Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 7, 29.2 tayor jajñe 'tha vai māyā mṛtyuṃ bhūtāpahāriṇam //
ViPur, 1, 7, 30.2 mṛtyor vyādhijarāśokatṛṣṇākrodhāś ca jajñire //
ViPur, 1, 13, 11.2 sunīthā nāma yā kanyā mṛtyoḥ prathamajābhavat /
ViPur, 1, 13, 12.1 sa mātāmahadoṣeṇa tena mṛtyoḥ sutātmajaḥ /
ViPur, 1, 17, 57.1 tataś ca mṛtyum abhyeti jantur daityeśvarātmajāḥ /
ViPur, 2, 1, 25.1 viparyayo na teṣvasti jarāmṛtyubhayaṃ na ca /
ViPur, 2, 8, 91.2 saṃtatiṃ te jugupsanti tasmānmṛtyurjitaśca taiḥ //
ViPur, 3, 3, 12.2 savitā pañcame vyāso mṛtyuḥ ṣaṣṭhe smṛtaḥ prabhuḥ //
ViPur, 4, 2, 81.1 ā mṛtyuto naiva manorathānām anto 'sti vijñātam idaṃ mayādya /
ViPur, 4, 11, 12.2 arātibhyo 'parājayam akhilajagatprakhyātapuruṣāc ca mṛtyum ity etān varān abhilaṣitavāṃllebhe ca //
ViPur, 4, 24, 129.2 ity āsaktadhiyo mṛtyuṃ na paśyanty avidūragam //
ViPur, 4, 24, 134.1 dṛṣṭvā mamatvādṛtacittam ekaṃ vihāya māṃ mṛtyupathaṃ vrajantam /
ViPur, 5, 3, 28.1 sarvasvabhūto devānāmāsīnmṛtyuḥ purā sa te /
ViPur, 5, 4, 12.1 utpannaścāpi mṛtyurme bhūtapūrvaśca me kila /
ViPur, 5, 7, 5.1 tamatīva mahāraudraṃ mṛtyuvaktramivāparam /
ViPur, 5, 23, 43.1 tvanmāyāmūḍhamanaso janmamṛtyujarādikam /
ViPur, 5, 38, 87.1 jātasya niyato mṛtyuḥ patanaṃ ca tathonnateḥ /
ViPur, 6, 1, 40.2 nareṣu nṛpadoṣeṇa bālamṛtyur bhaviṣyati //
ViPur, 6, 5, 9.1 garbhajanmajarājñānamṛtyunārakajaṃ tathā /
ViPur, 6, 6, 12.2 brahmavidyām adhiṣṭhāya tartuṃ mṛtyum avidyayā //
ViPur, 6, 7, 9.1 aham avidyayā mṛtyuṃ tartukāmaḥ karomi vai /