Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 11, 7.1 gāhantāṃ mahimā nipānasalilaṃ śṛṅgairmuhustāḍitaṃ chāyābaddhakadambakaṃ mṛgakulaṃ romanyam abhyasyatu /
Aitareyabrāhmaṇa
AB, 2, 8, 2.0 te 'śvam ālabhanta so 'śvād ālabdhād udakrāmat sa gām prāviśat tasmād gaur medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gauramṛgo 'bhavat //
AB, 3, 31, 2.0 yathā vai prajā evaṃ vaiśvadevaṃ tad yathāntaraṃ janatā evaṃ sūktāni yathāraṇyāny evaṃ dhāyyās tad ubhayato dhāyyām paryāhvayate tasmāt tāny araṇyāni santy anaraṇyāni mṛgaiś ca vayobhiś ceti ha smāha //
AB, 3, 33, 5.0 tam abhyāyatyāvidhyat sa viddha ūrdhva udaprapatat tam etam mṛga ity ācakṣate ya u eva mṛgavyādhaḥ sa u eva sa yā rohit sā rohiṇī yo eveṣus trikāṇḍā so eveṣus trikāṇḍā //
AB, 3, 33, 5.0 tam abhyāyatyāvidhyat sa viddha ūrdhva udaprapatat tam etam mṛga ity ācakṣate ya u eva mṛgavyādhaḥ sa u eva sa yā rohit sā rohiṇī yo eveṣus trikāṇḍā so eveṣus trikāṇḍā //
AB, 8, 23, 3.1 hiraṇyena parīvṛtān kṛṣṇāñchukladato mṛgān /
Atharvaprāyaścittāni
AVPr, 6, 7, 9.0 aśvamedhe ced aśvo nāgacched āgneyo 'ṣṭākapāla iti mṛgākhare ṣaḍḍhaviṣkām iṣṭiṃ nirvaped daśahaviṣam ity eke //
Atharvaveda (Paippalāda)
AVP, 1, 77, 2.1 mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jagāmā parasyāḥ /
AVP, 1, 85, 2.1 yo bhartākūḥ paridhāya mṛgeṣv api dhāvati /
AVP, 1, 91, 3.1 yan mṛgeṣu paya āviṣṭam asti yad ejati patati yat patatriṣu /
AVP, 1, 98, 1.1 yathā mṛgaṃ ropayasi tiraś carmātividhyasi /
AVP, 1, 98, 2.2 dvārau bhagasyemā ūrū mṛgas tṛṣyann ivā cara //
AVP, 1, 99, 3.2 mṛgāyāraṇye tiṣṭhate kṣetriyāyākaraṃ namaḥ //
AVP, 4, 16, 7.1 ni gāvo goṣṭhe asadan ni mṛgāso avikṣata /
Atharvaveda (Śaunaka)
AVŚ, 2, 36, 4.1 yathākharo maghavaṃś cārur eṣa priyo mṛgāṇāṃ suṣadā babhūva /
AVŚ, 3, 15, 1.2 nudann arātiṃ paripanthinaṃ mṛgaṃ sa īśāno dhanadā astu mahyam //
AVŚ, 3, 21, 2.1 yaḥ some antar yo goṣv antar ya āviṣṭo vayaḥsu yo mṛgeṣu /
AVŚ, 3, 22, 6.1 hastī mṛgāṇāṃ suṣadām atiṣṭhāvān babhūva hi /
AVŚ, 4, 3, 6.1 mūrṇā mṛgasya dantā apiśīrṇā u pṛṣṭayaḥ /
AVŚ, 4, 3, 6.2 nimruk te godhā bhavatu nīcāyacchaśayur mṛgaḥ //
AVŚ, 5, 14, 12.2 sā taṃ mṛgam iva gṛhṇātu kṛtyā kṛtyākṛtaṃ punaḥ //
AVŚ, 5, 21, 4.1 yathā mṛgāḥ saṃvijanta āraṇyāḥ puruṣād adhi /
AVŚ, 6, 52, 2.1 ni gāvo goṣṭhe asadan ni mṛgāso avikṣata /
AVŚ, 7, 26, 2.1 pra tad viṣṇu stavate vīryāṇi mṛgo na bhīmaḥ kucaro giriṣṭhāḥ /
AVŚ, 7, 84, 3.1 mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jagamyāt parasyāḥ /
AVŚ, 8, 7, 24.3 mṛgā yā vidur oṣadhīs tā asmā avase huve //
AVŚ, 10, 1, 26.2 mṛgaḥ sa mṛgayus tvaṃ na tvā nikartum arhati //
AVŚ, 10, 3, 6.1 svapnaṃ suptvā yadi paśyāsi pāpaṃ mṛgaḥ sṛtiṃ yati dhāvād ajuṣṭām /
AVŚ, 11, 2, 24.1 tubhyam āraṇyāḥ paśavo mṛgā vane hitā haṃsāḥ suparṇāḥ śakunā vayāṃsi /
AVŚ, 11, 6, 8.1 pārthivā divyāḥ paśava āraṇyā uta ye mṛgāḥ /
AVŚ, 12, 1, 25.2 yo aśveṣu vīreṣu yo mṛgeṣūta hastiṣu /
AVŚ, 12, 1, 48.2 varāheṇa pṛthivī saṃvidānā sūkarāya vijihīte mṛgāya //
AVŚ, 12, 1, 49.1 ye ta āraṇyāḥ paśavo mṛgā vane hitāḥ siṃhā vyāghrāḥ puruṣādaś caranti /
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 10.1 yathā dārumayo hastī yathā carmamayo mṛgaḥ /
BaudhDhS, 1, 9, 2.2 striyaś ca ratisaṃsarge śvā mṛgagrahaṇe śuciḥ //
BaudhDhS, 3, 2, 19.2 mṛgaiḥ saha parispandaḥ saṃvāsas tebhir eva ca /
BaudhDhS, 3, 3, 21.1 kṛcchrāṃ vṛttim asaṃhāryāṃ sāmānyāṃ mṛgapakṣibhiḥ /
BaudhDhS, 3, 3, 23.1 mṛgaiḥ saha parispandaḥ saṃvāsas tebhir eva ca /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 53.1 khaḍgamṛgamahiṣameṣavarāhapṛṣataśaśarohitaśārṅgatittirikapotakapiñjalavārdhrāṇasānām akṣayyaṃ tilamadhusaṃsṛṣṭam //
BaudhGS, 4, 2, 7.1 atha yadi gaur vāśvo vā śvamṛgamahiṣameṣavarāhadaṃṣṭrāvanto vānyat śvāpadam apasavyaṃ gacchet tasya padam abhyukṣya japati tad viṣṇoḥ paramaṃ padam iti //
BaudhGS, 4, 2, 11.3 anuhūtaṃ parihūtaṃ śakune yad aśākunaṃ mṛgasya sṛtam akṣṇayā tad dviṣadbhyo diśāmy aham iti //
BaudhGS, 4, 8, 1.0 atha prāyaścittāni vyākhyāsyāmaḥ bhagnanaṣṭaduṣṭaviparītasphuṭitadvijaśvabiḍālakākakharamṛgapaśupakṣisarīsṛpāṇām anyat kīṭo vā ṛtvijo 'gnīn antarā gacchet durgā manasvatī mahāvyāhṛtīs tisras tantumatīr juhuyāt saiva tataḥ prāyaścittiḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 31, 5.4 mṛgasya sṛtam akṣṇayā tad dviṣadbhyo diśāmy aham /
Gopathabrāhmaṇa
GB, 1, 2, 2, 3.0 mṛgān asya brahmavarcasaṃ gacchati //
GB, 1, 2, 2, 10.0 sa yan mṛgājināni vaste tena tad brahmavarcasam avarunddhe yad asya mṛgeṣu bhavati //
GB, 1, 2, 2, 10.0 sa yan mṛgājināni vaste tena tad brahmavarcasam avarunddhe yad asya mṛgeṣu bhavati //
GB, 1, 3, 21, 18.0 mṛgaśṛṅgaṃ gṛhṇīyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 17.2 mṛgasya śṛtamakṣṇayā taddviṣadbhyo bhayāmasīty adhvānam abhipravrajañjapati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 5, 6.3 tad yathā bimbena mṛgam ānayed evam evainam etayā devatayānayati /
JUB, 3, 29, 3.1 sa ha tathaiva palyayamāno mṛgān prasarann antareṇaivoccaiśśravasaṃ kaupayeyam adhijagāma //
JUB, 3, 34, 5.1 yādṛśasyo ha vai reto bhavati tādṛśaṃ sambhavati yadi vai puruṣasya puruṣa eva yadi gor gaur eva yady aśvasyāśva eva yadi mṛgasya mṛga eva /
JUB, 3, 34, 5.1 yādṛśasyo ha vai reto bhavati tādṛśaṃ sambhavati yadi vai puruṣasya puruṣa eva yadi gor gaur eva yady aśvasyāśva eva yadi mṛgasya mṛga eva /
Kauśikasūtra
KauśS, 4, 10, 14.0 mṛgākharād vedyāṃ mantroktāni saṃpātavanti dvāre prayacchati //
KauśS, 13, 23, 4.1 yan mṛgeṣu paya āviṣṭam asti yad ejati patati yat patatriṣu /
KauśS, 13, 35, 5.1 vāyav ārundhi no mṛgān asmabhyaṃ mṛgayadbhyaḥ /
Kātyāyanaśrautasūtra
KātyŚS, 20, 6, 2.0 agniṣṭhe 'śvatūparagomṛgān niyunakti //
Kāṭhakasaṃhitā
KS, 8, 5, 21.0 kṛṣṇo bhūtvā so 'trāgacchad yatraiṣa mṛgaśapha iva //
KS, 21, 6, 31.0 gavīdhukāsaktubhir vā jartilair vā kusayasarpiṣā vā mṛgakṣīreṇa vā juhoti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 9, 12.1 pra tad viṣṇuḥ stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ /
MS, 2, 13, 13, 2.1 yaḥ some antar yo goṣv antar vayāṃsi ya āviveśa yo mṛgeṣu /
MS, 3, 16, 3, 17.1 suparṇaṃ vaste mṛgo asyā danto gobhiḥ saṃnaddhā patati prasūtā /
Mānavagṛhyasūtra
MānGS, 2, 14, 23.1 mṛgākharakulāyamṛttikārocanāguggulāḥ //
MānGS, 2, 15, 6.13 trātāram indraṃ mā te asyāṃ vi na indra mṛgo na bhīmas taṃ śaṃ yor āvṛṇīmaha iti daśāhutayaḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 8, 13.0 vāyave mṛgaṃ tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 6, 7, 10.0 prakkāṇā iva sarpanti pratikūlam iva hītaḥ svargo lokaḥ tsaranta iva sarpanti mṛgadharmo vai yajño yajñasya śāntyā apratrāsāya //
Taittirīyasaṃhitā
TS, 6, 1, 3, 7.2 tām mṛgeṣu nyadadhāt /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 4, 1.0 brāhmaṇasya pālāśo bailvo vā keśānto nirvraṇo 'numṛṣṭo 'nudvejano yūpavad avakro daṇḍaḥ kṛṣṇamṛgasyājinaṃ mauñjī mekhalā //
Vaitānasūtra
VaitS, 3, 1, 25.1 mṛgaśṛṅgaṃ gṛhṇīyāt /
VaitS, 5, 2, 5.1 vārtrahatyāya śavase vi na indra mṛgo na bhīmo vaiśvānaro na ūtaya iti citiṃ citiṃ purīṣācchannām //
Vasiṣṭhadharmasūtra
VasDhS, 3, 11.1 yaś ca kāṣṭhamayo hastī yaś ca carmamayo mṛgaḥ /
VasDhS, 3, 45.1 śvahatāś ca mṛgā vanyāḥ pātitaṃ ca khagaiḥ phalam /
VasDhS, 14, 15.3 tasyāsaṃstarasamayāḥ puroḍāśā mṛgapakṣiṇāṃ praśastānām //
VasDhS, 28, 8.2 striyaś ca ratisaṃsarge śvā mṛgagrahaṇe śuciḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 20.1 pra tad viṣṇu stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 35, 1.3 yaḥ some antar yo goṣv antar vayāṃsi ya āviveśa yo mṛgeṣu /
ĀpŚS, 20, 7, 12.0 vaiśvānaraṃ dvādaśakapālaṃ nirvapen mṛgākhare yadi nāgacchet //
ĀpŚS, 20, 17, 8.1 vetasaśākhāyāṃ tārpyaṃ kṛttyadhīvāsaṃ hiraṇyakaśipu cāstīrya sauvarṇaṃ rukmam upariṣṭāt kṛtvā tasminn aśvatūparagomṛgān nighnanti /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 10, 10.1 stuhi śrutaṃ gartasadaṃ yuvānam iti mṛgasya //
Ṛgveda
ṚV, 1, 38, 5.1 mā vo mṛgo na yavase jaritā bhūd ajoṣyaḥ /
ṚV, 1, 64, 7.2 mṛgā iva hastinaḥ khādathā vanā yad āruṇīṣu taviṣīr ayugdhvam //
ṚV, 1, 80, 7.2 yaddha tyam māyinam mṛgaṃ tam u tvam māyayāvadhīr arcann anu svarājyam //
ṚV, 1, 105, 7.2 tam mā vyanty ādhyo vṛko na tṛṣṇajam mṛgaṃ vittam me asya rodasī //
ṚV, 1, 145, 5.1 sa īm mṛgo apyo vanargur upa tvacy upamasyāṃ ni dhāyi /
ṚV, 1, 154, 2.1 pra tad viṣṇu stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ /
ṚV, 1, 173, 2.1 arcad vṛṣā vṛṣabhiḥ sveduhavyair mṛgo nāśno ati yaj juguryāt /
ṚV, 1, 182, 7.2 parṇā mṛgasya pataror ivārabha ud aśvinā ūhathuḥ śromatāya kam //
ṚV, 1, 190, 3.2 asya kratvāhanyo yo asti mṛgo na bhīmo arakṣasas tuviṣmān //
ṚV, 1, 190, 4.2 mṛgāṇāṃ na hetayo yanti cemā bṛhaspater ahimāyāṁ abhi dyūn //
ṚV, 1, 191, 4.1 ni gāvo goṣṭhe asadan ni mṛgāso avikṣata /
ṚV, 2, 33, 11.1 stuhi śrutaṃ gartasadaṃ yuvānam mṛgaṃ na bhīmam upahatnum ugram /
ṚV, 2, 34, 1.1 dhārāvarā maruto dhṛṣṇvojaso mṛgā na bhīmās taviṣībhir arcinaḥ /
ṚV, 4, 16, 14.2 mṛgo na hastī taviṣīm uṣāṇaḥ siṃho na bhīma āyudhāni bibhrat //
ṚV, 4, 58, 6.2 ete arṣanty ūrmayo ghṛtasya mṛgā iva kṣipaṇor īṣamāṇāḥ //
ṚV, 5, 29, 4.1 ād rodasī vitaraṃ vi ṣkabhāyat saṃvivyānaś cid bhiyase mṛgaṃ kaḥ /
ṚV, 5, 32, 3.1 tyasya cin mahato nir mṛgasya vadhar jaghāna taviṣībhir indraḥ /
ṚV, 5, 34, 2.2 yad īm mṛgāya hantave mahāvadhaḥ sahasrabhṛṣṭim uśanā vadhaṃ yamat //
ṚV, 5, 75, 4.2 uta vāṃ kakuho mṛgaḥ pṛkṣaḥ kṛṇoti vāpuṣo mādhvī mama śrutaṃ havam //
ṚV, 6, 75, 11.1 suparṇaṃ vaste mṛgo asyā danto gobhiḥ saṃnaddhā patati prasūtā /
