Occurrences

Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Ānandakanda
Kaiyadevanighaṇṭu
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Gautamadharmasūtra
GautDhS, 3, 4, 19.1 maṇḍūkanakulakākabimbadaharamūṣakaśvahiṃsāsu ca //
Vasiṣṭhadharmasūtra
VasDhS, 6, 17.1 antarjale devagṛhe valmīke mūṣakasthale /
VasDhS, 21, 25.1 śvamārjāranakulasarpadarduramūṣakān hatvā kṛcchraṃ dvādaśarātraṃ caret kiṃcid dadyāt //
Carakasaṃhitā
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Mahābhārata
MBh, 1, 13, 13.2 mūṣakena nigūḍhena garte 'smin nityavāsinā //
MBh, 1, 222, 6.2 āśiṣo 'sya prayuñjānā harato mūṣakaṃ bilāt /
MBh, 1, 222, 11.2 ahaṃ hi taṃ prajānāmi hṛtaṃ śyenena mūṣakam /
MBh, 6, 10, 57.2 unnatyakā māhiṣakā vikalpā mūṣakāstathā //
MBh, 11, 5, 19.2 kṛṣṇāḥ śvetāśca taṃ vṛkṣaṃ kuṭṭayanti sma mūṣakāḥ //
MBh, 11, 5, 21.1 vṛkṣaprapātācca bhayaṃ mūṣakebhyaśca pañcamam /
MBh, 11, 6, 10.1 ye tu vṛkṣaṃ nikṛntanti mūṣakāḥ satatotthitāḥ /
MBh, 12, 15, 21.1 nakulo mūṣakān atti biḍālo nakulaṃ tathā /
MBh, 12, 136, 18.2 mārjārasya ca saṃvādaṃ nyagrodhe mūṣakasya ca //
MBh, 12, 136, 21.2 vasati sma mahāprājñaḥ palito nāma mūṣakaḥ //
MBh, 12, 136, 31.1 tena mūṣakagandhena tvaramāṇam upāgatam /
MBh, 12, 136, 47.2 sāntvapūrvam idaṃ vākyaṃ mārjāraṃ mūṣako 'bravīt //
MBh, 12, 136, 65.2 mūṣakaṃ mandam udvīkṣya mārjāro lomaśo 'bravīt //
MBh, 12, 136, 80.1 grāhayitvā tu taṃ svārthaṃ mārjāraṃ mūṣakastadā /
MBh, 12, 136, 81.1 evam āśvāsito vidvānmārjāreṇa sa mūṣakaḥ /
MBh, 12, 136, 82.1 līnaṃ tu tasya gātreṣu mārjārasyātha mūṣakam /
MBh, 12, 136, 84.1 atha bandhaparikliṣṭo mārjāro vīkṣya mūṣakam /
MBh, 12, 136, 85.2 saṃcodayitum ārebhe mārjāro mūṣakaṃ tadā //
MBh, 12, 136, 94.1 evam uktastu mārjāro mūṣakeṇātmano hitam /
MBh, 12, 136, 95.2 uvāca lomaśo vākyaṃ mūṣakaṃ cirakāriṇam //
MBh, 12, 136, 100.2 uvācedaṃ vacaḥ śreṣṭhaṃ mārjāraṃ mūṣakastadā //
MBh, 12, 136, 114.1 kāryārthaṃ kṛtasaṃdhī tau dṛṣṭvā mārjāramūṣakau /
MBh, 12, 136, 115.1 tataścicheda taṃ tantuṃ mārjārasya sa mūṣakaḥ /
MBh, 12, 136, 128.1 evam uktaḥ paraṃ sāntvaṃ mārjāreṇa sa mūṣakaḥ /
MBh, 12, 136, 176.2 mārjāro vrīḍito bhūtvā mūṣakaṃ vākyam abravīt //
MBh, 12, 136, 182.1 iti saṃstūyamāno hi mārjāreṇa sa mūṣakaḥ /
MBh, 12, 136, 193.2 mūṣakaśca biḍālaśca muktāvanyonyasaṃśrayāt //
MBh, 12, 159, 53.2 mārjāracāṣamaṇḍūkān kākaṃ bhāsaṃ ca mūṣakam //
MBh, 12, 173, 17.1 diṣṭyā tvaṃ na sṛgālo vai na kṛmir na ca mūṣakaḥ /
