Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 14, 14.2 tasmāt sa mānuṣād vadhyo mṛtyur nānyo 'sya vidyate //
Rām, Bā, 74, 23.2 arjuno vidadhe mṛtyuṃ prākṛtāṃ buddhim āsthitaḥ //
Rām, Ay, 4, 19.2 rājā vā mṛtyum āpnoti ghorāṃ vāpadam ṛcchati //
Rām, Ay, 26, 19.2 viṣam agniṃ jalaṃ vāham āsthāsye mṛtyukāraṇāt //
Rām, Ay, 34, 5.2 kaikeyyā kliśyamānasya mṛtyur mama na vidyate //
Rām, Ay, 42, 25.2 cukruśur bhṛśasaṃtaptā mṛtyor iva bhayāgame //
Rām, Ay, 68, 3.2 yayor mṛtyur vivāsaś ca tvatkṛte tulyam āgatau //
Rām, Ay, 98, 18.2 tathāvasīdanti narā jarāmṛtyuvaśaṃ gatāḥ //
Rām, Ay, 98, 21.1 sahaiva mṛtyur vrajati saha mṛtyur niṣīdati /
Rām, Ay, 98, 21.1 sahaiva mṛtyur vrajati saha mṛtyur niṣīdati /
Rām, Ay, 98, 21.2 gatvā sudīrgham adhvānaṃ saha mṛtyur nivartate //
Rām, Ār, 3, 9.1 kṣudra dhik tvāṃ tu hīnārthaṃ mṛtyum anveṣase dhruvam /
Rām, Ār, 10, 52.1 nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā /
Rām, Ār, 10, 79.1 nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā /
Rām, Ār, 17, 18.1 tāṃ mṛtyupāśapratimām āpatantīṃ mahābalaḥ /
Rām, Ār, 22, 20.2 mṛtyuṃ maraṇadharmeṇa saṃkruddho yojayāmy aham //
Rām, Ār, 22, 25.2 praharṣam atulaṃ lebhe mṛtyupāśāvapāśitā //
Rām, Ār, 25, 11.2 saṃhatyābhyadravan rāmaṃ mṛtyupāśāvapāśitāḥ /
Rām, Ār, 26, 4.1 ahaṃ vāsya raṇe mṛtyur eṣa vā samare mama /
Rām, Ār, 26, 6.1 kharas triśirasā tena mṛtyulobhāt prasāditaḥ /
Rām, Ār, 28, 19.2 mṛtyukāle hi samprāpte svayam aprastave stavam //
Rām, Ār, 28, 27.1 tām āpatantīṃ jvalitāṃ mṛtyupāśopamāṃ gadām /
Rām, Ār, 29, 14.2 vācyāvācyaṃ tato hi tvaṃ mṛtyuvaśyo na budhyase //
Rām, Ār, 30, 18.2 abhayaṃ yasya saṃgrāme mṛtyuto mānuṣād ṛte //
Rām, Ār, 38, 21.1 āsādya taṃ jīvitasaṃśayas te mṛtyur dhruvo hy adya mayā virudhya /
Rām, Ār, 39, 3.2 kenedam upadiṣṭaṃ te mṛtyudvāram upāyataḥ //
Rām, Ār, 45, 45.1 tāṃ vepamānām upalakṣya sītāṃ sa rāvaṇo mṛtyusamaprabhāvaḥ /
Rām, Ār, 46, 3.2 vidravanti bhayād bhītā mṛtyor iva sadā prajāḥ //
Rām, Ār, 47, 3.2 āpibeyaṃ samudraṃ ca mṛtyuṃ hanyāṃ raṇe sthitaḥ //
Rām, Ār, 47, 17.2 prādravan mṛtyusaṃkāśaṃ bhayārtā vanadevatāḥ //
Rām, Ār, 49, 8.2 mṛtyudaṇḍanibhān ghorāñ śatrumardanakāṅkṣayā //