ṚV, 7, 87, 6.1 ava sindhuṃ varuṇo dyaur iva sthād drapso na śveto mṛgas tuviṣmān /
ṚV, 8, 1, 20.2 bhūrṇim mṛgaṃ na savaneṣu cukrudhaṃ ka īśānaṃ na yāciṣat //
ṚV, 8, 2, 6.1 gobhir yad īm anye asman mṛgaṃ na vrā mṛgayante /
ṚV, 8, 5, 36.1 yuvam mṛgaṃ jāgṛvāṃsaṃ svadatho vā vṛṣaṇvasū /
ṚV, 8, 33, 8.1 dānā mṛgo na vāraṇaḥ purutrā carathaṃ dadhe /
ṚV, 8, 69, 15.2 sa pakṣan mahiṣam mṛgam pitre mātre vibhukratum //
ṚV, 8, 93, 14.2 vidan mṛgasya tāṁ amaḥ //
ṚV, 9, 32, 4.1 ubhe somāvacākaśan mṛgo na takto arṣasi /
ṚV, 9, 92, 6.2 somaḥ punānaḥ kalaśāṁ ayāsīt sīdan mṛgo na mahiṣo vaneṣu //
ṚV, 9, 96, 6.1 brahmā devānām padavīḥ kavīnām ṛṣir viprāṇām mahiṣo mṛgāṇām /
ṚV, 10, 40, 4.1 yuvām mṛgeva vāraṇā mṛgaṇyavo doṣā vastor haviṣā ni hvayāmahe /
ṚV, 10, 86, 3.1 kim ayaṃ tvāṃ vṛṣākapiś cakāra harito mṛgaḥ /
ṚV, 10, 86, 22.2 kva sya pulvagho mṛgaḥ kam agañ janayopano viśvasmād indra uttaraḥ //
ṚV, 10, 123, 4.1 jānanto rūpam akṛpanta viprā mṛgasya ghoṣam mahiṣasya hi gman /
ṚV, 10, 136, 6.1 apsarasāṃ gandharvāṇām mṛgāṇāṃ caraṇe caran /
ṚV, 10, 146, 6.2 prāham mṛgāṇām mātaram araṇyānim aśaṃsiṣam //
ṚV, 10, 180, 2.1 mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jaganthā parasyāḥ /
Ṛgvedakhilāni
ṚVKh, 4, 5, 25.2 mṛgasya hi mṛgāris tvaṃ taṃ tvaṃ nikartum arhasi //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 19.1 gauramṛgo ha sma bhūtvāvaskandyāraṇyād rājānaṃ pibati //
Arthaśāstra
ArthaŚ, 1, 21, 23.1 lubdhakaśvagaṇibhir apāstastenavyālaparābādhabhayaṃ calalakṣyaparicayārthaṃ mṛgāraṇyaṃ gacchet //
ArthaŚ, 2, 2, 3.1 tāvanmātram ekadvāraṃ khātaguptaṃ svāduphalagulmaguccham akaṇṭakidrumam uttānatoyāśayaṃ dāntamṛgacatuṣpadaṃ bhagnanakhadaṃṣṭravyālaṃ mārgayukahastihastinīkalabhaṃ mṛgavanaṃ vihārārthaṃ rājñaḥ kārayet //
ArthaŚ, 2, 2, 3.1 tāvanmātram ekadvāraṃ khātaguptaṃ svāduphalagulmaguccham akaṇṭakidrumam uttānatoyāśayaṃ dāntamṛgacatuṣpadaṃ bhagnanakhadaṃṣṭravyālaṃ mārgayukahastihastinīkalabhaṃ mṛgavanaṃ vihārārthaṃ rājñaḥ kārayet //
ArthaŚ, 2, 2, 4.1 sarvātithimṛgaṃ pratyante cānyanmṛgavanaṃ bhūmivaśena vā niveśayet //
ArthaŚ, 2, 2, 4.1 sarvātithimṛgaṃ pratyante cānyanmṛgavanaṃ bhūmivaśena vā niveśayet //
ArthaŚ, 2, 6, 6.1 paśumṛgadravyahastivanaparigraho vanam //
ArthaŚ, 2, 6, 11.1 devapitṛpūjādānārtham svastivācanam antaḥpuram mahānasam dūtaprāvartimam koṣṭhāgāram āyudhāgāram paṇyagṛham kupyagṛham karmānto viṣṭiḥ pattyaśvarathadvipaparigraho gomaṇḍalam paśumṛgapakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāśceti vyayaśarīram //
ArthaŚ, 2, 11, 101.1 sampuṭikā caturaśrikā lambarā kaṭavānakaṃ prāvarakaḥ sattaliketi mṛgaroma //
ArthaŚ, 2, 15, 59.1 śeṣāṇām ato mṛgapaśupakṣivyālānām ekabhaktād anumānaṃ grāhayet //
ArthaŚ, 2, 17, 13.1 godhāserakadvīpyṛkṣaśiṃśumārasiṃhavyāghrahastimahiṣacamarasṛmarakhaḍgagomṛgagavayānāṃ carmāsthipittasnāyvakṣidantaśṛṅgakhurapucchāni anyeṣāṃ vāpi mṛgapaśupakṣivyālānām //
ArthaŚ, 2, 17, 16.1 aṅgāratuṣabhasmāni mṛgapaśupakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāś ceti //
ArthaŚ, 4, 3, 20.1 dhānyaśākamūlaphalāvāpān vā setuṣu kurvīta mṛgapaśupakṣivyālamatsyārambhān vā //
ArthaŚ, 4, 3, 34.1 tena mṛgapaśupakṣisaṃghagrāhapratīkārā vyākhyātāḥ //
ArthaŚ, 4, 10, 3.1 pāśajālakūṭāvapāteṣu baddhānāṃ mṛgapaśupakṣivyālamatsyānām ādāne tacca tāvacca daṇḍaḥ //
ArthaŚ, 4, 10, 4.1 mṛgadravyavanān mṛgadravyāpahāre śatyo daṇḍaḥ //
ArthaŚ, 4, 10, 4.1 mṛgadravyavanān mṛgadravyāpahāre śatyo daṇḍaḥ //
ArthaŚ, 4, 10, 5.1 biṃbavihāramṛgapakṣisteye hiṃsāyāṃ vā dviguṇo daṇḍaḥ //
ArthaŚ, 14, 3, 16.1 sarpadaṣṭasya bhasmanā pūrṇā pracalākabhastrā mṛgāṇām antardhānam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 4, 12.0 vibhāṣā vṛkṣamṛgatṛṇadhānyavyañjanapaśuśakunyaśvavaḍavapūrvāparādharottarāṇām //
Aṣṭādhyāyī, 4, 3, 51.0 vyāharati mṛgaḥ //
Aṣṭādhyāyī, 4, 4, 35.0 pakṣimatsyamṛgān hanti //
Aṣṭādhyāyī, 5, 4, 98.0 uttaramṛgapūrvāc ca sakthnaḥ //
Buddhacarita
BCar, 1, 26.1 kalaṃ praṇeduḥ mṛgapakṣiṇaśca śāntāmbuvāhāḥ sarito babhūvuḥ /
BCar, 2, 21.2 mṛgaprayuktān rathakāṃśca haimān ācakrire 'smai suhṛdālayebhyaḥ //
BCar, 2, 22.1 vayo'nurūpāṇi ca bhūṣaṇāni hiraṇmayān hastimṛgāśvakāṃśca /
BCar, 4, 89.2 ramamāṇo hyasaṃvignaḥ samāno mṛgapakṣibhiḥ //
BCar, 5, 41.2 vanitābhir adhīralocanābhir mṛgaśāvābhir ivābhyudīkṣyamāṇaḥ //
BCar, 6, 62.1 vyādho 'bravītkāmada kāmamārādanena viśvāsya mṛgān nihanmi /
BCar, 7, 2.1 sa rājasūnurmṛgarājagāmī mṛgājiraṃ tanmṛgavatpraviṣṭaḥ /
BCar, 7, 2.1 sa rājasūnurmṛgarājagāmī mṛgājiraṃ tanmṛgavatpraviṣṭaḥ /
BCar, 7, 5.2 śaṣpāṇi hitvābhimukhāśca tasthurmṛgāścalākṣā mṛgacāriṇaśca //
BCar, 7, 15.1 uñchena jīvanti khagā ivānye tṛṇāni kecinmṛgavaccaranti /
BCar, 7, 28.1 āhāraśuddhyā yadi puṇyamiṣṭaṃ tasmānmṛgānāmapi puṇyamasti /
BCar, 9, 62.1 kaḥ kaṇṭakasya prakaroti taikṣṇyaṃ vicitrabhāvaṃ mṛgapakṣiṇāṃ vā /
BCar, 11, 35.1 gītair hriyante hi mṛgā vadhāya rūpārthamagnau śalabhāḥ patanti /
BCar, 11, 62.2 prajāmṛgān bhāgyavanāśritāṃstudan vayaḥprakarṣaṃ prati ko manorathaḥ //
BCar, 12, 121.1 tato yayur mudamatulāṃ divaukaso vavāśire na mṛgagaṇā na pakṣiṇaḥ /
BCar, 13, 53.1 mṛgā gajāścārtaravān sṛjanto vidudruvuścaiva nililyire ca /
Carakasaṃhitā
Ca, Sū., 6, 28.1 śītaṃ saśarkaraṃ manthaṃ jāṅgalānmṛgapakṣiṇaḥ /
Ca, Sū., 13, 11.1 snehāśayāḥ sthāvarasaṃjñitāstathā syurjaṅgamā matsyamṛgāḥ sapakṣiṇaḥ /
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 22, 25.2 mṛgamatsyavihaṅgānāṃ māṃsaṃ bṛṃhaṇamucyate //
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 27, 39.2 nyaṅkur varāhaścānūpā mṛgāḥ sarve rurustathā //
Ca, Sū., 27, 46.2 ṛṣyaśca varapotaśca vijñeyā jāṅgalā mṛgāḥ //
Ca, Sū., 27, 55.1 sthalajā jāṅgalāḥ proktā mṛgā jāṅgalacāriṇaḥ /
Ca, Sū., 27, 59.2 lāvādyo vaiṣkiro vargaḥ pratudā jāṅgalā mṛgāḥ //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Indr., 12, 29.2 mṛgadvijānāṃ krūrāṇāṃ giro dīptāṃ diśaṃ prati //
Ca, Indr., 12, 78.1 mṛgapakṣimanuṣyāṇāṃ praśastāśca giraḥ śubhāḥ /
Ca, Cik., 4, 72.1 dhanvajānāmasṛglihyānmadhunā mṛgapakṣiṇām /
Ca, Cik., 5, 164.1 prapurāṇāni dhānyāni jāṅgalā mṛgapakṣiṇaḥ /
Lalitavistara
LalVis, 3, 13.6 abhayadattāśca tasmin mṛgāḥ prativasanti iti tadagreṇa mṛgadāvasya mṛgadāva iti saṃjñodapādi //
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 7, 97.29 eṇeyamṛgarājajaṅghaḥ /
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
Mahābhārata
MBh, 1, 1, 1.28 prāṃśur daṇḍī kṛṣṇamṛgatvakparidhānaḥ /
MBh, 1, 1, 69.1 mṛgavyavāyanidhane kṛcchrāṃ prāpa sa āpadam /
MBh, 1, 2, 46.1 ghoṣayātrā tataḥ parva mṛgasvapnabhayaṃ tataḥ /
MBh, 1, 2, 46.7 nalākhyānam ataḥ parva mṛgasvapnam ataḥ param /
MBh, 1, 2, 126.65 dharmarājasya cātraiva mṛgasvapnanidarśanam /
MBh, 1, 36, 10.1 mṛgān vidhyan varāhāṃśca tarakṣūn mahiṣāṃstathā /
MBh, 1, 36, 11.1 sa kadācinmṛgaṃ viddhvā bāṇena nataparvaṇā /
MBh, 1, 36, 12.1 yathā hi bhagavān rudro viddhvā yajñamṛgaṃ divi /
MBh, 1, 36, 13.1 na hi tena mṛgo viddho jīvan gacchati vai vanam /
MBh, 1, 36, 13.3 parikṣitastasya rājño viddho yan naṣṭavān mṛgaḥ //
MBh, 1, 36, 14.1 dūraṃ cāpahṛtastena mṛgeṇa sa mahīpatiḥ /
MBh, 1, 36, 17.2 mayā viddho mṛgo naṣṭaḥ kaccit tvaṃ dṛṣṭavān asi //
MBh, 1, 37, 5.3 sasāra mṛgam ekākī viddhvā bāṇena patriṇā //
MBh, 1, 37, 6.1 na cāpaśyan mṛgaṃ rājā caraṃstasmin mahāvane /
MBh, 1, 37, 7.2 punaḥ punar mṛgaṃ naṣṭaṃ papraccha pitaraṃ tava //
MBh, 1, 45, 21.1 sa kadācid vanacaro mṛgaṃ vivyādha patriṇā /
MBh, 1, 45, 21.2 viddhvā cānvasarat tūrṇaṃ taṃ mṛgaṃ gahane vane //
MBh, 1, 45, 22.2 na cāsasāda gahane mṛgaṃ naṣṭaṃ pitā tava //
MBh, 1, 57, 37.1 tadahaḥ pitaraścainam ūcur jahi mṛgān iti /
MBh, 1, 58, 28.2 kravyādeṣu ca bhūteṣu gajeṣu ca mṛgeṣu ca //
MBh, 1, 60, 7.3 pulahasya mṛgāḥ siṃhā vyāghrāḥ kiṃpuruṣāstathā /
MBh, 1, 60, 60.1 apatyaṃ tu mṛgāḥ sarve mṛgyā naravarātmaja /
MBh, 1, 61, 1.3 siṃhavyāghramṛgāṇāṃ ca pannagānāṃ patatriṇām /
MBh, 1, 63, 10.2 niryayau parayā prītyā vanaṃ mṛgajighāṃsayā /
MBh, 1, 63, 14.3 mṛgasaṃghair vṛtaṃ ghorair anyaiścāpi vanecaraiḥ //
MBh, 1, 63, 15.2 loḍayāmāsa duḥṣantaḥ sūdayan vividhān mṛgān //
MBh, 1, 63, 19.2 cacāra sa vinighnan vai vanyāṃstatra mṛgadvijān //
MBh, 1, 63, 21.2 mṛgayūthānyathautsukyācchabdaṃ cakrustatastataḥ //
MBh, 1, 64, 1.2 tato mṛgasahasrāṇi hatvā vipulavāhanaḥ /
MBh, 1, 64, 1.5 mṛgān anucaran vanyāñ śrameṇa paripīḍitaḥ /
MBh, 1, 64, 1.6 mṛgān anucaraṃścaiva vegenāśvān acodayat /
MBh, 1, 64, 1.7 rājā mṛgaprasaṅgena vanam anyad viveśa ha //
MBh, 1, 64, 18.3 tatra vyālamṛgān saumyān paśyan prītim avāpa saḥ //
MBh, 1, 67, 14.11 siṃhaśārdūlasaṃyuktaṃ mṛgapakṣisamākulam /
MBh, 1, 68, 6.12 tena śabdena vitrastā mṛgāḥ siṃhādayo gaṇāḥ /
MBh, 1, 68, 9.41 krīḍāṃ vyālamṛgaiḥ sārdhaṃ kariṣye na purā yathā /
MBh, 1, 68, 66.1 mṛgāpakṛṣṭena hi te mṛgayāṃ paridhāvatā /
MBh, 1, 73, 14.2 śrāntayugyaḥ śrāntahayo mṛgalipsuḥ pipāsitaḥ //
MBh, 1, 73, 19.8 yayātir nāhuṣo 'haṃ tu śrānto 'dya mṛgakāṅkṣayā /
MBh, 1, 76, 4.1 punaśca nāhuṣo rājā mṛgalipsur yadṛcchayā /
MBh, 1, 76, 14.3 jighṛkṣur vārijaṃ kiṃcid athavā mṛgalipsayā //
MBh, 1, 76, 15.2 mṛgalipsur ahaṃ bhadre pānīyārtham upāgataḥ /
MBh, 1, 80, 9.13 nirdvaṃdvo nirmamo bhūtvā cariṣyāmi mṛgaiḥ saha //
MBh, 1, 88, 12.18 mṛgacarmaparītāṅgī paridhāya mṛgatvacam /
MBh, 1, 88, 12.18 mṛgacarmaparītāṅgī paridhāya mṛgatvacam /
MBh, 1, 88, 12.19 mṛgaiḥ paricarantī sā mṛgāhāraviceṣṭitā /
MBh, 1, 88, 12.19 mṛgaiḥ paricarantī sā mṛgāhāraviceṣṭitā /
MBh, 1, 88, 12.20 yajñavāṭaṃ mṛgagaṇaiḥ praviśya bhṛśavismitā /