MBh, 12, 221, 58.1 viprakīrṇāni dhānyāni kākamūṣakabhojanam /
MBh, 12, 291, 31.1 sadaṃśakīṭamaśake sapūtikṛmimūṣake /
MBh, 13, 112, 56.1 vānaro daśa varṣāṇi trīṇi varṣāṇi mūṣakaḥ /
MBh, 13, 112, 63.2 sa jāyate mahārāja mūṣako nirapatrapaḥ //
MBh, 13, 112, 79.2 tatrāpatyaṃ samutpādya tato jāyati mūṣakaḥ //
MBh, 13, 112, 94.3 sa jāyate babhrusamo dāruṇo mūṣako naraḥ //
MBh, 16, 3, 4.1 vivṛddhamūṣakā rathyā vibhinnamaṇikāstathā /
MBh, 16, 3, 7.2 śunīṣvapi biḍālāśca mūṣakā nakulīṣu ca //
Amarakośa
AKośa, 2, 231.2 undururmūṣako 'pyākhurgirikā bālamūṣikā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 48.1 viṣe bhujaṅge kīṭeṣu mūṣakeṣu rasāyane /
AHS, Sū., 6, 48.2 mārjāramūṣakavyāghravṛkababhrutarakṣavaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 389.1 dhik karpāsakathāṃ tucchāṃ sarvathā mūṣakeṇa te /
Kūrmapurāṇa
KūPur, 1, 28, 26.2 kīṭamūṣakasarpāśca dharṣayiṣyanti mānavān //
Liṅgapurāṇa
LiPur, 1, 40, 36.2 kīṭamūṣakasarpāś ca dharṣayiṣyanti mānavān //
Matsyapurāṇa
MPur, 118, 55.1 mūṣakānnakulān kāvān siṃhān drumamanoharān /
Suśrutasaṃhitā
Su, Sū., 1, 8.7 agadatantraṃ nāma sarpakīṭalūtāmūṣakādidaṣṭaviṣavyañjanārthaṃ vividhaviṣasaṃyogopaśamanārthaṃ ca /
Tantrākhyāyikā
TAkhy, 1, 611.1 sā mūṣakair bhakṣiteti //
TAkhy, 1, 614.1 kathaṃ lohasahasramayīṃ tulāṃ mūṣakā bhakṣayiṣyantīti //
TAkhy, 1, 638.1 yatra tulā lohasahasrasyāsya gehe madīyā mūṣakair bhakṣitā tatra kathaṃ dārakaḥ śyenena nāpahriyata iti //
TAkhy, 2, 22.1 paśya ayaṃ me mūṣako mahato 'pakārān karoti bhikṣābhājanapradhvaṃsān na cāham enaṃ śaknomi nivārayitum //
TAkhy, 2, 24.1 kim eṣa ekako 'tra mūṣakaḥ utānye 'pi mūṣakāḥ //
TAkhy, 2, 24.1 kim eṣa ekako 'tra mūṣakaḥ utānye 'pi mūṣakāḥ //
TAkhy, 2, 26.1 kim anyair mūṣakaiḥ //
TAkhy, 2, 29.1 jūṭakarṇa na mūṣakamātrasyedṛśī śaktir bhavati kiṃ tarhi kāraṇenātra bhavitavyam //
TAkhy, 2, 125.1 bhadra eṣa mamāpakārī mūṣakaḥ punaḥ punar āyāti //
TAkhy, 2, 130.2 paśyemaṃ mūṣakaṃ pāpaṃ svajātisamatāṃ gatam //
Viṣṇusmṛti
ViSmṛ, 50, 31.1 hatvā mūṣakamārjāranakulamaṇḍūkaḍuṇḍubhājagarāṇām anyatamam upoṣitaḥ kṛsaraṃ brāhmaṇaṃ bhojayitvā lohadaṇḍaṃ dakṣiṇāṃ dadyāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 147.1 paśumaṇḍūkanakulaśvāhimārjāramūṣakaiḥ /
YāSmṛ, 3, 214.1 mūṣako dhānyahārī syād yānam uṣṭraḥ kapiḥ phalam /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 364.1 ākhūndurur mūṣakaśca vṛkaśca dūṣakaḥ smṛtaḥ /
Garuḍapurāṇa
GarPur, 1, 20, 10.1 vidyunmūṣakavajrādisamupadrava eva ca /
