇo daṇḍaḥ //
ArthaŚ, 2, 9, 18.1 sa karmadivasadravyamūlyapuruṣavetanāpahāreṣu yathāparādhaṃ daṇḍayitavyaḥ //
ArthaŚ, 2, 11, 116.1 ataḥ pareṣāṃ ratnānāṃ pramāṇaṃ mūlyalakṣaṇam /
ArthaŚ, 2, 18, 4.1 jātirūpalakṣaṇapramāṇāgamamūlyanikṣepaiścopalabheta //
ArthaŚ, 4, 1, 11.1 mānahīne hīnāvahīnaṃ vetanaṃ taddviguṇaśca daṇḍas tulāhīne hīnacaturguṇo daṇḍaḥ sūtraparivartane mūlyadviguṇaḥ //
ArthaŚ, 4, 1, 17.1 paravastravikrayāvakrayādhāneṣu ca dvādaśapaṇo daṇḍaḥ parivartane mūlyadviguṇo vastradānaṃ ca //
ArthaŚ, 4, 1, 27.1 pracchannavirūpamūlyahīnakrayeṣu steyadaṇḍaḥ kṛtabhāṇḍopadhau ca //
ArthaŚ, 4, 2, 15.1 kāṣṭhalohamaṇimayaṃ rajjucarmamṛṇmayaṃ sūtravalkaromamayaṃ vā jātyam ityajātyaṃ vikrayādhānaṃ nayato mūlyāṣṭaguṇo daṇḍaḥ //
Mahābhārata
MBh, 13, 51, 20.2 plavo bhava maharṣe tvaṃ kuru mūlyaviniścayam //
Saundarānanda
SaundĀ, 10, 33.1 pūrvaṃ tapomūlyaparigraheṇa svargakrayārthaṃ kṛtaniścayānām /
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 57.1 dattvā tataḥ śreṣṭhipadaṃ nagaryāṃ vittaṃ ca bhūmaṇḍalamūlyatulyam /
Divyāvadāna
Divyāv, 8, 49.0 tatastena caurasahasreṇa sārthamūlyapramāṇaṃ suvarṇaṃ gṛhītam avaśiṣṭaṃ tatraivāntarhitam //
Kātyāyanasmṛti
KātySmṛ, 1, 595.2 grahītā pratidāpyaḥ syān mūlyamātraṃ na saṃśayaḥ //
Laṅkāvatārasūtra
LAS, 2, 141.8 mahārghamūlyaratnaṃ malinavastupariveṣṭitamiva skandhadhātvāyatanavastuveṣṭito rāgadveṣamohābhūtaparikalpamalamalino nityo dhruvaḥ śivaḥ śāśvataśca bhagavatā varṇitaḥ /
Nāradasmṛti
NāSmṛ, 2, 9, 8.1 mūlyāṣṭabhāgo hīyeta sakṛd dhautasya vāsasaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 11.2, 1.10 mūlyadāsīvat sarvasādhāraṇatvāt /
Viṣṇusmṛti
ViSmṛ, 5, 88.1 anuktadravyāṇām apahartā mūlyasamam //
Yājñavalkyasmṛti
YāSmṛ, 2, 248.2 dvipaṇe dviśato daṇḍo mūlyavṛddhau ca vṛddhimān //
Garuḍapurāṇa
GarPur, 1, 68, 14.2 ta eva mūlyamātrāyā vettāraḥ parikīrtitāḥ //
GarPur, 1, 70, 15.2 na jāyante hi ye kecinmūlyaleśamavāpnuyuḥ //
GarPur, 1, 73, 19.1 itthaṃ maṇividhiḥ prokto ratnānāṃ mūlyaniścaye //
GarPur, 1, 112, 5.1 mūlyarūpaparīkṣākṛdbhaved ratnaparīkṣakaḥ /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 35.0 vivāhe yat kanyāpitre dānaṃ tat kāmyaṃ na mūlyārpaṇaṃ karmmaṇā cātra ṛṣisambandhas tatpativiṣayo yathāyukto vivāhastathāyuktāḥ prajā bhavantītyabhidhānāt tanmithunāyālaṃkuryād iti taddattaṃ rathādikaṃ śataṃ //
Kathāsaritsāgara
KSS, 2, 4, 139.1 tanmūlyabhūtāṃ devebhyaḥ sudhāmāhartumudyataḥ /
KSS, 3, 5, 20.2 mūlyārthī devadāsas taṃ śvaśuraṃ yācituṃ yayau //
KSS, 3, 6, 165.2 yayau bhojanamūlyārthī vipaṇīm āttamūlakaḥ //
KSS, 5, 1, 177.1 gate kāle ca mūlyārthī sa purodhāḥ kilāpaṇe /
Ratnadīpikā
Ratnadīpikā, 3, 11.1 tāvanmūlyacaturthāṃśo dīyate śūdrajanmani /
Ratnadīpikā, 3, 17.1 daśottaraśatatvaṃ ca padmarāgasya mūlyatā /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 50.2, 12.0 tena cāgratā śreṣṭhatādhikamūlyatā //
Rasataraṅgiṇī
RTar, 2, 74.2 paricitaparibhāṣāmūlyaratnāni citvā /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 110.1 na ca tasmāt kiṃcit prārthayed antaśaḥ saktuprasthamūlyamātramapi //