MBh, 1, 88, 12.21 āghrāyantī dhūmagandhaṃ mṛgair eva cacāra sā /
MBh, 1, 92, 24.21 evaṃ paśuvarāhāṇāṃ tathaiva mṛgapakṣiṇām /
MBh, 1, 92, 25.1 sa mṛgān mahiṣāṃścaiva vinighnan rājasattamaḥ /
MBh, 1, 93, 6.1 tasyāśramapadaṃ puṇyaṃ mṛgapakṣigaṇānvitam /
MBh, 1, 94, 13.1 vadhaḥ paśuvarāhāṇāṃ tathaiva mṛgapakṣiṇām /
MBh, 1, 94, 21.1 sa kadācin mṛgaṃ viddhvā gaṅgām anusaran nadīm /
MBh, 1, 102, 3.1 vāhanāni prahṛṣṭāni muditā mṛgapakṣiṇaḥ /
MBh, 1, 107, 8.6 mṛgābhiśāpād ātmānaṃ śocann uparatakriyaḥ /
MBh, 1, 109, 5.2 rājā pāṇḍur mahāraṇye mṛgavyālaniṣevite /
MBh, 1, 109, 5.3 vane maithunakālasthaṃ dadarśa mṛgayūthapam //
MBh, 1, 109, 7.2 bhāryayā saha tejasvī mṛgarūpeṇa saṃgataḥ /
MBh, 1, 109, 9.1 mṛga uvāca /
MBh, 1, 109, 12.2 śatrūṇāṃ yā vadhe vṛttiḥ sā mṛgāṇāṃ vadhe smṛtā /
MBh, 1, 109, 12.3 rājñāṃ mṛga na māṃ mohāt tvaṃ garhayitum arhasi //
MBh, 1, 109, 13.1 achadmanāmāyayā ca mṛgāṇāṃ vadha iṣyate /
MBh, 1, 109, 14.2 āraṇyān sarvadaivatyān mṛgān prokṣya mahāvane //
MBh, 1, 109, 16.1 mṛga uvāca /
MBh, 1, 109, 17.3 upāyair iṣubhistīkṣṇaiḥ kasmān mṛga vigarhase /
MBh, 1, 109, 18.1 mṛga uvāca /
MBh, 1, 109, 18.2 nāhaṃ ghnantaṃ mṛgān rājan vigarhe ātmakāraṇāt /
MBh, 1, 109, 19.2 ko hi vidvān mṛgaṃ hanyāccarantaṃ maithunaṃ vane /
MBh, 1, 109, 24.2 muniṃ mūlaphalāhāraṃ mṛgaveṣadharaṃ nṛpa /
MBh, 1, 109, 27.1 mṛgo bhūtvā mṛgaiḥ sārdhaṃ carāmi gahane vane /
MBh, 1, 109, 27.1 mṛgo bhūtvā mṛgaiḥ sārdhaṃ carāmi gahane vane /
MBh, 1, 109, 27.6 maithunāsaktacittasya mṛgadvandvasya bhūmipa /
MBh, 1, 109, 27.8 mṛgarūpadharaṃ hatvā mām evaṃ kāmamohitam //
MBh, 1, 109, 31.3 mṛgaḥ pāṇḍuśca śokārtaḥ kṣaṇena samapadyata //
MBh, 1, 111, 8.1 santi nityahimā deśā nirvṛkṣamṛgapakṣiṇaḥ /
MBh, 1, 111, 9.1 atikrāmen na pakṣī yān kuta evetare mṛgāḥ /
MBh, 1, 111, 21.3 ātmano mṛgaśāpena jānann upahatāṃ kriyām /
MBh, 1, 111, 26.1 mṛgābhiśāpān naṣṭaṃ me prajanaṃ hyakṛtātmanaḥ /
MBh, 1, 114, 2.5 tasmin bahumṛge 'raṇye śataśṛṅge nagottame /
MBh, 1, 114, 9.2 tatastām āgato vāyur mṛgārūḍho mahābalaḥ /
MBh, 1, 138, 6.2 krūrapakṣimṛgaṃ ghoraṃ sāyāhne bharatarṣabhāḥ //
MBh, 1, 138, 7.1 ghorā samabhavat saṃdhyā dāruṇā mṛgapakṣiṇaḥ /
MBh, 1, 141, 19.2 tasmād deśāddhanūṃṣyaṣṭau siṃhaḥ kṣudramṛgaṃ yathā //
MBh, 1, 141, 23.5 vitrāsayantau tau śabdaiḥ sarvato mṛgapakṣiṇaḥ /
MBh, 1, 143, 21.2 mṛgapakṣivighuṣṭeṣu ramaṇīyeṣu sarvadā //
MBh, 1, 144, 1.2 te vanena vanaṃ vīrā ghnanto mṛgagaṇān bahūn /
MBh, 1, 165, 5.2 mṛgān vidhyan varāhāṃśca ramyeṣu marudhanvasu //
MBh, 1, 165, 6.1 vyāyāmakarśitaḥ so 'tha mṛgalipsuḥ pipāsitaḥ /
MBh, 1, 166, 3.2 mṛgān vidhyan varāhāṃśca cacāra ripumardanaḥ /
MBh, 1, 166, 39.2 bhakṣayāmāsa saṃkruddhaḥ siṃhaḥ kṣudramṛgān iva //
MBh, 1, 173, 7.2 nānāmṛgagaṇākīrṇaṃ nānāsattvasamākulam //
MBh, 1, 173, 15.2 bhartāraṃ bhakṣayāmāsa vyāghro mṛgam ivepsitam //
MBh, 1, 192, 7.100 anulomāśca no vātāḥ sarvato mṛgapakṣiṇaḥ /
MBh, 1, 213, 57.5 mṛgān vidhyan varāhāṃśca reme sārdhaṃ kirīṭinā //
MBh, 1, 214, 17.11 nānāmṛgasahasraiśca pakṣibhiśca samāvṛtam /
MBh, 1, 216, 25.13 kūjantī sāpatat tūrṇaṃ siṃhīva mṛgagṛddhinī //
MBh, 1, 219, 2.1 mṛgāśca mahiṣāścaiva śataśaḥ pakṣiṇastathā /
MBh, 1, 219, 28.2 ruruvur vāraṇāścaiva tathaiva mṛgapakṣiṇaḥ /
MBh, 1, 219, 28.4 apsu na vyacaraṃścaiva tathānye mṛgapakṣiṇaḥ /
MBh, 1, 225, 15.1 pāvakaś cāpi taṃ dāvaṃ dagdhvā samṛgapakṣiṇam /
MBh, 2, 39, 17.2 na sa taṃ cintayāmāsa siṃhaḥ kṣudramṛgaṃ yathā //
MBh, 2, 45, 19.1 kadalīmṛgamokāni kṛṣṇaśyāmāruṇāni ca /
MBh, 2, 48, 10.2 āhṛtya ramaṇīyārthān dūrajān mṛgapakṣiṇaḥ //
MBh, 2, 59, 2.3 prapāte tvaṃ lambamāno na vetsi vyāghrānmṛgaḥ kopayase 'tibālyāt //
MBh, 2, 62, 37.1 dharmarājanisṛṣṭastu siṃhaḥ kṣudramṛgān iva /
MBh, 2, 64, 12.3 mṛgamadhye yathā siṃho muhuḥ parigham aikṣata //
MBh, 2, 68, 13.1 yathāphalāḥ ṣaṇḍhatilā yathā carmamayā mṛgāḥ /
MBh, 3, 2, 8.1 āhareyur hi me ye 'pi phalamūlamṛgāṃs tathā /
MBh, 3, 6, 4.1 tatra te nyavasan vīrā vane bahumṛgadvije /
MBh, 3, 11, 24.2 jaghāna paśumāreṇa vyāghraḥ kṣudramṛgaṃ yathā //
MBh, 3, 12, 11.1 sampradrutamṛgadvīpimahiṣarkṣasamākulam /
MBh, 3, 25, 2.2 samīkṣadhvaṃ mahāraṇye deśaṃ bahumṛgadvijam //
MBh, 3, 37, 33.1 mṛgāṇām upayogaś ca vīrudoṣadhisaṃkṣayaḥ /
MBh, 3, 37, 41.1 caranto mṛgayāṃ nityaṃ śuddhair bāṇair mṛgārthinaḥ /
MBh, 3, 39, 13.2 nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam //
MBh, 3, 40, 19.1 kimarthaṃ ca tvayā viddho mṛgo 'yaṃ matparigrahaḥ /
MBh, 3, 47, 4.2 vāneyaṃ ca mṛgāṃścaiva śuddhair bāṇair nipātitān /
MBh, 3, 47, 11.2 dhanurdharā māṃsahetor mṛgāṇāṃ kṣayaṃ cakrur nityam evopagamya //
MBh, 3, 48, 32.2 māṃsāni teṣāṃ khādanto hasiṣyanti mṛgadvijāḥ //
MBh, 3, 59, 21.2 cariṣyati vane ghore mṛgavyālaniṣevite //
MBh, 3, 60, 32.2 lakṣayitvā mṛgavyādhaḥ kāmasya vaśam eyivān //
MBh, 3, 61, 1.2 sā nihatya mṛgavyādhaṃ pratasthe kamalekṣaṇā /
MBh, 3, 61, 6.3 nadīḥ sarāṃsi vāpīś ca vividhāṃś ca mṛgadvijān //
MBh, 3, 61, 31.1 bhavān mṛgāṇām adhipas tvam asmin kānane prabhuḥ /
MBh, 3, 61, 37.1 siṃhaśārdūlamātaṃgavarāharkṣamṛgāyutam /
MBh, 3, 61, 61.1 sā dṛṣṭvaivāśramapadaṃ nānāmṛganiṣevitam /
MBh, 3, 61, 66.2 tapasyagniṣu dharmeṣu mṛgapakṣiṣu cānaghāḥ /
MBh, 3, 61, 83.2 vanaṃ pratibhayaṃ ghoraṃ śārdūlamṛgasevitam //
MBh, 3, 61, 104.2 naikāṃśca parvatān ramyān naikāṃśca mṛgapakṣiṇaḥ //
MBh, 3, 61, 123.1 kuñjaradvīpimahiṣaśārdūlarkṣamṛgān api /
MBh, 3, 68, 2.1 naiṣadhaṃ mṛgayānena damayanti divāniśam /
MBh, 3, 79, 8.2 nighnanto bharataśreṣṭha medhyān bahuvidhān mṛgān //
MBh, 3, 81, 53.2 yatra kṛṣṇamṛgā rājan vyādhena paripīḍitāḥ /
MBh, 3, 86, 3.2 mṛgadvijasamākīrṇe tāpasālayabhūṣite //
MBh, 3, 86, 20.1 puṇye girau surāṣṭreṣu mṛgapakṣiniṣevite /
MBh, 3, 87, 11.2 āśramaḥ śāmyatāṃ śreṣṭha mṛgadvijagaṇāyutaḥ //
MBh, 3, 110, 8.2 lobhayāmāsa yā ceto mṛgabhūtasya tasya vai //
MBh, 3, 116, 12.2 mṛgapakṣisadharmāṇaḥ kṣipram āsañjaḍopamāḥ //
MBh, 3, 117, 1.3 kārtavīryasya dāyādair vane mṛga iveṣubhiḥ //
MBh, 3, 131, 16.1 govṛṣo vā varāho vā mṛgo vā mahiṣo 'pi vā /
MBh, 3, 131, 17.2 na varāhaṃ na cokṣāṇaṃ na mṛgān vividhāṃs tathā /
MBh, 3, 139, 5.2 carantaṃ gahane 'raṇye mene sa pitaraṃ mṛgam //
MBh, 3, 139, 6.1 mṛgaṃ tu manyamānena pitā vai tena hiṃsitaḥ /
MBh, 3, 139, 8.2 mayā tu hiṃsitas tāto manyamānena taṃ mṛgam //
MBh, 3, 143, 4.3 paśyanto mṛgajātāni bahūni vividhāni ca //
MBh, 3, 144, 12.2 ādāya kṛṣṇāṃ caratā vane mṛgagaṇāyute //
MBh, 3, 145, 14.2 nānāvidhair mṛgair juṣṭān vānaraiś copaśobhitān //
MBh, 3, 146, 18.1 nānāvarṇadharaiś citraṃ dhātudrumamṛgāṇḍajaiḥ /
MBh, 3, 146, 41.2 trastāni mṛgayūthāni samantād vipradudruvuḥ //
MBh, 3, 146, 50.2 vanāntaragatāḥ sarve vitresur mṛgapakṣiṇaḥ //
MBh, 3, 146, 51.1 taṃ śabdaṃ sahasā śrutvā mṛgapakṣisamīritam /
MBh, 3, 146, 73.1 tena śabdena bhīmasya vitresur mṛgapakṣiṇaḥ /
MBh, 3, 146, 78.2 alpabuddhitayā vanyān utsādayasi yan mṛgān //
MBh, 3, 147, 30.2 vañcayitvā mahābuddhiṃ mṛgarūpeṇa rāghavam //
MBh, 3, 153, 5.1 salohitā diśaś cāsan kharavāco mṛgadvijāḥ /
MBh, 3, 155, 26.1 nānāmṛgagaṇair juṣṭaṃ kaunteyaḥ satyavikramaḥ /
MBh, 3, 155, 32.1 te mṛgadvijasaṃghuṣṭaṃ nānādvijasamākulam /
MBh, 3, 155, 36.1 upetam anyaiś ca tadā mṛgair mṛduninādibhiḥ /
MBh, 3, 155, 87.1 dhātubhiś ca saridbhiśca kiṃnarair mṛgapakṣibhiḥ /
MBh, 3, 157, 7.2 śuddhabāṇahatānāṃ ca mṛgāṇāṃ piśitānyapi //
MBh, 3, 162, 2.2 pṛthag vyālamṛgāṇāṃ ca pakṣiṇāṃ caiva sarvaśaḥ //
MBh, 3, 164, 48.1 mṛgadvijāś ca bahavo rucirā madhurasvarāḥ /
MBh, 3, 170, 42.2 mṛgāṇām atha siṃhānāṃ vyāghrāṇāṃ ca viśāṃ pate /
MBh, 3, 174, 4.1 tathaiva cānyāni mahāvanāni mṛgadvijānekapasevitāni /
MBh, 3, 174, 17.1 varāhanānāmṛgapakṣijuṣṭaṃ mahad vanaṃ caitrarathaprakāśam /
MBh, 3, 175, 11.2 vidhyan mṛgāñśaraiḥ śuddhaiś cacāra sumahābalaḥ //
MBh, 3, 176, 43.2 apasavyāni sarvāṇi mṛgapakṣirutāni ca //
MBh, 3, 176, 50.1 dhāvatas tasya vīrasya mṛgārthe vātaraṃhasaḥ /
MBh, 3, 179, 7.2 vṛṣṭibhis tāḍyamānānāṃ varāhamṛgapakṣiṇām //
MBh, 3, 179, 11.2 mṛgadvijasamākīrṇā pāṇḍavānāṃ mahātmanām //
MBh, 3, 182, 4.3 sa tena nihato 'raṇye manyamānena vai mṛgam //
MBh, 3, 186, 33.1 bahuśūnyā janapadā mṛgavyālāvṛtā diśaḥ /
MBh, 3, 186, 51.1 puruṣādāni sattvāni pakṣiṇo 'tha mṛgās tathā /
MBh, 3, 190, 4.1 tam ekāśvena mṛgam anusarantaṃ mṛgo dūram apāharat //
MBh, 3, 190, 4.1 tam ekāśvena mṛgam anusarantaṃ mṛgo dūram apāharat //
MBh, 3, 190, 44.2 mṛgaṃ cāsādya rathenānvadhāvat //
MBh, 3, 190, 46.3 naiṣa śakyastvayā mṛgo grahītuṃ yadyapi te rathe yuktau vāmyau syātām iti //
MBh, 3, 190, 50.2 bhagavanmṛgo mayā viddhaḥ palāyate /
MBh, 3, 190, 52.1 sa ca tāvaśvau pratigṛhyānujñāpya carṣiṃ prāyād vāmyasaṃyuktena rathena mṛgaṃ prati /
MBh, 3, 190, 53.1 evam uktvā mṛgam avāpya svanagaram etyāśvāvantaḥpure 'sthāpayat //
MBh, 3, 198, 26.2 mārayanti vikarmasthaṃ lubdhā mṛgam iveṣubhiḥ //
MBh, 3, 199, 5.1 oṣadhyo vīrudhaś cāpi paśavo mṛgapakṣiṇaḥ /
MBh, 3, 200, 14.2 ādhibhiś caiva bādhyante vyādhaiḥ kṣudramṛgā iva //
MBh, 3, 200, 15.2 vyādhayo vinivāryante mṛgā vyādhair iva dvija //
MBh, 3, 205, 24.3 tato 'bhyahan mṛgāṃs tatra subahūn āśramaṃ prati //
MBh, 3, 205, 27.1 manvānas taṃ mṛgaṃ cāhaṃ samprāptaḥ sahasā munim /
MBh, 3, 214, 11.3 rākṣasībhiś ca sampūrṇam anekaiś ca mṛgadvijaiḥ //
MBh, 3, 220, 24.1 kadambataruṣaṇḍaiś ca divyair mṛgagaṇair api /
MBh, 3, 221, 55.2 abhyadravad raṇe tūrṇaṃ siṃhaḥ kṣudramṛgān iva //
MBh, 3, 229, 10.1 tatas te sahitāḥ sarve tarakṣūn mahiṣān mṛgān /
MBh, 3, 229, 11.2 ramaṇīyeṣu deśeṣu grāhayāmāsa vai mṛgān //