GarPur, 1, 60, 12.1 nakulo mūṣakaścaiva yātrāyāṃ dakṣiṇe śubhaḥ /
GarPur, 1, 104, 6.1 gucchaṃ cucundarī hṛtvā dhānyahṛnmūṣako bhavet /
Kathāsaritsāgara
KSS, 1, 2, 49.1 mūṣakaiḥ kṛtavalmīkaṃ bhittiviśleṣajarjaram /
KSS, 1, 6, 36.1 mūṣako dṛśyate yo 'yaṃ gataprāṇo 'tra bhūtale /
KSS, 1, 6, 38.2 gṛhīto 'yaṃ mayā tvatto bhāṇḍamūlyāya mūṣakaḥ //
KSS, 1, 6, 39.1 ityuktvā mūṣakaṃ haste gṛhītvā saṃpuṭe ca tam /
KSS, 1, 6, 40.1 caṇakāñjaliyugmena mūlyena sa ca mūṣakaḥ /
KSS, 1, 6, 48.1 sauvarṇo mūṣakaḥ kṛtvā mayā tasmai samarpitaḥ /
KSS, 1, 6, 49.1 ata eva ca loke 'smin prasiddho mūṣakākhyayā /
Rasaratnasamuccaya
RRS, 3, 131.2 svedayeddhaṇḍikāmadhye śuddho bhavati mūṣakaḥ //
Rasaratnākara
RRĀ, V.kh., 2, 30.2 mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇāḥ //
Rasārṇava
RArṇ, 6, 62.2 mūṣakālepanaṃ kāryaṃ tanmūlaṃ niṣkamātrakam //
Rājanighaṇṭu
RājNigh, Parp., 135.1 mūṣakāhvādikā karṇī pratiparṇīśiphā sā /
RājNigh, 13, 141.1 mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ /
RājNigh, Māṃsādivarga, 13.1 ahinakulaśalyagodhāmūṣakamukhyā bileśayāḥ kathitāḥ /
RājNigh, Siṃhādivarga, 68.1 mūṣiko mūṣakaḥ piṅgo'pyākhurunduruko nakhī /
Tantrasāra
TantraS, Viṃśam āhnikam, 20.0 mārjāramūṣakaśvādibhakṣaṇe tu śaṅkā janitā nirayāya iti jñānī api lokānugrahecchayā na tādṛk kuryāt lokaṃ vā parityajya āsīta iti sthaṇḍilayāgaḥ //
Ānandakanda
ĀK, 2, 1, 315.2 mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ //
ĀK, 2, 8, 82.1 mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 128.2 uṣakṣāraṃ siṃhamūtraḥ mūṣakaḥ kṣāramṛttikā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 9.1 hatvā mūṣakamārjārasarpājagaraḍuṇḍubhān /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 29.2 mārjāramūṣakau cobhāvavalehata unmukhau //
SkPur (Rkh), Revākhaṇḍa, 159, 20.1 vātako jalahartā ca dhānyahartā ca mūṣakaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 2, 61.1 mūṣakasya tu netraṃ ca sūkṣmacūrṇāni kārayet /
UḍḍT, 8, 11.10 śirīṣamūlamṛdaḥ kṣetrasya catuṣkoṇeṣu mokṣayet tadā śaśakamūṣakavarāhacatuṣpādaprabhṛtīnāṃ mukhabandhanaṃ bhavati /
Yogaratnākara
YRā, Dh., 395.1 oṃ namaḥ pracaṇḍagaruḍāya pakṣirājāya viṣṇuvāhanāya vinatāsutāya he garuḍa kaśyapasuta vainateya tārkṣya svarṇavajra cañcuvajra tuṇḍanakhapraharaṇāyānantavāsukitakṣakakarkoṭapadmamahāpadmaśaṅkhapālakulikajayavijayāṣṭamahānāgakāla uccāṭanīmūṣakaviṣapraharaṇāvahananadhūnana śīghrakampa 2 āveśa 2 ḍhaṇḍhara he he śrīgaruḍāya namaḥ /