Rām, Ār, 51, 15.2 mṛtyukāle yathā martyo viparītāni sevate //
Rām, Ār, 52, 6.1 tāṃ jahāra susaṃhṛṣṭo rāvaṇo mṛtyum ātmanaḥ /
Rām, Ār, 52, 11.2 praviveśa purīṃ laṅkāṃ rūpiṇīṃ mṛtyum ātmanaḥ //
Rām, Ār, 60, 51.1 yathā jarā yathā mṛtyur yathā kālo yathā vidhiḥ /
Rām, Ki, 6, 22.2 ātmano jīvitāntāya mṛtyudvāram apāvṛtam //
Rām, Ki, 19, 27.2 ruroda sā patiṃ dṛṣṭvā saṃditaṃ mṛtyudāmabhiḥ //
Rām, Ki, 30, 20.2 kālamṛtyuyugāntābhaṃ śataśo vidrutā diśaḥ //
Rām, Ki, 36, 19.1 mṛtyukālopamasyājñāṃ rājarājasya vānarāḥ /
Rām, Ki, 52, 24.3 vadhenāpratirūpeṇa śreyān mṛtyur ihaiva naḥ //
Rām, Su, 23, 12.2 akāle durlabho mṛtyuḥ striyā vā puruṣasya vā //
Rām, Su, 24, 46.2 na ca me vihito mṛtyur asmin duḥkhe 'pi vartati //
Rām, Su, 26, 3.1 satyaṃ batedaṃ pravadanti loke nākālamṛtyur bhavatīti santaḥ /
Rām, Su, 34, 34.1 tatra yadyantarā mṛtyur yadi devāḥ sahāsurāḥ /
Rām, Su, 35, 10.2 rāvaṇaṃ mārgate saṃkhye mṛtyuḥ kālavaśaṃ gatam //
Rām, Yu, 7, 12.1 mṛtyudaṇḍamahāgrāhaṃ śālmalidvīpamaṇḍitam /
Rām, Yu, 7, 13.1 jayaśca vipulaḥ prāpto mṛtyuśca pratiṣedhitaḥ /
Rām, Yu, 17, 28.2 na ca saṃvijate mṛtyor na ca yūthād vidhāvati //
Rām, Yu, 18, 14.2 muñcanti vipulākārā na mṛtyor udvijanti ca //
Rām, Yu, 19, 8.2 sumukho vimukhaścaiva mṛtyuputrau pituḥ samau //
Rām, Yu, 19, 20.2 yasya mṛtyor iva krodhaḥ śakrasyeva parākramaḥ //
Rām, Yu, 20, 9.1 kiṃ nu mṛtyor bhayaṃ nāsti māṃ vaktuṃ paruṣaṃ vacaḥ /
Rām, Yu, 21, 23.2 mṛtyur vānararūpeṇa nūnaṃ sṛṣṭaḥ svayambhuvā //
Rām, Yu, 23, 14.1 adṛṣṭaṃ mṛtyum āpannaḥ kasmāt tvaṃ nayaśāstravit /
Rām, Yu, 25, 25.1 tad eṣā susthirā buddhir mṛtyulobhād upasthitā /
Rām, Yu, 36, 28.2 satyadharmānuraktānāṃ nāsti mṛtyukṛtaṃ bhayam //
Rām, Yu, 44, 8.1 tānmṛtyuvaśam āpannān akampanavaśaṃ gatān /
Rām, Yu, 47, 91.2 asmin kṣaṇe yāsyasi mṛtyudeśaṃ saṃsādyamāno mama bāṇajālaiḥ //
Rām, Yu, 47, 123.2 sa eṣa rakṣogaṇarāja mṛtyuḥ saputradārasya tavādya yuddhe //
Rām, Yu, 47, 132.2 tasmāt pariśrānta iti vyavasya na tvāṃ śarair mṛtyuvaśaṃ nayāmi //
Rām, Yu, 52, 15.2 kastaṃ mṛtyum ivāsahyam āsādayitum arhati //
Rām, Yu, 59, 62.2 bālo vā yadi vā vṛddho mṛtyuṃ jānīhi saṃyuge //