MBh, 3, 243, 21.2 bahuvyālamṛgākīrṇaṃ tyaktuṃ dvaitavanaṃ vanam //
MBh, 3, 244, 2.2 tataḥ śayānaṃ kaunteyaṃ rātrau dvaitavane mṛgāḥ /
MBh, 3, 244, 4.2 pratyabruvan mṛgās tatra hataśeṣā yudhiṣṭhiram //
MBh, 3, 244, 5.1 vayaṃ mṛgā dvaitavane hataśiṣṭāḥ sma bhārata /
MBh, 3, 244, 8.2 mṛgān dṛṣṭvā suduḥkhārto dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 244, 10.2 abravīt sahitān bhrātṝn dayāpanno mṛgān prati //
MBh, 3, 244, 11.1 ukto rātrau mṛgair asmi svapnānte hataśeṣitaiḥ /
MBh, 3, 244, 13.1 punar bahumṛgaṃ ramyaṃ kāmyakaṃ kānanottamam /
MBh, 3, 248, 1.2 tasmin bahumṛge 'raṇye ramamāṇā mahārathāḥ /
MBh, 3, 251, 11.2 mṛgān pañcāśataṃ caiva prātarāśaṃ dadāni te //
MBh, 3, 251, 12.2 ṛśyān rurūñśambarāṃśca gavayāṃśca mṛgān bahūn //
MBh, 3, 251, 13.1 varāhān mahiṣāṃścaiva yāścānyā mṛgajātayaḥ /
MBh, 3, 253, 1.2 tato diśaḥ sampravihṛtya pārthā mṛgān varāhān mahiṣāṃśca hatvā /
MBh, 3, 253, 2.1 tato mṛgavyālagaṇānukīrṇaṃ mahāvanaṃ tad vihagopaghuṣṭam /
MBh, 3, 253, 2.2 bhrātṝṃśca tān abhyavadad yudhiṣṭhiraḥ śrutvā giro vyāharatāṃ mṛgāṇām //
MBh, 3, 253, 3.1 ādityadīptāṃ diśam abhyupetya mṛgadvijāḥ krūram ime vadanti /
MBh, 3, 253, 4.1 kṣipraṃ nivartadhvam alaṃ mṛgair no mano hi me dūyati dahyate ca /
MBh, 3, 257, 9.2 hiṃsā ca mṛgajātīnāṃ vanaukobhirvanaukasām /
MBh, 3, 262, 11.2 ratnaśṛṅgo mṛgo bhūtvā ratnacitratanūruhaḥ //
MBh, 3, 262, 16.2 mṛgaśca bhūtvā mārīcas taṃ deśam upajagmatuḥ //
MBh, 3, 262, 17.1 darśayāmāsa vaidehīṃ mārīco mṛgarūpadhṛk /
MBh, 3, 262, 18.2 rakṣārthe lakṣmaṇaṃ nyasya prayayau mṛgalipsayā //
MBh, 3, 262, 19.2 anvadhāvan mṛgaṃ rāmo rudras tārāmṛgaṃ yathā //
MBh, 3, 262, 21.2 amoghaṃ śaram ādāya jaghāna mṛgarūpiṇam //
MBh, 3, 263, 10.1 evaṃ hṛtāyāṃ vaidehyāṃ rāmo hatvā mahāmṛgam /
MBh, 3, 263, 12.1 mṛgarūpadhareṇātha rakṣasā so 'pakarṣaṇam /
MBh, 3, 263, 24.2 dadarśa mṛgayūthāni dravamāṇāni sarvaśaḥ /
MBh, 3, 272, 10.2 trāsayaṃstalaghoṣeṇa siṃhaḥ kṣudramṛgaṃ yathā //
MBh, 3, 281, 73.2 śrūyante parṇaśabdāś ca mṛgāṇāṃ caratāṃ vane //
MBh, 3, 282, 18.2 yathā vadanti śāntāyāṃ diśi vai mṛgapakṣiṇaḥ /
MBh, 3, 295, 8.2 mṛgasya gharṣamāṇasya viṣāṇe samasajjata //
MBh, 3, 295, 9.1 tad ādāya gato rājaṃs tvaramāṇo mahāmṛgaḥ /
MBh, 3, 295, 10.1 tasya gatvā padaṃ śīghram āsādya ca mahāmṛgam /
MBh, 3, 295, 12.2 brāhmaṇārthe yatantas te śīghram anvagaman mṛgam //
MBh, 3, 295, 13.2 nāvidhyan pāṇḍavās tatra paśyanto mṛgam antikāt //
MBh, 3, 295, 14.1 teṣāṃ prayatamānānāṃ nādṛśyata mahāmṛgaḥ /
MBh, 3, 295, 14.2 apaśyanto mṛgaṃ śrāntā duḥkhaṃ prāptā manasvinaḥ //
MBh, 3, 298, 12.2 araṇīsahitaṃ yasya mṛga ādāya gacchati /
MBh, 3, 298, 13.3 mṛgaveṣeṇa kaunteya jijñāsārthaṃ tava prabho //
MBh, 3, 298, 20.2 jijñāsārthaṃ mayā hyetad āhṛtaṃ mṛgarūpiṇā //
MBh, 4, 2, 20.1 mṛgāṇām iva śārdūlo garuḍaḥ patatām iva /
MBh, 4, 2, 20.15 kubera iva yakṣāṇāṃ mṛgāṇāṃ kesarī yathā /
MBh, 4, 5, 3.1 vidhyanto mṛgajātāni maheṣvāsā mahābalāḥ /
MBh, 4, 5, 6.10 pūrvāhṇe mṛgayāṃ gatvā vane viddhā mahāmṛgāḥ /
MBh, 4, 5, 6.11 aṭavī ca mayā dūraṃ sṛtā mṛgavadhepsunā /
MBh, 4, 5, 13.7 utpathe hi vane jātā mṛgavyālaniṣevite /
MBh, 4, 14, 8.1 ājaurabhraṃ ca subhṛśaṃ bahūṃścoccāvacānmṛgān /
MBh, 4, 21, 38.3 mṛgaṃ harir ivādṛśyaḥ pratyākāṅkṣat sa kīcakam //
MBh, 4, 21, 58.2 śārdūlaḥ piśitākāṅkṣī gṛhītveva mahāmṛgam //
MBh, 4, 24, 10.1 nirjane mṛgasaṃkīrṇe nānādrumalatāvṛte /
MBh, 4, 32, 32.2 trigartarājam ādatta siṃhaḥ kṣudramṛgaṃ yathā //
MBh, 4, 41, 21.1 pratyādityaṃ ca naḥ sarve mṛgā ghorapravādinaḥ /
MBh, 4, 64, 29.2 śārdūleneva mattena mṛgāstṛṇacarā vane //
MBh, 4, 66, 12.1 ayaṃ sa dviṣatāṃ madhye mṛgāṇām iva kesarī /
MBh, 4, 67, 26.1 uccāvacān mṛgāñjaghnur medhyāṃś ca śataśaḥ paśūn /
MBh, 5, 22, 27.2 samprādravaṃścedipatiṃ vihāya siṃhaṃ dṛṣṭvā kṣudramṛgā ivānye //
MBh, 5, 34, 24.1 yasmāt trasyanti bhūtāni mṛgavyādhānmṛgā iva /
MBh, 5, 34, 24.1 yasmāt trasyanti bhūtāni mṛgavyādhānmṛgā iva /
MBh, 5, 39, 25.2 digdhahastaṃ mṛga iva sa enastasya vindati //
MBh, 5, 43, 9.2 lipsamāno 'ntaraṃ teṣāṃ mṛgāṇām iva lubdhakaḥ //
MBh, 5, 47, 93.1 uccāvacaṃ daivayuktaṃ rahasyaṃ divyāḥ praśnā mṛgacakrā muhūrtāḥ /
MBh, 5, 47, 98.2 mṛgāḥ śṛgālāḥ śitikaṇṭhāśca kākā gṛdhrā baḍāścaiva tarakṣavaśca //
MBh, 5, 50, 27.2 niyataṃ coditā dhātrā siṃheneva mahāmṛgāḥ //
MBh, 5, 70, 86.2 kruddhasya pramukhe sthātuṃ siṃhasyevetare mṛgāḥ //
MBh, 5, 71, 35.1 mṛgāḥ śakuntāśca vadanti ghoraṃ hastyaśvamukhyeṣu niśāmukheṣu /
MBh, 5, 81, 16.1 ardhacandraiśca candraiśca matsyaiḥ samṛgapakṣibhiḥ /
MBh, 5, 81, 24.1 pradakṣiṇānulomāśca maṅgalyā mṛgapakṣiṇaḥ /
MBh, 5, 88, 55.2 akṣadyūtaṃ mṛgavadhaḥ kaccid eṣāṃ sukhāvaham //
MBh, 5, 91, 21.2 kruddhasya pramukhe sthātuṃ siṃhasyevetare mṛgāḥ //
MBh, 5, 95, 6.1 muhūrtamaraṇāstvanye mānuṣā mṛgapakṣiṇaḥ /
MBh, 5, 106, 15.1 prokṣitā yatra bahavo varāhādyā mṛgā vane /
MBh, 5, 118, 3.1 nāgayakṣamanuṣyāṇāṃ patatrimṛgapakṣiṇām /
MBh, 5, 118, 7.2 ātmano laghutāṃ kṛtvā babhūva mṛgacāriṇī //
MBh, 5, 119, 24.1 ahaṃ te duhitā rājanmādhavī mṛgacāriṇī /
MBh, 5, 128, 21.2 siṃho mṛgān iva kruddho gamayed yamasādanam //
MBh, 5, 136, 20.1 jyotīṃṣi pratikūlāni dāruṇā mṛgapakṣiṇaḥ /
MBh, 5, 141, 15.2 pradakṣiṇā mṛgāścaiva tat teṣāṃ jayalakṣaṇam //
MBh, 5, 141, 16.1 apasavyā mṛgāḥ sarve dhārtarāṣṭrasya keśava /
MBh, 6, 1, 19.1 yathā siṃhasya nadataḥ svanaṃ śrutvetare mṛgāḥ /
MBh, 6, 3, 2.2 kravyādān pakṣiṇaścaiva gomāyūn aparānmṛgān //
MBh, 6, 3, 22.1 dikṣu prajvalitāsyāśca vyāharanti mṛgadvijāḥ /
MBh, 6, 4, 28.2 apām iva mahāvegastrastā mṛgagaṇā iva //
MBh, 6, 16, 43.1 jṛmbhamāṇaṃ mahāsiṃhaṃ dṛṣṭvā kṣudramṛgā yathā /
MBh, 6, 19, 10.2 nivartiṣyanti saṃbhrāntāḥ siṃhaṃ kṣudramṛgā iva //
MBh, 6, BhaGī 10, 30.2 mṛgāṇāṃ ca mṛgendro 'haṃ vainateyaśca pakṣiṇām //
MBh, 6, 42, 12.2 śabdena tasya vīrasya siṃhasyevetare mṛgāḥ //
MBh, 6, 55, 45.2 bhayārtāḥ saṃpraṇaśyanti siṃhaṃ kṣudramṛgā iva //
MBh, 6, 55, 126.2 vitrāsya senāṃ dhvajinīpatīnāṃ siṃho mṛgāṇām iva yūthasaṃghān /
MBh, 6, 61, 59.2 piśācā mānuṣāścaiva mṛgapakṣisarīsṛpāḥ //
MBh, 6, 82, 18.2 mṛgamadhyaṃ praviśyeva yathā siṃhaśiśuṃ vane //
MBh, 6, 82, 19.2 dṛṣṭvā tresur mahārāja siṃhaṃ mṛgagaṇā iva //
MBh, 6, 92, 23.2 apātayat kuṇḍalinaṃ siṃhaḥ kṣudramṛgaṃ yathā //
MBh, 6, 92, 33.2 mṛgeṣviva mahārāja caran vyāghro mahābalaḥ //
MBh, 6, 101, 23.2 yathā siṃhān samāsādya mṛgāḥ prāṇaparāyaṇāḥ //
MBh, 6, 105, 13.2 siṃhasyeva mṛgā rājan vyadravanta mahābhayāt //
MBh, 6, 108, 6.1 dikṣu śāntāsu ghorāṇi vyāharanti mṛgadvijāḥ /
MBh, 6, 112, 131.2 praṇedur bhakṣyam āsādya vikṛtāśca mṛgadvijāḥ //
MBh, 7, 3, 13.1 adya prabhṛti saṃkruddhā vyāghrā iva mṛgakṣayam /
MBh, 7, 6, 41.2 punaḥ punar abhajyanta siṃhenevetare mṛgāḥ //
MBh, 7, 16, 47.2 kṣudhitaḥ kṣudvighātārthaṃ siṃho mṛgagaṇān iva //
MBh, 7, 17, 26.2 amuhyaṃstatra tatraiva trastā mṛgagaṇā iva //
MBh, 7, 21, 11.2 siṃheneva mṛgān vanyāṃstrāsitān dṛḍhadhanvanā //
MBh, 7, 36, 35.2 tvadīyāśca palāyante mṛgāḥ siṃhārditā iva //
MBh, 7, 44, 3.2 satyaśravasam ādatta vyāghro mṛgam ivolbaṇam //
MBh, 7, 50, 28.1 mṛdukuñcitakeśāntaṃ bālaṃ bālamṛgekṣaṇam /
MBh, 7, 53, 10.1 tato vimanasaḥ sarve trastāḥ kṣudramṛgā iva /
MBh, 7, 57, 25.1 siṃhavyāghrasamākīrṇāṃ nānāmṛgagaṇākulām /
MBh, 7, 64, 5.1 mṛgāśca ghorasaṃnādāḥ śivāścāśivadarśanāḥ /
MBh, 7, 68, 3.2 te sma bhītāḥ palāyanta vyāghrāt kṣudramṛgā iva //
MBh, 7, 72, 32.1 siṃheneva mṛgaṃ grastaṃ narasiṃhena māriṣa /
MBh, 7, 75, 30.2 yathā mṛgagaṇān siṃhaḥ saindhavārthe vyaloḍayat //
MBh, 7, 81, 43.2 abhidudrāva rājānaṃ siṃho mṛgam ivolbaṇaḥ //
MBh, 7, 87, 73.2 sampraikṣat tāvakaṃ sainyaṃ vyāghro mṛgagaṇān iva //
MBh, 7, 96, 2.2 mṛgān vyāghra ivājighraṃstava sainyam abhīṣayat //
MBh, 7, 101, 39.2 mahāvyāghro mahāraṇye mṛgaśāvaṃ yathā balī //
MBh, 7, 101, 71.2 lubdho 'yaṃ kṣatriyān hanti vyāghraḥ kṣudramṛgān iva //
MBh, 7, 102, 72.2 abhyavartata vegena siṃhaḥ kṣudramṛgān iva //
MBh, 7, 102, 76.1 trāsitāḥ śarabhasyeva garjitena vane mṛgāḥ /
MBh, 7, 102, 101.1 tato vai rathaghoṣeṇa garjitena mṛgā iva /
MBh, 7, 106, 41.2 abhyadravaṃste rādheyaṃ vṛkāḥ kṣudramṛgaṃ yathā //
MBh, 7, 117, 13.2 siṃhasya viṣayaṃ prāpto yathā kṣudramṛgastathā //
MBh, 7, 127, 4.2 pārthenaikena nihatāḥ siṃhenevetarā mṛgāḥ //
MBh, 7, 148, 45.2 ete dravanti pāñcālāḥ siṃhasyeva bhayānmṛgāḥ //
MBh, 7, 165, 71.1 sa taiḥ parivṛto rājā trastaiḥ kṣudramṛgair iva /
MBh, 7, 167, 3.2 apasavyaṃ mṛgāścaiva pāṇḍuputrān pracakrire //
MBh, 7, 171, 21.1 pravavuśca śivā vātāḥ praśāntā mṛgapakṣiṇaḥ /
MBh, 8, 2, 11.2 nivartate sadāmarṣāt siṃhāt kṣudramṛgo yathā //
MBh, 8, 15, 16.2 mṛgasaṃghān ivāraṇye vibhīr bhīmabalo hariḥ //
MBh, 8, 16, 22.2 mamarda karṇas tarasā siṃho mṛgagaṇān iva //
MBh, 8, 24, 47.1 amoghāya mṛgākṣāya pravarāyudhayodhine /
MBh, 8, 26, 35.1 mṛgapakṣigaṇāś caiva bahuśaḥ pṛtanāṃ tava /
MBh, 8, 26, 64.2 mṛgavadhakalahe ṛte 'rjunāt surapativīryasamaprabhāvataḥ //
MBh, 8, 27, 35.1 siddhaṃ siṃhaṃ kesariṇaṃ bṛhantaṃ bālo mūḍhaḥ kṣudramṛgas tarasvī /
MBh, 8, 28, 7.1 āyudhasya parijñānaṃ rutaṃ ca mṛgapakṣiṇām /
MBh, 8, 31, 40.3 kravyādā vyāharanty ete mṛgāḥ kurvanti bhairavam //
MBh, 8, 31, 42.1 paśya yūthair bahuvidhair mṛgāṇāṃ sarvatodiśam /
MBh, 8, 40, 58.1 mṛgamadhye yathā siṃho dṛśyate nirbhayaś caran /
MBh, 8, 40, 59.1 yathā mṛgagaṇāṃs trastān siṃho drāvayate diśaḥ /
MBh, 8, 40, 60.1 siṃhāsyaṃ ca yathā prāpya na jīvanti mṛgāḥ kvacit /
MBh, 8, 40, 80.2 apārayanto madbāṇān siṃhaśabdān mṛgā iva //
MBh, 8, 49, 34.3 yātrārthaṃ putradārasya mṛgān hanti na kāmataḥ //
