Occurrences

Baudhāyanagṛhyasūtra
Sāmavidhānabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kālikāpurāṇa
Kṛṣiparāśara
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 4, 9, 9.0 maṇḍūkasarpamūṣikamārjārāntarāgamane prāyaścittaṃ pañcahotāraṃ cānukhyāṃ ca juhoti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 8, 10.0 mūṣikajagdhe tilāñ juhuyān naki devā inīmasītīndrāya svāheti ca //
Arthaśāstra
ArthaŚ, 4, 3, 21.1 mūṣikabhaye mārjāranakulotsargaḥ //
ArthaŚ, 4, 3, 24.1 mūṣikakaraṃ vā prayuñjīta //
ArthaŚ, 4, 3, 26.1 parvasu ca mūṣikapūjāḥ kārayet //
Carakasaṃhitā
Ca, Sū., 27, 35.2 vṛko vyāghrastarakṣuśca babhrumārjāramūṣikāḥ //
Ca, Śār., 8, 59.1 ato'nantaraṃ kumārāgāravidhim anuvyākhyāsyāmaḥ vāstuvidyākuśalaḥ praśastaṃ ramyam atamaskaṃ nivātaṃ pravātaikadeśaṃ dṛḍham apagataśvāpadapaśudaṃṣṭrimūṣikapataṅgaṃ suvibhaktasalilolūkhalamūtravarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ yathartuśayanāsanāstaraṇasampannaṃ kuryāt tathā suvihitarakṣāvidhānabalimaṅgalahomaprāyaścittaṃ śucivṛddhavaidyānuraktajanasampūrṇam /
Mahābhārata
MBh, 5, 131, 8.1 supūrā vai kunadikā supūro mūṣikāñjaliḥ /
Rāmāyaṇa
Rām, Yu, 26, 26.2 kharā goṣu prajāyante mūṣikā nakulaiḥ saha //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 35, 62.2 hastimūṣikavāditraniḥsvanair viṣasaṃkaṭaiḥ //
AHS, Utt., 38, 33.1 saśeṣaṃ mūṣikaviṣaṃ prakupyatyabhradarśane /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 371.1 athāsau mūṣikaḥ pāpas tām āmantrya sasaṃbhramaḥ /
BKŚS, 20, 383.1 etasminn īdṛśe kāle śaṅkāgrastaḥ sa mūṣikaḥ /
BKŚS, 20, 392.2 mūṣikair aparaiḥ sārdham alīkam avadad vacaḥ //
BKŚS, 20, 405.2 ahaṃ jīvita ity etat ko brūyān mūṣikād ṛte //
BKŚS, 20, 407.1 sa cākhur mūṣikaśreṇyā tasmād ārabhya vāsarāt /
Kūrmapurāṇa
KūPur, 2, 32, 50.1 maṇḍūkaṃ nakulaṃ kākaṃ dandaśūkaṃ ca mūṣikam /
Suśrutasaṃhitā
Su, Sū., 13, 12.2 tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dīrghatīkṣṇamukhī śaṅkumukhī mūṣikākṛtivarṇāniṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī snigdhā padmapattravarṇāṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ //
Su, Sū., 28, 12.1 śvavājimūṣikadhvāṅkṣapūtivallūramatkuṇaiḥ /
Su, Sū., 46, 76.1 madgumūṣikavṛkṣaśāyikāvakuśapūtighāsavānaraprabhṛtayaḥ parṇamṛgāḥ //
