Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 76.2 na bhrejire dṛśā yasyās tapovanamṛgāṅganāḥ //
BhāMañj, 1, 167.2 mṛgānusārī vipine babhrāma vasudhādhipaḥ //
BhāMañj, 1, 229.2 lalanātulyanayanāṃstarjayanniṣubhirmṛgān //
BhāMañj, 1, 527.1 jaghāna suratāsaktaṃ mṛgarūpaṃ muniṃ śaraiḥ /
BhāMañj, 1, 569.2 śṛṅgāravāravanitājanadugdhasindhucandrodayo mṛgadṛśāmabhavadvasantaḥ //
BhāMañj, 1, 953.2 mṛgānusārī vipine vaśiṣṭhāśramamāviśat //
BhāMañj, 1, 1247.1 iti tasyā mṛgadṛśaḥ śrutvā praṇayivatsalaḥ /
BhāMañj, 5, 452.1 tatra śaṣpāṅkurāhāramṛgasabrahmacāriṇī /
BhāMañj, 13, 494.2 mṛgānusārī sucirātsa dhanvī klamamāyayau //
BhāMañj, 13, 495.1 tatastapovanaṃ prāpya dṛṣṭanaṣṭe mṛge punaḥ /
BhāMañj, 13, 498.1 tatastapovanaṃ prāpya dṛṣṭanaṣṭe mṛge punaḥ /
BhāMañj, 13, 581.1 kākavat pariśaṅketa nāśayenmṛgamugdhatām /
BhāMañj, 13, 852.1 caranmṛgaḥ śṛṅgamiva tvacaṃ vṛddhaṃ ivoragaḥ /
BhāMañj, 13, 1024.2 bhinnabhinnāpaviddhāṅgaṃ nihatya mṛgarūpiṇam //
BhāMañj, 13, 1273.2 putrī satyavatī nāma tasyābhūnmṛgalocanā //
BhāMañj, 13, 1283.1 sa viddho viṣadagdhena śareṇa mṛgagāminā /
BhāMañj, 13, 1318.1 sa kadācinmṛgaprepsurvājinā vipine vrajan /
BhāMañj, 13, 1671.1 mṛgaśchāgo 'tha kīṭaśca kramādbhavati duṣkṛtī /
BhāMañj, 14, 73.1 manobuddhiprabhṛtayaḥ saptendriyamṛgāḥ purā /
BhāMañj, 16, 28.2 taṃ svajyotiṣi saṃsaktaṃ lubdhako mṛgaśaṅkayā //