MBh, 8, 49, 36.1 sa kadācin mṛgāṃl lipsur nānvavindat prayatnavān /
MBh, 8, 52, 20.2 vidravantu diśo bhītāḥ siṃhatrastā mṛgā iva //
MBh, 8, 56, 44.1 mṛgasaṃghān yathā kruddhaḥ siṃho drāvayate vane /
MBh, 8, 58, 18.1 mahāvane mṛgagaṇā dāvāgnigrasitā yathā /
MBh, 8, 63, 38.1 īhāmṛgā vyāḍamṛgā maṅgalyāś ca mṛgadvijāḥ /
MBh, 8, 63, 38.1 īhāmṛgā vyāḍamṛgā maṅgalyāś ca mṛgadvijāḥ /
MBh, 8, 63, 42.2 īhāmṛgavyāḍamṛgair dvipāś ca rathapattibhiḥ //
MBh, 8, 68, 16.1 vajrāpaviddhair iva cācalendrair vibhinnapāṣāṇamṛgadrumauṣadhaiḥ /
MBh, 9, 3, 25.2 bhūya enam apaśyāma siṃhaṃ mṛgagaṇā iva //
MBh, 9, 10, 16.1 mṛgāśca māhiṣāścāpi pakṣiṇaśca viśāṃ pate /
MBh, 9, 16, 34.2 yudhiṣṭhirasyābhimukhaṃ javena siṃho yathā mṛgahetoḥ prayātaḥ //
MBh, 9, 18, 3.2 anāthā nātham icchanto mṛgāḥ siṃhārditā iva //
MBh, 9, 26, 38.2 yathā siṃho vane rājanmṛgaṃ paribubhukṣitaḥ //
MBh, 9, 30, 49.1 vanam eva gamiṣyāmi vasāno mṛgacarmaṇī /
MBh, 9, 36, 62.1 svādhyāyaghoṣasaṃghuṣṭaṃ mṛgayūthaśatākulam /
MBh, 9, 55, 12.1 mṛgā bahuvidhākārāḥ saṃpatanti diśo daśa /
MBh, 9, 55, 13.2 dīptāyāṃ diśi rājendra mṛgāścāśubhavādinaḥ //
MBh, 9, 57, 50.1 tena śabdena ghoreṇa mṛgāṇām atha pakṣiṇām /
MBh, 10, 1, 19.1 nānāmṛgagaṇair juṣṭaṃ nānāpakṣisamākulam /
MBh, 10, 18, 13.2 apakrāntas tato yajño mṛgo bhūtvā sapāvakaḥ //
MBh, 12, 9, 4.2 araṇye phalamūlāśī cariṣyāmi mṛgaiḥ saha //
MBh, 12, 9, 7.2 muditānām araṇyeṣu vasatāṃ mṛgapakṣiṇām //
MBh, 12, 10, 23.1 neme mṛgāḥ svargajito na varāhā na pakṣiṇaḥ /
MBh, 12, 15, 21.2 biḍālam atti śvā rājañ śvānaṃ vyālamṛgastathā //
MBh, 12, 17, 8.2 tam anye 'pyupajīvanti mandavegaṃcarā mṛgāḥ //
MBh, 12, 26, 10.1 nākālamattāḥ khagapannagāśca mṛgadvipāḥ śailamahāgrahāśca /
MBh, 12, 28, 9.2 pratiṣedhanti rājāno lubdhā mṛgam iveṣubhiḥ //
MBh, 12, 37, 39.1 yathā dārumayo hastī yathā carmamayo mṛgaḥ /
MBh, 12, 52, 25.2 śāntāyāṃ diśi śāntāśca prāvadanmṛgapakṣiṇaḥ //
MBh, 12, 68, 52.1 naśyed abhimṛśan sadyo mṛgaḥ kūṭam iva spṛśan /
MBh, 12, 79, 41.1 yathā dārumayo hastī yathā carmamayo mṛgaḥ /
MBh, 12, 101, 12.1 navyāraṇyair na śakyeta gantuṃ mṛgagaṇair iva /
MBh, 12, 102, 8.1 mṛgasvarā dvīpinetrā ṛṣabhākṣāstathāpare /
MBh, 12, 103, 10.1 iṣṭā mṛgāḥ pṛṣṭhato vāmataśca samprasthitānāṃ ca gamiṣyatāṃ ca /
MBh, 12, 103, 18.1 apām iva mahāvegastrastā mṛgagaṇā iva /
MBh, 12, 106, 12.1 pakṣiṇo mṛgajātāni rasā gandhāḥ phalāni ca /
MBh, 12, 117, 22.1 vyāghrastūṭajamūlasthastṛptaḥ supto hatair mṛgaiḥ /
MBh, 12, 117, 37.1 tataḥ śarabhasaṃtrastāḥ sarve mṛgagaṇā vanāt /
MBh, 12, 125, 9.2 sasāra sa mṛgaṃ viddhvā bāṇena nataparvaṇā //
MBh, 12, 125, 10.1 sa mṛgo bāṇam ādāya yayāvamitavikramaḥ /
MBh, 12, 125, 10.2 sa ca rājā balī tūrṇaṃ sasāra mṛgam antikāt //
MBh, 12, 125, 11.1 tato nimnaṃ sthalaṃ caiva sa mṛgo 'dravad āśugaḥ /
MBh, 12, 125, 14.1 sa tu kāmānmṛgo rājann āsādyāsādya taṃ nṛpam /
MBh, 12, 125, 16.1 punaśca javam āsthāya javano mṛgayūthapaḥ /
MBh, 12, 125, 18.1 tato gavyūtimātreṇa mṛgayūthapayūthapaḥ /
MBh, 12, 125, 19.2 praviveśa mahāraṇyaṃ mṛgo rājāpyathādravat //
MBh, 12, 125, 25.2 carāmi mṛgayūthāni nighnan bāṇaiḥ sahasraśaḥ /
MBh, 12, 125, 26.1 mṛgastu viddho bāṇena mayā sarati śalyavān /
MBh, 12, 130, 20.1 yathā mṛgasya viddhasya mṛgavyādhaḥ padaṃ nayet /
MBh, 12, 133, 4.1 araṇye sāyapūrvāhṇe mṛgayūthaprakopitā /
MBh, 12, 133, 4.2 vidhijño mṛgajātīnāṃ nipānānāṃ ca kovidaḥ //
MBh, 12, 133, 8.2 api tebhyo mṛgān hatvā nināya ca mahāvane //
MBh, 12, 136, 20.2 vairantyam abhito jātastarur vyālamṛgākulaḥ //
MBh, 12, 136, 25.1 tatra sma nityaṃ badhyante naktaṃ bahuvidhā mṛgāḥ /
MBh, 12, 139, 53.1 mṛgāṇām adhamaṃ śvānaṃ pravadanti manīṣiṇaḥ /
MBh, 12, 139, 71.3 samau ca śvamṛgau manye tasmād bhakṣyā śvajāghanī //
MBh, 12, 141, 21.2 mṛgāḥ siṃhā varāhāśca sthalānyāśritya tasthire //
MBh, 12, 145, 7.2 babhrāma tasmin vijane nānāmṛgasamākule //
MBh, 12, 145, 10.2 dadāha tad vanaṃ ghoraṃ mṛgapakṣisamākulam //
MBh, 12, 150, 3.2 viśramanti mahābāho tathānyā mṛgajātayaḥ //
MBh, 12, 150, 8.1 sadaiva śakunāstāta mṛgāścādhastathā gajāḥ /
MBh, 12, 150, 17.1 tathaiva mṛgajātībhir anyābhir upaśobhase /
MBh, 12, 155, 11.1 ṛṣayaḥ pitaro devā manuṣyā mṛgasattamāḥ /
MBh, 12, 160, 19.1 patatrimṛgamīnāśca plavaṃgāśca mahoragāḥ /
MBh, 12, 170, 19.2 pratiṣedhanti rājāno lubdhā mṛgam iveṣubhiḥ //
MBh, 12, 196, 12.1 mṛgair mṛgāṇāṃ grahaṇaṃ pakṣiṇāṃ pakṣibhir yathā /
MBh, 12, 196, 12.1 mṛgair mṛgāṇāṃ grahaṇaṃ pakṣiṇāṃ pakṣibhir yathā /
MBh, 12, 199, 3.1 tadvad goṣu manuṣyeṣu tadvaddhastimṛgādiṣu /
MBh, 12, 224, 46.2 narakiṃnararakṣāṃsi vayaḥpaśumṛgoragān /
MBh, 12, 250, 19.2 bhūyaḥ padmāyutaṃ tāta mṛgaiḥ saha cacāra sā //
MBh, 12, 251, 15.1 sarvataḥ śaṅkate steno mṛgo grāmam iveyivān /
MBh, 12, 264, 8.2 tasmin vane samīpastho mṛgo 'bhūt sahacārikaḥ /
MBh, 12, 264, 15.2 mṛgam ālokya hiṃsāyāṃ svargavāsaṃ samarthayat //
MBh, 12, 264, 16.1 sa tu dharmo mṛgo bhūtvā bahuvarṣoṣito vane /
MBh, 12, 264, 17.1 tasya tena tu bhāvena mṛgahiṃsātmanastadā /
MBh, 12, 274, 34.2 āsthāya mṛgarūpaṃ vai kham evābhyapatat tadā //
MBh, 12, 289, 13.1 tathaiva vāgurāṃ chittvā balavanto yathā mṛgāḥ /
MBh, 12, 289, 15.1 abalāśca mṛgā rājan vāgurāsu tathāpare /
MBh, 12, 312, 13.2 bahuvyālamṛgākīrṇā vividhāścāṭavīstathā //
MBh, 12, 318, 29.2 vyādhibhiśca vimathyante vyālaiḥ kṣudramṛgā iva //
MBh, 12, 318, 31.2 vyādhibhiḥ parikṛṣyante mṛgā vyādhair ivārditāḥ //
MBh, 12, 318, 33.1 ke vā bhuvi cikitsante rogārtānmṛgapakṣiṇaḥ /
MBh, 13, 5, 2.3 saviṣaṃ kāṇḍam ādāya mṛgayāmāsa vai mṛgam //
MBh, 13, 5, 3.2 avidūre mṛgaṃ dṛṣṭvā bāṇaḥ pratisamāhitaḥ //
MBh, 13, 5, 4.2 mahān vanatarur viddho mṛgaṃ tatra jighāṃsatā //
MBh, 13, 10, 6.2 bahugulmalatākīrṇaṃ mṛgadvijaniṣevitam //
MBh, 13, 14, 33.3 pūgaiśca mṛgajātīnāṃ mahiṣarkṣaniṣevitam //
MBh, 13, 14, 42.1 krīḍanti sarpair nakulā mṛgair vyāghrāśca mitravat /
MBh, 13, 14, 47.1 tam ahaṃ prāñjalir bhūtvā mṛgapakṣiṣvathāgniṣu /
MBh, 13, 17, 37.2 adrir adryālayaḥ kartā mṛgabāṇārpaṇo 'naghaḥ //
MBh, 13, 17, 45.1 ajaśca mṛgarūpaśca gandhadhārī kapardyapi /
MBh, 13, 17, 84.2 mahāvakṣā mahorasko 'ntarātmā mṛgālayaḥ //
MBh, 13, 18, 19.1 naṣṭapānīyayavase mṛgair anyaiśca varjite /
MBh, 13, 18, 19.3 bhavitā tvaṃ mṛgaḥ krūro mahāduḥkhasamanvitaḥ //
MBh, 13, 18, 20.1 tasya vākyasya nidhane pārtha jāto hyahaṃ mṛgaḥ /
MBh, 13, 35, 14.2 varāhamṛgasattvāśca gajasattvāstathāpare //
MBh, 13, 99, 17.2 mṛgapakṣimanuṣyāśca so 'śvamedhaphalaṃ labhet //
MBh, 13, 112, 60.1 bhūtvā mīno 'ṣṭa varṣāṇi mṛgo jāyati bhārata /
MBh, 13, 112, 60.2 mṛgastu caturo māsāṃstataśchāgaḥ prajāyate //
MBh, 13, 112, 87.2 sa mṛto mṛgayonau tu nityodvigno 'bhijāyate //
MBh, 13, 112, 88.1 mṛgo vadhyati śastreṇa gate saṃvatsare tu saḥ /
MBh, 13, 112, 88.2 hato mṛgastato mīnaḥ so 'pi jālena badhyate //
MBh, 13, 116, 30.2 khādakārtham ato hiṃsā mṛgādīnāṃ pravartate //
MBh, 13, 116, 32.2 udvejanīyā bhūtānāṃ yathā vyālamṛgāstathā //
MBh, 13, 116, 56.2 āraṇyāḥ sarvadaivatyāḥ prokṣitāstapasā mṛgāḥ //
MBh, 13, 117, 17.1 āraṇyāḥ sarvadaivatyāḥ prokṣitāḥ sarvaśo mṛgāḥ /
MBh, 13, 117, 24.1 nainaṃ vyālamṛgā ghnanti na piśācā na rākṣasāḥ /
MBh, 13, 119, 9.1 śvāvidgodhāvarāhāṇāṃ tathaiva mṛgapakṣiṇām /
MBh, 13, 126, 17.2 sapakṣimṛgasaṃghātaṃ saśvāpadasarīsṛpam //
MBh, 13, 126, 18.1 mṛgaiśca vividhākārair hāhābhūtam acetanam /
MBh, 13, 127, 6.2 nānāvarṇamṛgaprakhyaiḥ sarvajātisamanvayaiḥ /
MBh, 13, 127, 33.1 mṛgayūthair drutair bhītair harapārśvam upāgataiḥ /
MBh, 13, 129, 40.1 mṛganirmokavasanāścīravalkalavāsasaḥ /
MBh, 13, 130, 12.1 cīravalkalasaṃvītair mṛgacarmanivāsibhiḥ /
MBh, 13, 130, 40.1 śaṣpaṃ mṛgamukhotsṛṣṭaṃ yo mṛgaiḥ saha sevate /
MBh, 13, 130, 40.1 śaṣpaṃ mṛgamukhotsṛṣṭaṃ yo mṛgaiḥ saha sevate /
MBh, 14, 29, 14.2 viviśur giridurgāṇi mṛgāḥ siṃhārditā iva //
MBh, 14, 46, 5.1 kṣaumaṃ kārpāsikaṃ vāpi mṛgājinam athāpi vā /
MBh, 14, 50, 19.1 manuṣyāḥ pitaro devāḥ paśavo mṛgapakṣiṇaḥ /
MBh, 14, 85, 13.2 babhau tair eva sahitastrastaiḥ kṣudramṛgair iva //
MBh, 14, 92, 6.1 sakṛd utsṛjya taṃ nādaṃ trāsayāno mṛgadvijān /
MBh, 14, 93, 21.1 api kīṭapataṃgānāṃ mṛgāṇāṃ caiva śobhane /
MBh, 15, 31, 3.2 śūnyaṃ mṛgagaṇākīrṇaṃ kadalīvanaśobhitam //
MBh, 15, 34, 9.1 mṛgayūthair anudvignaistatra tatra samāśritaiḥ /
MBh, 15, 45, 20.1 dahyatsu mṛgayūtheṣu dvijihveṣu samantataḥ /
MBh, 16, 5, 19.2 jarātha taṃ deśam upājagāma lubdhastadānīṃ mṛgalipsur ugraḥ //
MBh, 16, 5, 20.1 sa keśavaṃ yogayuktaṃ śayānaṃ mṛgāśaṅkī lubdhakaḥ sāyakena /
Manusmṛti
ManuS, 1, 39.2 paśūn mṛgān manuṣyāṃś ca vyālāṃś cobhayatodataḥ //
ManuS, 1, 43.1 paśavaś ca mṛgāś caiva vyālāś cobhayatodataḥ /
ManuS, 2, 23.1 kṛṣṇasāras tu carati mṛgo yatra svabhāvataḥ /
ManuS, 2, 157.1 yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ /
ManuS, 4, 212.1 cikitsakasya mṛgayoḥ krūrasyocchiṣṭabhojinaḥ /
ManuS, 5, 9.1 āraṇyānāṃ ca sarveṣāṃ mṛgāṇāṃ māhiṣaṃ vinā /
ManuS, 5, 17.1 na bhakṣayed ekacarān ajñātāṃś ca mṛgadvijān /
ManuS, 5, 22.1 yajñārthaṃ brāhmaṇair vadhyāḥ praśastā mṛgapakṣiṇaḥ /
ManuS, 5, 23.1 babhūvur hi puroḍāśā bhakṣyāṇāṃ mṛgapakṣiṇām /
ManuS, 5, 34.1 na tādṛśaṃ bhavaty eno mṛgahantur dhanārthinaḥ /
ManuS, 5, 130.2 prasrave ca śucir vatsaḥ śvā mṛgagrahaṇe śuciḥ //
ManuS, 7, 72.1 trīṇy ādyāny āśritās tv eṣāṃ mṛgagartāśrayāpcarāḥ /
ManuS, 8, 44.1 yathā nayaty asṛkpātair mṛgasya mṛgayuḥ padam /
ManuS, 8, 297.2 pañcāśat tu bhaved daṇḍaḥ śubheṣu mṛgapakṣiṣu //
ManuS, 9, 43.2 sthāṇucchedasya kedāram āhuḥ śālyavato mṛgam //
ManuS, 11, 68.1 kharāśvoṣṭramṛgebhānām ajāvikavadhas tathā /