Su, Sū., 46, 78.1 śvāvicchalyakagodhāśaśavṛṣadaṃśalopākalomaśakarṇakadalīmṛgapriyakājagarasarpamūṣikanakulamahābabhruprabhṛtayo bileśayāḥ //
Su, Cik., 26, 31.2 nakramūṣikamaṇḍūkacaṭakāṇḍakṛtaṃ ghṛtam //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 5, 83.2 viṣaṃ hantyagadaḥ sarvaṃ mūṣikāṇāṃ viśeṣataḥ //
Su, Ka., 7, 3.1 pūrvaṃ śukraviṣā uktā mūṣikā ye samāsataḥ /
Su, Ka., 7, 6.2 mūṣikaśca kapotābhastathaivāṣṭādaśa smṛtāḥ //
Su, Ka., 7, 32.2 sarveṣāṃ ca vidhiḥ kāryo mūṣikāṇāṃ viṣeṣvayam //
Su, Ka., 7, 35.2 sarvamūṣikadaṣṭānāmeṣa yogaḥ sukhāvahaḥ //
Su, Ka., 7, 41.1 mūṣikāṇāṃ viṣaṃ prāyaḥ kupyatyabhreṣvanirhṛtam /
Bhāgavatapurāṇa
BhāgPur, 8, 6, 20.2 ahimūṣikavaddevā hy arthasya padavīṃ gataiḥ //
Bhāratamañjarī
BhāMañj, 1, 93.1 adhomukhānmahākūpe mūṣikagrastadhāraṇān /
BhāMañj, 1, 94.2 akālamūṣikākrāntāstavaiva pitaro vayam //
BhāMañj, 13, 270.2 suṣiraṃ kurvate rājyaṃ svāṃ khaniṃ mūṣikā iva //
BhāMañj, 13, 531.1 nyagrodhamūlanilayaḥ pralayo mūṣikaḥ purā /
BhāMañj, 13, 534.2 mūṣikaḥ kalayansarvā diśaḥ kṣaṇamacintayat //
BhāMañj, 13, 538.2 gāḍhamaṅke pariṣvajya mūṣikaṃ vipadi sthitaḥ //
BhāMañj, 13, 545.1 tasmānmahābhayānmuktaḥ kālenābhyetya mūṣikam /
BhāMañj, 13, 548.1 jighrantaṃ mūṣikāmodam ardhonmīlitalocanam /
BhāMañj, 13, 548.2 uccaikapādanibhṛtaṃ tamabhāṣata mūṣikaḥ //
BhāMañj, 13, 553.1 nirasya bahubhirvākyairmārjāramiti mūṣikaḥ /
BhāMañj, 13, 1669.1 bhartṛdveṣī kapirbhūtvā mūṣikaḥ śvāpi jāyate /
BhāMañj, 13, 1674.2 makṣikā bhojanaharo mūṣikaśca yavānnahṛt //
Garuḍapurāṇa
GarPur, 1, 115, 38.1 supūrā vai kāpuruṣāḥ supūro mūṣikāñjaliḥ /
Hitopadeśa
Hitop, 1, 39.1 tan me mitraṃ hiraṇyako nāma mūṣikarājo gaṇḍakītīre citravane nivasati /
Hitop, 1, 53.4 paśya mūṣikamitreṇa kapotā muktabandhanāḥ //
Hitop, 1, 112.4 tato mantharo dūrād eva laghupatanakam avalokya utthāya yathocitam ātithyaṃ vidhāya mūṣikasyāpy atithisatkāraṃ cakāra /
Hitop, 1, 115.1 vāyaso 'vadatsakhe manthara saviśeṣapūjām asami vidhehi yato 'yaṃ puṇyakarmaṇāṃ dhurīṇaḥ kāruṇyaratnākaro hiraṇyakanāmā mūṣikarājaḥ /
Hitop, 1, 117.2 bhadra nāhaṃ viraktaḥ kiṃtu paśya ayaṃ mūṣiko mamāpakārī sadā pātrasthaṃ bhikṣānnam utplutya bhakṣayati /
Hitop, 1, 117.3 vīṇākarṇo nāgadantam avalokyāha katham ayaṃ mūṣikaḥ svalpabalo 'py etāvad dūram utpatati tad atra kenāpi kāraṇena bhavitavyam /
