Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 1, 21.2 ahaṃ hi dhanvantarirādidevo jarārujāmṛtyuharo 'marāṇām /
Su, Sū., 1, 25.4 svābhāvikāstu kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ //
Su, Sū., 11, 31.2 viṣāgniśastrāśanimṛtyukalpaḥ kṣāro bhavatyalpamatiprayuktaḥ /
Su, Sū., 19, 36.2 tau ca ruk ca divāsvāpāttāśca mṛtyuśca maithunāt //
Su, Sū., 24, 7.3 svabhāvabalapravṛttā ye kṣutpipāsājarāmṛtyunidrāprabhṛtayaḥ te 'pi dvividhāḥ kālakṛtā akālakṛtāś ca tatra parirakṣaṇakṛtāḥ kālakṛtāḥ aparirakṣaṇakṛtā akālakṛtāḥ /
Su, Sū., 29, 66.2 svasthaḥ sa labhate vyādhiṃ vyādhito mṛtyumṛcchati //
Su, Sū., 30, 23.2 āturasya bhavenmṛtyuḥ svastho vyādhimavāpnuyāt //
Su, Sū., 31, 10.2 lunanti cākṣipakṣmāṇi so 'cirād yāti mṛtyave //
Su, Sū., 31, 28.2 na śāmyato 'nnapānaiś ca tasya mṛtyurupasthitaḥ //
Su, Sū., 31, 29.2 pipāsā balahāniś ca tasya mṛtyurupasthitaḥ //
Su, Sū., 33, 21.2 bhavanti durbalatvaṃ ca gulmino mṛtyumeṣyataḥ //
Su, Sū., 34, 6.1 ekottaraṃ mṛtyuśatamatharvāṇaḥ pracakṣate /
Su, Sū., 34, 7.1 doṣāgantujamṛtyubhyo rasamantraviśāradau /
Su, Sū., 35, 50.2 sa mṛtyupāśān jagato gadaughān chinatti bhaiṣajyaparaśvadhena //
Su, Sū., 46, 127.2 viṣavyādhihataṃ mṛtyuṃ bālaṃ chardiṃ ca kopayet //
Su, Cik., 7, 29.1 akriyāyāṃ dhruvo mṛtyuḥ kriyāyāṃ saṃśayo bhavet /
Su, Cik., 24, 126.2 vyādhitasya rujā plīhni mṛtyurmūrcchā ca jāyate //
Su, Cik., 29, 3.2 jarāmṛtyuvināśāya vidhānaṃ tasya vakṣyate //
Su, Cik., 30, 15.1 jarāmṛtyunivāriṇyau śvetakāpotisaṃsthite /
Su, Cik., 30, 19.1 cakrakāmoṣadhīṃ vidyājjarāmṛtyunivāriṇīm /
Su, Cik., 39, 36.2 viruddhādhyaśanānmṛtyuṃ vyādhiṃ vā ghoramṛcchati //
Su, Ka., 4, 32.2 rājimanto vayomadhyā jāyante mṛtyuhetavaḥ //
Su, Ka., 4, 45.1 dvitīye vihvalaḥ proktastṛtīye mṛtyumṛcchati /
Su, Ka., 6, 24.1 bhagnaskandhaṃ vivṛtākṣaṃ mṛtyor daṃṣṭrāntaraṃ gatam /
Su, Utt., 25, 18.1 vyādhiṃ vadantyudgatamṛtyukalpaṃ bhiṣaksahasrairapi durnivāram //
Su, Utt., 39, 95.2 kālo hyeṣa yamaścaiva niyatirmṛtyureva ca //
Su, Utt., 46, 22.1 tadvaccikitsettvarayā bhiṣaktamasvedanaṃ mṛtyuvaśaṃ prayātam /