ManuS, 11, 138.1 kravyādāṃs tu mṛgān hatvā dhenuṃ dadyāt payasvinīm /
ManuS, 12, 9.2 vācikaiḥ pakṣimṛgatāṃ mānasair antyajātitām //
ManuS, 12, 42.2 paśavaś ca mṛgāś caiva jaghanyā tāmasī gatiḥ //
ManuS, 12, 67.1 vṛko mṛgebhaṃ vyāghro 'śvaṃ phalamūlaṃ tu markaṭaḥ /
Pāśupatasūtra
PāśupSūtra, 5, 18.0 godharmā mṛgadharmā vā //
Rāmāyaṇa
Rām, Bā, 27, 16.1 darśanīyaṃ mṛgākīrṇaṃ manoharam atīva ca /
Rām, Bā, 30, 17.1 mṛgapakṣigaṇāś caiva siddhāśramanivāsinaḥ /
Rām, Bā, 33, 15.1 niṣpandās taravaḥ sarve nilīnā mṛgapakṣiṇaḥ /
Rām, Bā, 50, 23.2 nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam //
Rām, Bā, 54, 23.1 vasiṣṭhasya ca ye śiṣyās tathaiva mṛgapakṣiṇaḥ /
Rām, Bā, 73, 9.2 bhaumāś caiva mṛgāḥ sarve gacchanti sma pradakṣiṇam //
Rām, Bā, 73, 10.2 asaumyāḥ pakṣiṇo ghorā mṛgāś cāpi pradakṣiṇāḥ /
Rām, Bā, 73, 12.2 mṛgāḥ praśamayanty ete saṃtāpas tyajyatām ayam //
Rām, Ay, 10, 30.2 vyathito vilavaś caiva vyāghrīṃ dṛṣṭvā yathā mṛgaḥ //
Rām, Ay, 24, 17.1 ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ mṛgāyutaṃ vānaravāraṇair yutam /
Rām, Ay, 30, 20.1 bilāni daṃṣṭriṇaḥ sarve sānūni mṛgapakṣiṇaḥ /
Rām, Ay, 32, 5.1 nighnan mṛgān kuñjarāṃś ca pibaṃś cāraṇyakaṃ madhu /
Rām, Ay, 41, 3.2 yathānilayam āyadbhir nilīnāni mṛgadvijaiḥ //
Rām, Ay, 46, 79.1 tau tatra hatvā caturo mahāmṛgān varāham ṛśyaṃ pṛṣataṃ mahārurum /
Rām, Ay, 48, 9.1 rāmas tv āśramam āsādya trāsayan mṛgapakṣiṇaḥ /
Rām, Ay, 48, 17.1 mṛgapakṣibhir āsīno munibhiś ca samantataḥ /
Rām, Ay, 48, 35.1 tatra kuñjarayūthāni mṛgayūthāni cābhitaḥ /
Rām, Ay, 48, 36.2 mṛgaiś ca mattair bahubhiś ca kuñjaraiḥ suramyam āsādya samāvasāśramam //
Rām, Ay, 49, 14.2 bahūn medhyān mṛgān hatvā ceratur yamunāvane //
Rām, Ay, 50, 21.1 anekanānāmṛgapakṣisaṃkule vicitrapuṣpastabakair drumair yute /
Rām, Ay, 50, 21.2 vanottame vyālamṛgānunādite tathā vijahruḥ susukhaṃ jitendriyāḥ //
Rām, Ay, 50, 22.2 nananda hṛṣṭo mṛgapakṣijuṣṭāṃ jahau ca duḥkhaṃ puravipravāsāt //
Rām, Ay, 52, 6.1 vyālair mṛgair ācaritaṃ kṛṣṇasarpaniṣevitam /
Rām, Ay, 60, 9.1 nadatāṃ bhīmaghoṣāṇāṃ niśāsu mṛgapakṣiṇām /
Rām, Ay, 84, 8.2 śarīre 'gniṣu vṛkṣeṣu śiṣyeṣu mṛgapakṣiṣu //
Rām, Ay, 85, 60.1 kuñjarāś ca kharoṣṭraś ca go'śvāś ca mṛgapakṣiṇaḥ /
Rām, Ay, 86, 35.3 vanāni tu vyatikramya juṣṭāni mṛgapakṣibhiḥ //
Rām, Ay, 86, 36.1 sā samprahṛṣṭadvipavājiyodhā vitrāsayantī mṛgapakṣisaṃghān /
Rām, Ay, 87, 12.1 ete mṛgagaṇā bhānti śīghravegāḥ pracoditāḥ /
Rām, Ay, 87, 19.1 mṛgā mṛgībhiḥ sahitā bahavaḥ pṛṣatā vane /
Rām, Ay, 88, 7.1 nānāmṛgagaṇadvīpitarakṣvṛkṣagaṇair vṛtaḥ /
Rām, Ay, 89, 5.1 mṛgayūthanipītāni kaluṣāmbhāṃsi sāmpratam /
Rām, Ay, 93, 6.2 mṛgāṇāṃ mahiṣāṇāṃ ca karīṣaiḥ śītakāraṇāt //
Rām, Ay, 93, 22.2 arisaṃghair anādhṛṣyāṃ mṛgaiḥ siṃhaguhām iva //
Rām, Ay, 93, 30.2 vanyair mṛgair upāsīnaḥ so 'yam āste mamāgrajaḥ //
Rām, Ay, 93, 31.2 mṛgājine so 'yam iha pravaste dharmam ācaran //
Rām, Ay, 95, 42.1 varāhamṛgasiṃhāś ca mahiṣāḥ sarkṣavānarāḥ /
Rām, Ay, 99, 17.1 tvaṃ rājā bhava bharata svayaṃ narāṇāṃ vanyānām aham api rājarāṇ mṛgāṇām /
Rām, Ay, 111, 8.2 tapovanamṛgā hy ete veditīrtheṣu śerate //
Rām, Ār, 2, 2.1 nānāmṛgagaṇākīrṇaṃ śārdūlavṛkasevitam /
Rām, Ār, 2, 4.1 vanamadhye tu kākutsthas tasmin ghoramṛgāyute /
Rām, Ār, 6, 17.1 imam āśramam āgamya mṛgasaṃghā mahāyaśaḥ /
Rām, Ār, 6, 19.1 tān ahaṃ sumahābhāga mṛgasaṃghān samāgatān /
Rām, Ār, 7, 13.2 praśāntamṛgayūthāni śāntapakṣigaṇāni ca //
Rām, Ār, 8, 13.2 kasmiṃścid abhavat puṇye vane ratamṛgadvije //
Rām, Ār, 10, 76.1 snigdhapattrā yathā vṛkṣā yathā kṣāntā mṛgadvijāḥ /
Rām, Ār, 10, 78.2 praśāntamṛgayūthaś ca nānāśakunināditaḥ //
Rām, Ār, 10, 84.2 agastyasyāśramaḥ śrīmān vinītamṛgasevitaḥ //
Rām, Ār, 12, 13.2 deśo bahumṛgaḥ śrīmān pañcavaṭy abhiviśrutaḥ //
Rām, Ār, 13, 23.1 apatyaṃ tu mṛgāḥ sarve mṛgyā naravarottama /
Rām, Ār, 14, 1.1 tataḥ pañcavaṭīṃ gatvā nānāvyālamṛgāyutām /
Rām, Ār, 14, 13.2 nātidūre na cāsanne mṛgayūthanipīḍitā //
Rām, Ār, 14, 19.1 idaṃ puṇyam idaṃ medhyam idaṃ bahumṛgadvijam /
Rām, Ār, 22, 5.2 visvarān vividhāṃś cakrur māṃsādā mṛgapakṣiṇaḥ //
Rām, Ār, 22, 9.2 kharasyābhimukhaṃ nedus tadā ghorā mṛgāḥ khagāḥ //
Rām, Ār, 26, 19.2 dravanti sma na tiṣṭhanti vyāghratrastā mṛgā iva //
Rām, Ār, 27, 12.2 dṛṣṭvā nodvijate rāmaḥ siṃhaḥ kṣudramṛgaṃ yathā //
Rām, Ār, 34, 17.1 sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ /
Rām, Ār, 34, 18.1 tvāṃ tu niḥsaṃśayaṃ sītā dṛṣṭvā tu mṛgarūpiṇam /
Rām, Ār, 37, 2.2 sahito mṛgarūpābhyāṃ praviṣṭo daṇḍakāvanam //
Rām, Ār, 37, 10.1 abhyadhāvaṃ susaṃkruddhas tīkṣṇaśṛṅgo mṛgākṛtiḥ /
Rām, Ār, 38, 15.1 sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ /
Rām, Ār, 38, 16.1 tvāṃ tu māyāmṛgaṃ dṛṣṭvā kāñcanaṃ jātavismayā /
Rām, Ār, 40, 12.2 mṛgo bhūtvāśramadvāri rāmasya vicacāra ha //
Rām, Ār, 40, 16.2 kṣaṇena rākṣaso jāto mṛgaḥ paramaśobhanaḥ //
Rām, Ār, 40, 21.1 rājīvacitrapṛṣṭhaḥ sa virarāja mahāmṛgaḥ /
Rām, Ār, 40, 22.1 punar gatvā nivṛttaś ca vicacāra mṛgottamaḥ /
Rām, Ār, 40, 23.2 āśramadvāram āgamya mṛgayūthāni gacchati //
Rām, Ār, 40, 24.1 mṛgayūthair anugataḥ punar eva nivartate /
Rām, Ār, 40, 24.2 sītādarśanam ākāṅkṣan rākṣaso mṛgatāṃ gataḥ //
Rām, Ār, 40, 25.2 samudvīkṣya ca sarve taṃ mṛgā ye 'nye vanecarāḥ //
Rām, Ār, 40, 26.2 rākṣasaḥ so 'pi tān vanyān mṛgān mṛgavadhe rataḥ //
Rām, Ār, 40, 26.2 rākṣasaḥ so 'pi tān vanyān mṛgān mṛgavadhe rataḥ //
Rām, Ār, 40, 29.2 anarhāraṇyavāsasya sā taṃ ratnamayaṃ mṛgam /
Rām, Ār, 40, 31.1 sa ca tāṃ rāmadayitāṃ paśyan māyāmayo mṛgaḥ /
Rām, Ār, 40, 32.1 adṛṣṭapūrvaṃ dṛṣṭvā taṃ nānāratnamayaṃ mṛgam /
Rām, Ār, 41, 3.2 vīkṣamāṇau tu taṃ deśaṃ tadā dadṛśatur mṛgam //
Rām, Ār, 41, 4.2 tam evainam ahaṃ manye mārīcaṃ rākṣasaṃ mṛgam //
Rām, Ār, 41, 6.1 asya māyāvido māyāmṛgarūpam idaṃ kṛtam /
Rām, Ār, 41, 7.1 mṛgo hy evaṃvidho ratnavicitro nāsti rāghava /
Rām, Ār, 41, 9.1 āryaputrābhirāmo 'sau mṛgo harati me manaḥ /
Rām, Ār, 41, 10.2 mṛgāś caranti sahitāś camarāḥ sṛmarās tathā //
Rām, Ār, 41, 12.1 na cāsya sadṛśo rājan dṛṣṭapūrvo mṛgaḥ purā /
Rām, Ār, 41, 12.2 tejasā kṣamayā dīptyā yathāyaṃ mṛgasattamaḥ //
Rām, Ār, 41, 14.2 mṛgo 'dbhuto vicitro 'sau hṛdayaṃ haratīva me //
Rām, Ār, 41, 15.1 yadi grahaṇam abhyeti jīvann eva mṛgas tava /
Rām, Ār, 41, 16.2 antaḥpuravibhūṣārtho mṛga eṣa bhaviṣyati //
Rām, Ār, 41, 17.2 mṛgarūpam idaṃ divyaṃ vismayaṃ janayiṣyati //
Rām, Ār, 41, 18.1 jīvan na yadi te 'bhyeti grahaṇaṃ mṛgasattamaḥ /
Rām, Ār, 41, 22.1 evaṃ sītāvacaḥ śrutvā dṛṣṭvā ca mṛgam adbhutam /
Rām, Ār, 41, 23.1 paśya lakṣmaṇa vaidehyāḥ spṛhāṃ mṛgagatām imām /
Rām, Ār, 41, 23.2 rūpaśreṣṭhatayā hy eṣa mṛgo 'dya na bhaviṣyati //
Rām, Ār, 41, 24.2 kutaḥ pṛthivyāṃ saumitre yo 'sya kaścit samo mṛgaḥ //
Rām, Ār, 41, 25.2 śobhante mṛgam āśritya citrāḥ kanakabindubhiḥ //
Rām, Ār, 41, 27.2 kasya nāmābhirūpo 'sau na mano lobhayen mṛgaḥ //
Rām, Ār, 41, 29.1 māṃsahetor api mṛgān vihārārthaṃ ca dhanvinaḥ /
Rām, Ār, 41, 33.1 etasya mṛgaratnasya parārdhye kāñcanatvaci /
Rām, Ār, 41, 35.1 eṣa caiva mṛgaḥ śrīmān yaś ca divyo nabhaścaraḥ /
Rām, Ār, 41, 35.2 ubhāv etau mṛgau divyau tārāmṛgamahīmṛgau //
Rām, Ār, 41, 38.2 nihatāḥ parameṣvāsās tasmād vadhyas tv ayaṃ mṛgaḥ //
Rām, Ār, 41, 45.2 aham enaṃ vadhiṣyāmi grahīṣyāmy athavā mṛgam //
Rām, Ār, 41, 46.1 yāvad gacchāmi saumitre mṛgam ānayituṃ drutam /
Rām, Ār, 41, 46.2 paśya lakṣmaṇa vaidehīṃ mṛgatvaci gataspṛhām //
Rām, Ār, 41, 47.1 tvacā pradhānayā hy eṣa mṛgo 'dya na bhaviṣyati /
Rām, Ār, 42, 4.1 baddhāsir dhanur ādāya pradudrāva yato mṛgaḥ /
Rām, Ār, 42, 9.2 mṛgaiḥ parivṛto vanyair adūrāt pratyadṛśyata //
Rām, Ār, 42, 11.1 tam eva mṛgam uddiśya jvalantam iva pannagam /
Rām, Ār, 42, 12.1 sa bhṛśaṃ mṛgarūpasya vinirbhidya śarottamaḥ /
Rām, Ār, 42, 15.2 mṛgarūpaṃ tu tat tyaktvā rākṣasaṃ rūpam ātmanaḥ /
Rām, Ār, 42, 20.2 rākṣasaṃ mṛgarūpaṃ taṃ hatvā śrutvā ca tatsvaram //
Rām, Ār, 43, 9.2 abravīl lakṣmaṇas trastāṃ sītāṃ mṛgavadhūm iva //
Rām, Ār, 43, 10.2 rākṣaseṣu piśāceṣu kiṃnareṣu mṛgeṣu ca //
Rām, Ār, 43, 14.2 āgamiṣyati te bhartā śīghraṃ hatvā mṛgottamam //
Rām, Ār, 44, 28.1 iha śākhāmṛgāḥ siṃhā dvīpivyāghramṛgās tathā /
Rām, Ār, 45, 34.1 kṣudhitasya ca siṃhasya mṛgaśatros tarasvinaḥ /
Rām, Ār, 47, 33.2 sarvāṇi śaraṇaṃ yāmi mṛgapakṣigaṇān api //
Rām, Ār, 50, 4.2 dhāvanti nūnaṃ kākutstha madarthaṃ mṛgapakṣiṇaḥ //
Rām, Ār, 50, 34.1 samantād abhisaṃpatya siṃhavyāghramṛgadvijāḥ /
Rām, Ār, 50, 38.2 vitrastakā dīnamukhā rurudur mṛgapotakāḥ //
Rām, Ār, 51, 4.2 mamāpavāhito bhartā mṛgarūpeṇa māyayā /
Rām, Ār, 53, 5.1 mṛgayūthaparibhraṣṭāṃ mṛgīṃ śvabhir ivāvṛtām /
Rām, Ār, 55, 1.1 rākṣasaṃ mṛgarūpeṇa carantaṃ kāmarūpiṇam /
Rām, Ār, 55, 5.2 vikruṣṭaṃ mṛgarūpeṇa lakṣmaṇaḥ śṛṇuyād yadi //
Rām, Ār, 55, 7.2 kāñcanaś ca mṛgo bhūtvā vyapanīyāśramāt tu mām //
Rām, Ār, 55, 10.2 ātmanaś cāpanayanaṃ mṛgarūpeṇa rakṣasā /
Rām, Ār, 55, 11.1 taṃ dīnamānasaṃ dīnam āsedur mṛgapakṣiṇaḥ /
Rām, Ār, 55, 19.1 idaṃ hi rakṣo mṛgasaṃnikāśaṃ pralobhya māṃ dūram anuprayātam /
Rām, Ār, 57, 23.2 mṛgarūpeṇa yenāham āśramād apavāhitaḥ //
Rām, Ār, 58, 6.1 rudantam iva vṛkṣaiś ca mlānapuṣpamṛgadvijam /
Rām, Ār, 58, 20.1 atha vā mṛgaśāvākṣīṃ mṛga jānāsi maithilīm /
Rām, Ār, 58, 20.2 mṛgaviprekṣaṇī kāntā mṛgībhiḥ sahitā bhavet //
Rām, Ār, 59, 5.1 yaiḥ saha krīḍase sīte viśvastair mṛgapotakaiḥ /
Rām, Ār, 60, 18.2 kruddho 'bravīd giriṃ tatra siṃhaḥ kṣudramṛgaṃ yathā //
Rām, Ār, 60, 46.1 arditaṃ mama nārācair dhvastabhrāntamṛgadvijam /
Rām, Ār, 63, 6.1 guhāś ca vividhā ghorā nānāmṛgagaṇākulāḥ /