Rām, Yu, 73, 15.2 raktāsyanayanaḥ krūro babhau mṛtyur ivāntakaḥ //
Rām, Yu, 92, 14.2 darpānmṛtyum upādāya śūro 'ham iti manyase //
Rām, Yu, 92, 29.2 na raṇārthāya vartante mṛtyukāle 'bhivartataḥ //
Rām, Yu, 98, 16.2 so 'yaṃ kaścid ivāsattvo mṛtyuṃ martyena lambhitaḥ //
Rām, Yu, 99, 17.1 sarvathā sarvabhūtānāṃ nāsti mṛtyur alakṣaṇaḥ /
Rām, Yu, 99, 17.2 tava tāvad ayaṃ mṛtyur maithilīkṛtalakṣaṇaḥ //
Rām, Yu, 108, 6.1 matpriyeṣvabhiraktāśca na mṛtyuṃ gaṇayanti ca /
Rām, Utt, 5, 41.1 jagad bhramanto 'nilavad durāsadā raṇe ca mṛtyupratimāḥ samāhitāḥ /
Rām, Utt, 6, 32.1 hiraṇyakaśipor mṛtyur anyeṣāṃ ca suradviṣām /
Rām, Utt, 6, 35.2 jitā devā raṇe nityaṃ na no mṛtyukṛtaṃ bhayam //
Rām, Utt, 6, 48.2 yantyeva na nivartante mṛtyupāśāvapāśitāḥ //
Rām, Utt, 10, 16.2 nāsti mṛtyusamaḥ śatrur amaratvam ato vṛṇe //
Rām, Utt, 18, 25.1 mṛtyutaste bhayaṃ nāsti varānmama vihaṃgama /
Rām, Utt, 20, 6.2 hata eva hyayaṃ loko yadā mṛtyuvaśaṃ gataḥ //
Rām, Utt, 20, 19.2 prāṇisaṃkleśakartāraṃ yojayiṣyāmi mṛtyunā //
Rām, Utt, 22, 4.1 pāśamudgarahastaśca mṛtyustasyāgrataḥ sthitaḥ /
Rām, Utt, 22, 7.1 dṛṣṭvā tu te taṃ vikṛtaṃ rathaṃ mṛtyusamanvitam /
Rām, Utt, 22, 18.1 mṛtyuṃ caturbhir viśikhaiḥ sūtaṃ saptabhir ardayat /
Rām, Utt, 22, 21.1 mṛtyustu paramakruddho vaivasvatam athābravīt /
Rām, Utt, 22, 26.2 abravīt tatra taṃ mṛtyumayam enaṃ nihanmyaham //
Rām, Utt, 22, 35.2 kāladaṇḍo mayā sṛṣṭaḥ pūrvaṃ mṛtyupuraskṛtaḥ //
Rām, Utt, 23, 31.2 tyaktvā mṛtyubhayaṃ vīro yuddhakāṅkṣī vyalokayat //
Rām, Utt, 24, 9.2 mṛtyo prasīda yāce tvāṃ naya māṃ yamasādanam //
Rām, Utt, 26, 46.2 jñātvā lokagatiṃ sarvāṃ tasya mṛtyuṃ ca rakṣasaḥ //
Rām, Utt, 27, 18.2 rākṣasasyāham evāsya bhavitā mṛtyukāraṇam //
Rām, Utt, 36, 15.1 varuṇaśca varaṃ prādānnāsya mṛtyur bhaviṣyati /
Rām, Utt, 40, 14.2 jīrṇānām api sattvānāṃ mṛtyur nāyāti rāghava //
Rām, Utt, 46, 5.1 śreyo hi maraṇaṃ me 'dya mṛtyor vā yat paraṃ bhavet /
Rām, Utt, 46, 7.1 rudantaṃ prāñjaliṃ dṛṣṭvā kāṅkṣantaṃ mṛtyum ātmanaḥ /
Rām, Utt, 56, 9.1 na tasya mṛtyur anyo 'sti kaściddhi puruṣarṣabha /
Rām, Utt, 64, 8.2 mṛtyur aprāptakālānāṃ rāmasya viṣaye yathā //
Rām, Utt, 64, 9.2 tvaṃ rājañjīvayasvainaṃ bālaṃ mṛtyuvaśaṃ gatam //