Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 38, 5.1 mā vo mṛgo na yavase jaritā bhūd ajoṣyaḥ /
ṚV, 1, 64, 7.2 mṛgā iva hastinaḥ khādathā vanā yad āruṇīṣu taviṣīr ayugdhvam //
ṚV, 1, 80, 7.2 yaddha tyam māyinam mṛgaṃ tam u tvam māyayāvadhīr arcann anu svarājyam //
ṚV, 1, 105, 7.2 tam mā vyanty ādhyo vṛko na tṛṣṇajam mṛgaṃ vittam me asya rodasī //
ṚV, 1, 145, 5.1 sa īm mṛgo apyo vanargur upa tvacy upamasyāṃ ni dhāyi /
ṚV, 1, 154, 2.1 pra tad viṣṇu stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ /
ṚV, 1, 173, 2.1 arcad vṛṣā vṛṣabhiḥ sveduhavyair mṛgo nāśno ati yaj juguryāt /
ṚV, 1, 182, 7.2 parṇā mṛgasya pataror ivārabha ud aśvinā ūhathuḥ śromatāya kam //
ṚV, 1, 190, 3.2 asya kratvāhanyo yo asti mṛgo na bhīmo arakṣasas tuviṣmān //
ṚV, 1, 190, 4.2 mṛgāṇāṃ na hetayo yanti cemā bṛhaspater ahimāyāṁ abhi dyūn //
ṚV, 1, 191, 4.1 ni gāvo goṣṭhe asadan ni mṛgāso avikṣata /
ṚV, 2, 33, 11.1 stuhi śrutaṃ gartasadaṃ yuvānam mṛgaṃ na bhīmam upahatnum ugram /
ṚV, 2, 34, 1.1 dhārāvarā maruto dhṛṣṇvojaso mṛgā na bhīmās taviṣībhir arcinaḥ /
ṚV, 4, 16, 14.2 mṛgo na hastī taviṣīm uṣāṇaḥ siṃho na bhīma āyudhāni bibhrat //
ṚV, 4, 58, 6.2 ete arṣanty ūrmayo ghṛtasya mṛgā iva kṣipaṇor īṣamāṇāḥ //
ṚV, 5, 29, 4.1 ād rodasī vitaraṃ vi ṣkabhāyat saṃvivyānaś cid bhiyase mṛgaṃ kaḥ /
ṚV, 5, 32, 3.1 tyasya cin mahato nir mṛgasya vadhar jaghāna taviṣībhir indraḥ /
ṚV, 5, 34, 2.2 yad īm mṛgāya hantave mahāvadhaḥ sahasrabhṛṣṭim uśanā vadhaṃ yamat //
ṚV, 5, 75, 4.2 uta vāṃ kakuho mṛgaḥ pṛkṣaḥ kṛṇoti vāpuṣo mādhvī mama śrutaṃ havam //
ṚV, 6, 75, 11.1 suparṇaṃ vaste mṛgo asyā danto gobhiḥ saṃnaddhā patati prasūtā /
ṚV, 7, 87, 6.1 ava sindhuṃ varuṇo dyaur iva sthād drapso na śveto mṛgas tuviṣmān /
ṚV, 8, 1, 20.2 bhūrṇim mṛgaṃ na savaneṣu cukrudhaṃ ka īśānaṃ na yāciṣat //
ṚV, 8, 2, 6.1 gobhir yad īm anye asman mṛgaṃ na vrā mṛgayante /
ṚV, 8, 5, 36.1 yuvam mṛgaṃ jāgṛvāṃsaṃ svadatho vā vṛṣaṇvasū /
ṚV, 8, 33, 8.1 dānā mṛgo na vāraṇaḥ purutrā carathaṃ dadhe /
ṚV, 8, 69, 15.2 sa pakṣan mahiṣam mṛgam pitre mātre vibhukratum //
ṚV, 8, 93, 14.2 vidan mṛgasya tāṁ amaḥ //
ṚV, 9, 32, 4.1 ubhe somāvacākaśan mṛgo na takto arṣasi /
ṚV, 9, 92, 6.2 somaḥ punānaḥ kalaśāṁ ayāsīt sīdan mṛgo na mahiṣo vaneṣu //
ṚV, 9, 96, 6.1 brahmā devānām padavīḥ kavīnām ṛṣir viprāṇām mahiṣo mṛgāṇām /
ṚV, 10, 40, 4.1 yuvām mṛgeva vāraṇā mṛgaṇyavo doṣā vastor haviṣā ni hvayāmahe /
ṚV, 10, 86, 3.1 kim ayaṃ tvāṃ vṛṣākapiś cakāra harito mṛgaḥ /
ṚV, 10, 86, 22.2 kva sya pulvagho mṛgaḥ kam agañ janayopano viśvasmād indra uttaraḥ //
ṚV, 10, 123, 4.1 jānanto rūpam akṛpanta viprā mṛgasya ghoṣam mahiṣasya hi gman /
ṚV, 10, 136, 6.1 apsarasāṃ gandharvāṇām mṛgāṇāṃ caraṇe caran /
ṚV, 10, 146, 6.2 prāham mṛgāṇām mātaram araṇyānim aśaṃsiṣam //
ṚV, 10, 180, 2.1 mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jaganthā parasyāḥ /