Rām, Ār, 65, 6.2 nānāvarṇaiḥ śubhaiḥ puṣpair mṛgapakṣigaṇair yutam //
Rām, Ār, 65, 18.2 bhakṣayantaṃ mahāghorān ṛkṣasiṃhamṛgadvipān //
Rām, Ār, 65, 19.2 karābhyāṃ vividhān gṛhya ṛkṣān pakṣigaṇān mṛgān //
Rām, Ār, 65, 20.1 ākarṣantaṃ vikarṣantam anekān mṛgayūthapān /
Rām, Ār, 67, 14.2 siṃhadvipamṛgavyāghrān bhakṣayāmi samantataḥ //
Rām, Ār, 70, 17.1 paśya meghaghanaprakhyaṃ mṛgapakṣisamākulam /
Rām, Ār, 71, 3.2 viśvastamṛgaśārdūlo nānāvihagasevitaḥ //
Rām, Ki, 1, 29.2 mātaṃgamṛgayūthaiś ca śobhate salilārthibhiḥ //
Rām, Ki, 1, 44.1 plavaiḥ krauñcaiś ca sampūrṇāṃ varāhamṛgasevitām /
Rām, Ki, 1, 46.1 paśya sānuṣu citreṣu mṛgībhiḥ sahitān mṛgān /
Rām, Ki, 2, 11.2 mṛgamārjāraśārdūlāṃs trāsayanto yayus tadā //
Rām, Ki, 3, 5.1 trāsayantau mṛgagaṇān anyāṃś ca vanacāriṇaḥ /
Rām, Ki, 4, 4.2 āgataḥ sānujo durgaṃ nānāvyālamṛgāyutam //
Rām, Ki, 14, 20.1 dravanti ca mṛgāḥ śīghraṃ bhagnā iva raṇe hayāḥ /
Rām, Ki, 17, 26.1 vayaṃ vanacarā rāma mṛgā mūlaphalāśanāḥ /
Rām, Ki, 18, 6.2 mṛgapakṣimanuṣyāṇāṃ nigrahānugrahāv api //
Rām, Ki, 18, 34.2 praticchannāś ca dṛśyāś ca gṛhṇanti subahūn mṛgān /
Rām, Ki, 19, 6.2 yūthād iva paribhraṣṭān mṛgān nihatayūthapān //
Rām, Ki, 19, 23.3 śārdūlenāmiṣasyārthe mṛgarājaṃ yathā hatam //
Rām, Ki, 26, 2.1 śārdūlamṛgasaṃghuṣṭaṃ siṃhair bhīmaravair vṛtam /
Rām, Ki, 47, 8.1 na santi mahiṣā yatra na mṛgā na ca hastinaḥ /
Rām, Ki, 47, 12.2 aśaraṇyaṃ durādharṣaṃ mṛgapakṣivivarjitam //
Rām, Ki, 58, 9.2 mṛgāṇāṃ tu bhayaṃ tīkṣṇaṃ tatastīkṣṇakṣudhā vayam //
Rām, Ki, 66, 35.1 vṛtaṃ nānāvidhair vṛkṣair mṛgasevitaśādvalam /
Rām, Ki, 66, 39.2 vitrastamṛgamātaṅgaḥ prakampitamahādrumaḥ //
Rām, Su, 1, 3.2 mṛgāṃśca subahūn nighnan pravṛddha iva kesarī //
Rām, Su, 3, 37.1 bhūṣitaṃ ruciradvāraṃ mattaiśca mṛgapakṣibhiḥ /
Rām, Su, 5, 8.1 dṛśyaiśca paramodāraistaistaiśca mṛgapakṣibhiḥ /
Rām, Su, 9, 11.1 mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca bhāgaśaḥ /
Rām, Su, 9, 13.2 śalyānmṛgamayūrāṃśca hanūmān anvavaikṣata //
Rām, Su, 12, 6.1 vihagair mṛgasaṃghaiśca vicitrāṃ citrakānanām /
Rām, Su, 12, 8.1 prahṛṣṭamanuje kāle mṛgapakṣisamākule /
Rām, Su, 12, 34.1 vividhair mṛgasaṃghaiśca vicitrāṃ citrakānanām /
Rām, Su, 13, 3.1 tāṃ sa nandanasaṃkāśāṃ mṛgapakṣibhir āvṛtām /
Rām, Su, 13, 13.2 nānāninādair udyānaṃ ramyaṃ mṛgagaṇair dvijaiḥ //
Rām, Su, 15, 10.1 varāhamṛgaśārdūlamahiṣājaśivāmukhāḥ /
Rām, Su, 15, 28.2 tāṃ dṛṣṭvā hanumān sītāṃ mṛgaśāvanibhekṣaṇām //
Rām, Su, 15, 29.1 mṛgakanyām iva trastāṃ vīkṣamāṇāṃ samantataḥ /
Rām, Su, 16, 9.1 nānāmṛgagaṇākīrṇāṃ phalaiḥ prapatitair vṛtām /
Rām, Su, 16, 23.2 tanmṛgadvijasaṃghuṣṭaṃ praviṣṭaḥ pramadāvanam //
Rām, Su, 26, 9.1 tarasvinau dhārayatā mṛgasya sattvena rūpaṃ manujendraputrau /
Rām, Su, 26, 10.1 nūnaṃ sa kālo mṛgarūpadhārī mām alpabhāgyāṃ lulubhe tadānīm /
Rām, Su, 32, 30.1 apakṛṣyāśramapadānmṛgarūpeṇa rāghavam /
Rām, Su, 33, 22.2 dadarśatur mṛgapatiṃ pūrvajenāvaropitam //
Rām, Su, 39, 16.1 latāgṛhaiścitragṛhaiśca nāśitair mahoragair vyālamṛgaiśca nirdhutaiḥ /
Rām, Su, 40, 2.1 vidrutāśca bhayatrastā vinedur mṛgapakṣiṇaḥ /
Rām, Su, 40, 16.2 nānāmṛgagaṇākīrṇaṃ pramṛṣṭaṃ pramadāvanam //
Rām, Su, 46, 20.2 diśaśca sarvāḥ kaluṣā babhūvur mṛgāśca raudrā bahudhā vineduḥ //
Rām, Su, 54, 11.2 nānāmṛgagaṇākīrṇaṃ dhātuniṣyandabhūṣitam //
Rām, Su, 56, 92.1 tad bhagnaṃ vanaṣaṇḍaṃ tu bhrāntatrastamṛgadvijam /
Rām, Su, 61, 27.1 icchāmi śīghraṃ hanumatpradhānān śākhāmṛgāṃstānmṛgarājadarpān /
Rām, Yu, 4, 41.2 pūrṇavalgusvarāśceme pravadanti mṛgadvijāḥ //
Rām, Yu, 4, 55.1 tataḥ pādapasaṃbādhaṃ nānāmṛgasamākulam /
Rām, Yu, 18, 33.1 yasya bhāsā sadā bhānti tadvarṇā mṛgapakṣiṇaḥ /
Rām, Yu, 30, 15.1 vitrāsayanto vihagāṃstrāsayanto mṛgadvipān /
Rām, Yu, 30, 17.1 ṛkṣāḥ siṃhā varāhāśca mahiṣā vāraṇā mṛgāḥ /
Rām, Yu, 31, 7.2 dīnā dīnasvarā ghorā apraśastā mṛgadvijāḥ //
Rām, Yu, 43, 8.2 ūcuḥ khagā mṛgāḥ sarve vācaḥ krūrā bhayāvahāḥ //
Rām, Yu, 48, 25.1 mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca saṃcayān /
Rām, Yu, 53, 28.1 sarpair uṣṭraiḥ kharair aśvaiḥ siṃhadvipamṛgadvijaiḥ /
Rām, Yu, 59, 42.2 mṛgayūtham iva kruddho harir yauvanam āsthitaḥ //
Rām, Yu, 66, 13.2 kāṅkṣito 'si kṣudhārtasya siṃhasyevetaro mṛgaḥ //
Rām, Yu, 87, 6.2 saṃcacāla mahī sarvā savarāhamṛgadvipā //
Rām, Yu, 114, 10.1 apayāte tvayi tadā samudbhrāntamṛgadvijam /
Rām, Yu, 114, 18.2 lobhayāmāsa vaidehīṃ bhūtvā ratnamayo mṛgaḥ //
Rām, Yu, 114, 21.1 atha saumya daśagrīvo mṛgaṃ yāte tu rāghave /
Rām, Utt, 12, 4.2 apṛcchat ko bhavān eko nirmanuṣyamṛge vane //
Rām, Utt, 16, 20.2 tolayāmāsa taṃ śailaṃ samṛgavyālapādapam //
Rām, Utt, 32, 65.1 vyāghro mṛgam ivādāya siṃharāḍ iva dantinam /
Rām, Utt, 54, 4.1 hatvā daśasahasrāṇi siṃhavyāghramṛgadvipān /
Rām, Utt, 57, 12.1 śārdūlarūpiṇau ghorau mṛgān bahusahasraśaḥ /
Rām, Utt, 69, 8.1 so 'haṃ vanam idaṃ durgaṃ mṛgapakṣivivarjitam /
Rām, Utt, 78, 9.1 prajaghne sa nṛpo 'raṇye mṛgāñśatasahasraśaḥ /
Rām, Utt, 78, 10.1 nānāmṛgāṇām ayutaṃ vadhyamānaṃ mahātmanā /
Rām, Utt, 78, 14.2 nighnanmṛgasahasrāṇi taṃ deśam upacakrame //
Rām, Utt, 78, 15.1 sa dṛṣṭvā strīkṛtaṃ sarvaṃ savyālamṛgapakṣiṇam /
Saundarānanda
SaundĀ, 1, 13.1 api kṣudramṛgā yatra śāntāśceruḥ samaṃ mṛgaiḥ /
SaundĀ, 1, 13.1 api kṣudramṛgā yatra śāntāśceruḥ samaṃ mṛgaiḥ /
SaundĀ, 4, 39.2 sthitoccakarṇā vyapaviddhaśaṣpā bhrāntaṃ mṛgam bhrāntamukhī mṛgīva //
SaundĀ, 8, 15.2 pravivikṣati vāgurāṃ mṛgaścapalo gītaraveṇa vañcitaḥ //
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Agnipurāṇa
AgniPur, 7, 13.1 svarṇacitramṛgo bhūtvā rāmalakṣmaṇakarṣakaḥ /
AgniPur, 7, 15.2 iti matvā mṛgo bhūtvā sītāgre vyacaranmuhuḥ //
AgniPur, 7, 16.2 mriyamāṇo mṛgaḥ prāha hā sīte lakṣmaṇeti ca //
AgniPur, 7, 20.1 māyāmṛgo 'sau saumitre yathā tvamiha cāgataḥ /
AgniPur, 19, 27.2 mṛgāṇām atha śārdūlaḥ plakṣo vanaspatīśvaraḥ //
Amarakośa
AKośa, 2, 1.1 vargāḥ pṛthvīpurakṣmābhṛdvanauṣadhimṛgādibhiḥ /
AKośa, 2, 227.1 mṛge kuraṅgavātāyuhariṇājinayonayaḥ /
AKośa, 2, 229.2 gokarṇapṛṣataiṇarśyarohitāścamaro mṛgāḥ //
AKośa, 2, 264.2 gṛhāsaktāḥ pakṣimṛgāśchekāste gṛhyakāśca te //
AKośa, 2, 376.2 kauśeyaṃ kṛmikośotthaṃ rāṅkavaṃ mṛgaromajam //
AKośa, 2, 429.1 dhavitraṃ vyajanaṃ tadyadracitaṃ mṛgacarmaṇā /
Amaruśataka
AmaruŚ, 1, 88.2 dṛṣṭā kopavidhāyi maṇḍanamidaṃ prātaściraṃ preyaso līlātāmarasodare mṛgadṛśaḥ śvāsāḥ samāptiṃ gatāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 43.2 śaśaśambaracāruṣkaśarabhādyā mṛgāḥ smṛtāḥ //
AHS, Sū., 24, 15.2 mṛgapakṣiyakṛnmāṃsamuktāyastāmrasaindhavaiḥ //
AHS, Sū., 24, 16.2 mṛgapakṣiyakṛnmajjavasāntrahṛdayāmiṣaiḥ //
AHS, Sū., 25, 4.2 tulyāni kaṅkasiṃharkṣakākādimṛgapakṣiṇām //
AHS, Śār., 6, 19.2 dīptāṃ prati diśaṃ vācaḥ krūrāṇāṃ mṛgapakṣiṇām //
AHS, Śār., 6, 24.1 pradakṣiṇaṃ khagamṛgā yānto naivaṃ śvajambukāḥ /
AHS, Śār., 6, 24.2 ayugmāśca mṛgāḥ śastāḥ śastā nityaṃ ca darśane //
AHS, Śār., 6, 37.2 mṛgapakṣinarāṇāṃ ca śobhināṃ śobhanā giraḥ //
AHS, Cikitsitasthāna, 5, 8.1 mṛgādyāḥ pittakaphayoḥ pavane prasahādayaḥ /
AHS, Cikitsitasthāna, 7, 82.1 cūtarasendumṛgaiḥ kṛtavāsaṃ mallikayojjvalayā ca sanātham /
AHS, Cikitsitasthāna, 14, 36.2 pītaḥ koṣṇajalena koṣṭhajarujo gulmodarādīn ayaṃ śārdūlaḥ prasabhaṃ pramathya harati vyādhīn mṛgaughān iva //
AHS, Cikitsitasthāna, 19, 29.2 jīrṇe rasair dhanvamṛgadvijānāṃ purāṇaśālyodanam ādadīta //
AHS, Cikitsitasthāna, 22, 57.1 kaphāvṛte yavānnāni jāṅgalā mṛgapakṣiṇaḥ /
AHS, Kalpasiddhisthāna, 2, 55.1 gomṛgājarasaiḥ pāṇḍuḥ kṛmikoṣṭhī bhagaṃdarī /
AHS, Kalpasiddhisthāna, 3, 36.1 mṛgagomahiṣājānāṃ sadyaskaṃ jīvatām asṛk /
AHS, Kalpasiddhisthāna, 4, 43.2 mṛgāṇāṃ laghuvadrāṇāṃ daśamūlasya cāmbhasā //
Bhallaṭaśataka
BhallŚ, 1, 74.2 stabdhasya niṣkriyatayāstabhiyo 'sya nūnam aśnanti gomṛgagaṇāḥ pura eva sasyam //
BhallŚ, 1, 99.2 vyādhāḥ padāny anusaranti gṛhītacāpāḥ kaṃ deśam āśrayatu yūthapatir mṛgāṇām //
Bodhicaryāvatāra
BoCA, 7, 60.2 duryodhanaḥ kleśagaṇaiḥ siṃho mṛgagaṇairiva //
BoCA, 8, 122.2 pakṣimatsyamṛgān hanti paripanthaṃ ca tiṣṭhati //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 15.2 adhītavedaṃ yo hanti brāhmaṇaṃ tasya ke mṛgāḥ //
BKŚS, 4, 48.2 yātrā mṛgājinodyāne tvaddṛṣṭyā maṇḍatām iti //
BKŚS, 4, 55.1 sa mṛgājinayātrāyāḥ parītaḥ putracintayā /
BKŚS, 5, 171.1 mṛgājināni te kṣiptvā taḍitkāntijaṭāguṇāḥ /
BKŚS, 5, 172.1 mṛgājināni tu nṛpo daivatānīva bhaktimān /
BKŚS, 8, 40.1 tato dvārādimṛgayā prakārair bahubhir mṛgān /
BKŚS, 8, 42.2 carantaḥ saṃcarantaś ca tatra vātamajā mṛgāḥ //
BKŚS, 8, 44.2 mṛgā yadi ca jānāsi tato naḥ kathyatām iti //
BKŚS, 8, 46.2 evaṃrūpajavākārā dṛśyante mṛgajātayaḥ //
BKŚS, 9, 108.1 ādityaśarmavacanaṃ vacanaṃ ca yakṣyā yānaṃ pradakṣiṇam iṣoś ca marunmṛgāṇām /
BKŚS, 10, 251.2 āśvāsanti kṣaṇaṃ dṛṣṭvā mṛgā hi mṛgatṛṣṇikām //
BKŚS, 14, 51.2 kāyakleśaṃ vahann āgād vaikhānasamṛgāvṛtaḥ //
BKŚS, 14, 54.1 ayaṃ tu siṃhamātaṅgaśārdūlamṛgatāpasaiḥ /
BKŚS, 18, 132.1 jaya rājasiṃha paradantimaṇḍalaṃ vijitaiva vādimṛgasaṃhatis tvayā /
BKŚS, 20, 420.1 adṛṣṭatarupāṣāṇaśakuntamṛgacāraṇaḥ /
Daśakumāracarita
DKCar, 1, 2, 5.1 tena vihitapūjano rājavāhano 'bhāṣata nanu mānava janasaṅgarahite mṛgahite ghorapracāre kāntāre vindhyāṭavīmadhye bhavānekākī kimiti nivasati /
DKCar, 1, 4, 18.3 tadākārasaṃpadāśāśṛṅkhalitahṛdayo yaḥ saṃbandhayogyaḥ sāhasiko ratimandire taṃ yakṣaṃ nirjitya tayā ekasakhīsametayā mṛgākṣyā saṃlāpāmṛtasukhamanubhūya kuśalī nirgamiṣyati tena cakravākasaṃśayākārapayodharā vivāhanīyeti siddhenaikenāvādīti purajanasya purato bhavadīyaiḥ satyavākyairjanairasakṛt kathanīyam /