Hitop, 1, 118.5 paśyainaṃ mūṣikaṃ pāpaṃ svajātisamatāṃ gatam //
Hitop, 1, 184.4 mūṣikaś ca vivaraṃ gataḥ kāko 'pi uḍḍīya vṛkṣāgram ārūḍhaḥ /
Hitop, 1, 193.7 atha te mṛgavāyasamūṣikāḥ paraṃ viṣādam upagatāḥ tam anugacchanti sma /
Hitop, 2, 84.4 tasya parvatakandaram adhiśayānasya kesarāgraṃ kaścin mūṣikaḥ pratyahaṃ chinatti /
Hitop, 2, 84.5 tataḥ kesarāgraṃ lūnaṃ dṛṣṭvā kupito vivarāntargataṃ mūṣikam alabhamāno 'cintayat /
Hitop, 2, 85.2 anantaraṃ tadbhayān mūṣiko 'pi bilān na niḥsarati /
Hitop, 2, 85.4 mūṣikaśabdaṃ yadā yadā śṛṇoti tadā tadā māṃsāhāradānena taṃ biḍālaṃ saṃvardhayati /
Hitop, 2, 85.5 athaikadā sa mūṣikaḥ kṣudhāpīḍito bahiḥ saṃcaran biḍālena prāpto vyāpāditaśca /
Hitop, 2, 85.6 anantaraṃ sa siṃho yadā kadācidapi tasya mūṣikasya śabdaṃ vivarānna śuśrāva tadopayogābhāvād biḍālasyāpyāhāradāne mandādaro babhūva /
Hitop, 4, 15.4 mūṣiko vyāghratāṃ prāpya muniṃ hantuṃ gato yathā //
Hitop, 4, 16.4 tatra tena āśramasaṃnidhāne mūṣikaśāvakaḥ kākamukhād bhraṣṭo dṛṣṭaḥ /
Hitop, 4, 16.6 tato biḍālas taṃ mūṣikaṃ khāditum upadhāvati /
Hitop, 4, 16.7 tam avalokya mūṣikas tasya muneḥ kroḍe praviveśa /
Hitop, 4, 16.8 tato muninoktaṃ mūṣika tvaṃ mārjāro bhava /
Hitop, 4, 16.12 atha taṃ vyāghraṃ munir mūṣiko 'yam iti paśyati /
Hitop, 4, 16.13 atha taṃ muniṃ vyāghraṃ ca dṛṣṭvā sarve vadantyanena muninā mūṣiko vyāghratāṃ nītaḥ /
Hitop, 4, 16.14 etacchrutvā savyatho vyāghro 'cintayad yāvad anena muninā sthīyate tāvad idaṃ me svarūpākhyānam akīrtikaraṃ na palāyiṣyate ity ālocya mūṣikas taṃ muniṃ hantuṃ gataḥ /
Hitop, 4, 16.15 tato muninā taj jñātvāpunar mūṣiko bhava ity uktvā mūṣika eva kṛtaḥ /
Hitop, 4, 16.15 tato muninā taj jñātvāpunar mūṣiko bhava ity uktvā mūṣika eva kṛtaḥ /
Kālikāpurāṇa
KālPur, 55, 103.1 sakeśaṃ mūṣikoddhūtaṃ yatnena parivarjayet /
Kṛṣiparāśara
KṛṣiPar, 1, 172.2 mūṣikāṇāṃ bhayaṃ bhaume mande śalabhakīṭayoḥ //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 68.1 mūṣiko mūṣakaḥ piṅgo'pyākhurunduruko nakhī /
Tantrāloka
TĀ, 26, 72.1 mārjāramūṣikādyair yad adīkṣaiś cāpi bhakṣitam /
Ānandakanda
ĀK, 1, 22, 73.1 pakṣiṇāṃ mūṣikānāṃ ca jāyate tuṇḍabandhanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 8.1 āgacchati yathā bhakṣyaṃ mārjārasya ca mūṣikaḥ /