DKCar, 2, 6, 115.1 tamapyārdrāśayaḥ skandhenodvahankandamūlamṛgabahule gahanoddeśe yatnaracitaparṇaśālaściramavasat //
DKCar, 2, 6, 117.1 puṣṭaṃ ca tamudriktadhātumekadā mṛgānveṣaṇāya ca prayāte dhanyake sā dhūminī riraṃsayopātiṣṭhata //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 178.0 tāvadāpatitau ca kasyāpi vyādhasya trīniṣūn atītya dvau mṛgau sa ca vyādhaḥ //
DKCar, 2, 8, 181.0 taṃ caikaṃ mṛgaṃ dattvā mṛgayave anyasyāpalomatvacaḥ klomāpohya niṣkulākṛtya vikṛtyorvaṅghrigrīvādīni śūlākṛtya dāvāṅgāreṣu taptenāmiṣeṇa tayorātmanaśca kṣudhamatārṣam //
Divyāvadāna
Divyāv, 2, 399.1 yasyārthe gahane caranti vihagā gacchanti bandhaṃ mṛgāḥ saṃgrāme śaraśaktitomaradharā naśyantyajasraṃ narāḥ /
Divyāv, 8, 220.0 yaḥ khalu tena dhūmena mṛgo vā pakṣī vā spṛśyate sa pañcatvamāpadyate //
Divyāv, 8, 269.0 yena khalu tena dhūmena mṛgā vā pakṣiṇo vā spṛśyante pañcatvamāpadyante //
Divyāv, 17, 192.1 tatra vanakhaṇḍe prabhūtāḥ pakṣiṇo mṛgāśca prativasanti //
Harivaṃśa
HV, 4, 9.1 mṛgāṇām atha śārdūlaṃ govṛṣaṃ tu gavām api /
HV, 10, 2.1 hatvā mṛgān varāhāṃś ca mahiṣāṃś ca vanecarān /
HV, 16, 22.1 śubhena karmaṇā tena jātā jātismarā mṛgāḥ /
HV, 16, 23.2 paṇḍito ghasmaro nādī nāmabhis te 'bhavan mṛgāḥ //
HV, 19, 18.1 sapta vyādhā daśārṇeṣu mṛgāḥ kālaṃjare girau /
Kirātārjunīya
Kir, 1, 40.2 niṣīdatas tau caraṇau vaneṣu te mṛgadvijālūnaśikheṣu barhiṣām //
Kir, 6, 24.2 rajayāṃcakāra virajāḥ sa mṛgān kam iveśate ramayituṃ na guṇāḥ //
Kir, 6, 34.1 itaretarānabhibhavena mṛgās tam upāsate gurum ivāntasadaḥ /
Kir, 10, 5.1 avacayaparibhogavanti hiṃsraiḥ sahacaritāny amṛgāṇi kānanāni /
Kir, 12, 45.1 kṣubhitābhiniḥsṛtavibhinnaśakunimṛgayūthaniḥsvanaiḥ /
Kir, 12, 46.1 na virodhinī ruṣam iyāya pathi mṛgavihaṅgasaṃhatiḥ /
Kir, 13, 1.2 mṛgam āśu vilokayāṃcakāra sthiradaṃṣṭrogramukhaṃ mahendrasūnuḥ //
Kir, 13, 4.1 iha vītabhayās tapo'nubhāvājjahati vyālamṛgāḥ pareṣu vṛttim /
Kir, 13, 5.2 avadhūya virodhinīḥ kim ārān mṛgajātīr abhiyāti māṃ javena //
Kir, 13, 6.1 na mṛgaḥ khalu ko 'py ayaṃ jighāṃsuḥ skhalati hy atra tathā bhṛśaṃ mano me /
Kir, 13, 9.2 pṛthubhir dhvajinīsravair akārṣīccakitodbhrāntamṛgāṇi kānanāni //
Kir, 13, 33.1 upakāra ivāsati prayuktaḥ sthitim aprāpya mṛge gataḥ praṇāśam /
Kir, 13, 46.2 nighnataḥ paranibarhitaṃ mṛgaṃ vrīḍitavyam api te sacetasaḥ //
Kir, 13, 49.1 durvacaṃ tad atha mā sma bhūn mṛgas tvāv asau yad akariṣyad ojasā /
Kir, 13, 63.1 abhyaghāni municāpalāt tvayā yan mṛgaḥ kṣitipateḥ parigrahaḥ /
Kir, 13, 65.2 dātum eva padavīm api kṣamaḥ kiṃ mṛge 'ṅga viśikhaṃ nyavīviśaḥ //
Kir, 14, 13.1 vanāśrayāḥ kasya mṛgāḥ parigrahāḥ śṛṇāti yas tān prasabhena tasya te /
Kir, 14, 14.2 jighāṃsur asmān nihato mayā mṛgo vratābhirakṣā hi satām alaṃkriyā //
Kir, 14, 15.1 mṛgān vinighnan mṛgayuḥ svahetunā kṛtopakāraḥ katham icchatāṃ tapaḥ /
Kir, 14, 15.2 kṛpeti ced astu mṛgaḥ kṣataḥ kṣaṇād anena pūrvaṃ na mayeti kā gatiḥ //
Kir, 14, 22.1 vayaṃ kva varṇāśramarakṣaṇocitāḥ kva jātihīnā mṛgajīvitacchidaḥ /
Kir, 14, 25.1 mayā mṛgān hantur anena hetunā viruddham ākṣepavacas titikṣitam /
Kumārasaṃbhava
KumSaṃ, 1, 15.2 yad vāyur anviṣṭamṛgaiḥ kirātair āsevyate bhinnaśikhaṇḍibarhaḥ //
KumSaṃ, 1, 46.2 tayā gṛhītaṃ nu mṛgāṅganābhyas tato gṛhītaṃ nu mṛgāṅganābhiḥ //
KumSaṃ, 1, 46.2 tayā gṛhītaṃ nu mṛgāṅganābhyas tato gṛhītaṃ nu mṛgāṅganābhiḥ //
KumSaṃ, 3, 31.1 mṛgāḥ priyāladrumamañjarīṇāṃ rajaḥkaṇair vighnitadṛṣṭipātāḥ /
KumSaṃ, 3, 42.1 niṣkampavṛkṣaṃ nibhṛtadvirephaṃ mūkāṇḍajaṃ śāntamṛgapracāram /
KumSaṃ, 5, 72.2 vareṣu yad bālamṛgākṣi mṛgyate tad asti kiṃ vyastam api trilocane //
KumSaṃ, 8, 38.1 āviśadbhir uṭajāṅgaṇaṃ mṛgair mūlasekasarasaiś ca vṛkṣakaiḥ /
Kāmasūtra
KāSū, 1, 2, 37.3 na hi mṛgāḥ santīti yavā nopyanta iti vātsyāyanaḥ //
KāSū, 2, 6, 47.2 paśūnāṃ mṛgajātīnāṃ pataṅgānāṃ ca vibhramaiḥ /
KāSū, 2, 9, 26.5 vatsaḥ prasravaṇe medhyaḥ śvā mṛgagrahaṇe śuciḥ /
KāSū, 4, 1, 32.8 meṣakukkuṭalāvakaśukaśārikāparabhṛtamayūravānaramṛgāṇām avekṣaṇam /
Kātyāyanasmṛti
KātySmṛ, 1, 666.2 duḥkheneha nivāryante labdhasvādurasā mṛgāḥ //
KātySmṛ, 1, 790.1 dvipaṇo dvādaśapaṇo vadhe tu mṛgapakṣiṇām /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 35.1 mṛgekṣaṇāṅkaṃ te vaktram mṛgeṇaivāṅkitaḥ śaśī /
KāvĀ, Dvitīyaḥ paricchedaḥ, 35.1 mṛgekṣaṇāṅkaṃ te vaktram mṛgeṇaivāṅkitaḥ śaśī /
KāvĀ, Dvitīyaḥ paricchedaḥ, 191.1 abhrūvilāsam aspṛṣṭamadarāgaṃ mṛgekṣaṇam /
Kūrmapurāṇa
KūPur, 1, 7, 53.1 padbhyāṃ cāśvān samātaṅgān rāsabhān gavayān mṛgān /
KūPur, 1, 7, 60.2 narakinnararakṣāṃsi vayaḥ paśumṛgoragān /
KūPur, 1, 18, 15.1 pulahasya mṛgāḥ putrāḥ sarve vyālāśca daṃṣṭriṇaḥ /
KūPur, 1, 25, 14.2 cucumburvadanāmbhojaṃ harermugdhamṛgekṣaṇāḥ //
KūPur, 1, 29, 32.1 kīṭāḥ pipīlikāścaiva ye cānye mṛgapakṣiṇaḥ /
KūPur, 1, 47, 57.1 īṣatsmitaiḥ subimboṣṭhair bālamugdhamṛgekṣaṇaiḥ /
KūPur, 2, 7, 12.1 mṛgendrāṇāṃ ca siṃho 'haṃ yantrāṇāṃ dhanureva ca /
KūPur, 2, 16, 25.1 kṛṣṇo vā yatra carati mṛgo nityaṃ svabhāvataḥ /
KūPur, 2, 17, 34.1 na bhakṣayet sarvamṛgān pakṣiṇo 'nyān vanecarān /
KūPur, 2, 27, 20.1 mṛgaiḥ saha cared vāsaṃ taiḥ sahaiva ca saṃvaset /
KūPur, 2, 32, 55.1 kravyādāṃstu mṛgān hatvā dhenuṃ dadyāt payasvinīm /
Laṅkāvatārasūtra
LAS, 2, 39.1 hayā gajā mṛgāḥ kena grahaṇaṃ yānti bāliśāḥ /
LAS, 2, 69.1 hayā gajā mṛgāḥ kena grahaṇaṃ brūhi me katham /
LAS, 2, 141.4 tadyathā mahāmate mṛgatṛṣṇikā mṛgollāpinī udakabhāvābhiniveśenābhiniveśyate tasyāṃ codakaṃ nāsti evameva mahāmate sarvasūtrāntadeśanā dharmā bālānāṃ svavikalpasaṃtoṣaṇam na tu sā tattvāryajñānavyavasthānakathā /
LAS, 2, 150.1 rājā śreṣṭhī yathā putrān vicitrairmṛnmayairmṛgaiḥ /
LAS, 2, 150.2 pralobhya krīḍayitvā ca bhūtān dadyāttato mṛgān //
LAS, 2, 153.3 tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhānna prajānanti nātrodakamiti evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ /
LAS, 2, 156.2 mṛgā gṛhṇanti pānīyaṃ na cāsyāṃ vastu vidyate //
Liṅgapurāṇa
LiPur, 1, 2, 50.1 purāndhakāgnidakṣāṇāṃ śakrebhamṛgarūpiṇām /
LiPur, 1, 9, 59.2 mṛgapakṣisamūhasya rutajñānaṃ ca vindati //
LiPur, 1, 51, 13.1 gṛdhrolūkamukhaiścānyair mṛgoṣṭrājamukhairapi /
LiPur, 1, 51, 27.2 vanaṃ dvijasahasrāḍhyaṃ mṛgapakṣisamākulam //
LiPur, 1, 58, 13.1 siṃhaṃ mṛgāṇāṃ vṛṣabhaṃ gavāṃ ca mṛgādhipānāṃ śarabhaṃ cakāra /
LiPur, 1, 58, 13.1 siṃhaṃ mṛgāṇāṃ vṛṣabhaṃ gavāṃ ca mṛgādhipānāṃ śarabhaṃ cakāra /
LiPur, 1, 62, 23.2 vetālā rākṣasā ghorāḥ siṃhādyāś ca mahāmṛgāḥ //
LiPur, 1, 63, 66.2 pulastyasya mṛgāḥ putrāḥ sarve vyāghrāś ca daṃṣṭriṇaḥ //
LiPur, 1, 64, 60.2 tyaktvā hyapālayadbālaṃ bālā bālamṛgekṣaṇā //
LiPur, 1, 65, 62.1 rājā rājyodayaḥ kartā mṛgabāṇārpaṇo ghanaḥ /
LiPur, 1, 65, 67.2 ajaś ca mṛgarūpaś ca tejastejaskaro vidhiḥ //
LiPur, 1, 65, 109.1 mahābalo mahātejā hyantarātmā mṛgālayaḥ /
LiPur, 1, 70, 239.1 padbhyāṃ cāśvān samātaṅgān rāsabhān āvayān mṛgān /
LiPur, 1, 70, 251.2 narakinnararakṣāṃsi vayaḥpaśumṛgoragān //
LiPur, 1, 72, 70.1 durgārūḍhamṛgādhipā duratigā dordaṇḍavṛndaiḥ śivā bibhrāṇāṅkuśaśūlapāśaparaśuṃ cakrāsiśaṅkhāyudham /
LiPur, 1, 76, 30.2 siṃhājinottarīyaṃ ca mṛgacarmāṃbaraṃ prabhum //
LiPur, 1, 86, 42.1 yathā mṛgo mṛtyubhayasya bhīta ucchinnavāso na labheta nidrām /
LiPur, 1, 86, 43.1 kīṭapakṣimṛgāṇāṃ ca paśūnāṃ gajavājinām /
LiPur, 1, 88, 67.1 mānuṣyātpaśubhāvaś ca paśubhāvān mṛgo bhavet /
LiPur, 1, 88, 67.2 mṛgatvātpakṣibhāvaś ca tasmāccaiva sarīsṛpaḥ //
LiPur, 1, 89, 70.2 śucirākarajaṃ teṣāṃ śvā mṛgagrahaṇe śuciḥ //
LiPur, 1, 92, 18.1 kvacit kvacid gandhakadambakair mṛgair vilūnadarbhāṅkurapuṣpasaṃcayam /
LiPur, 1, 95, 32.1 samprāpya tuṣṭuvuḥ sarvaṃ vijñāpya mṛgarūpiṇaḥ /
LiPur, 1, 95, 61.1 yayau prānte nṛsiṃhasya garvitasya mṛgāśinaḥ /
LiPur, 1, 96, 58.1 upahastā jvaraṃ bhīmo mṛgapakṣihiraṇmayaḥ /
LiPur, 1, 96, 67.1 sa mṛgārdhaśarīreṇa pakṣābhyāṃ cañcunā dvijāḥ /
LiPur, 1, 98, 61.2 bhaktigamyaḥ paraṃ brahma mṛgabāṇārpaṇo 'naghaḥ //
LiPur, 1, 100, 34.2 taṃ tadā mṛgarūpeṇa dhāvantaṃ gaganaṃ prati //
LiPur, 2, 6, 70.2 pṛṣṭhato maithunaṃ yeṣāṃ śvānavanmṛgavacca vā //
LiPur, 2, 25, 71.1 ekavaktraṃ caturbhujaṃ śuddhasphaṭikābhaṃ varadābhayahastaṃ paraśumṛgadharaṃ jaṭāmukuṭamaṇḍitaṃ sarvābharaṇabhūṣitamāvāhayāmi //
LiPur, 2, 46, 20.1 viśvedevāśca sādhyāśca paśavaḥ pakṣiṇo mṛgāḥ /
LiPur, 2, 50, 41.1 tathā kṛṣṇamṛgāṇāṃ ca biḍālasya ca pūrvavat /
Matsyapurāṇa
MPur, 8, 8.2 siṃhaṃ mṛgāṇāṃ vṛṣabhaṃ gavāṃ ca plakṣaṃ punaḥ sarvavanaspatīnām //
MPur, 20, 15.1 jātismarāḥ sapta jātā mṛgāḥ kālañjare girau /
MPur, 21, 9.1 ye vipramukhyāḥ kurujāṅgaleṣu dāśāstathā dāśapure mṛgāśca /
MPur, 21, 28.2 ye vipramukhyāḥ kurujāṅgaleṣu dāśāstathā dāśapure mṛgāśca /
MPur, 27, 14.2 śrāntayugyaḥ śrāntarūpo mṛgalipsuḥ pipāsitaḥ //
MPur, 30, 4.2 punaśca nāhuṣo rājā mṛgalipsuryadṛcchayā //
MPur, 30, 15.3 jighṛkṣurvāri yatkiṃcidathavā mṛgalipsayā //
MPur, 30, 16.2 mṛgalipsurahaṃ bhadre pānīyārtham ihāgataḥ /
MPur, 47, 23.2 aniruddho raṇe'ruddho jajñe'sya mṛgaketanaḥ //
MPur, 54, 18.2 mṛgottamāṅge nayane'bhipūjye namo'stu te rāma vighūrṇitākṣa //
MPur, 64, 2.2 brahmarkṣaṃ vā mṛgarkṣaṃ vā hasto mūlamathāpi vā /
MPur, 67, 14.1 prāṇarūpeṇa yo lokānpāti kṛṣṇamṛgapriyaḥ /
MPur, 101, 35.2 tadvaddhemamṛgaṃ dadyātso'śvamedhaphalaṃ labhet /
MPur, 116, 18.1 yasyāstīre ratiṃ yānti sadā kāmavaśā mṛgāḥ /
MPur, 117, 12.2 mṛgairyathānucaritaṃ dantibhinnamahādrumam //
MPur, 118, 53.1 śvāpadānvividhākārān mṛgāṃścaiva mahāmṛgān /
MPur, 132, 6.1 meghāgame yathā haṃsā mṛgāḥ siṃhabhayādiva /
MPur, 135, 30.1 mārjāramṛgabhīmāsyān pārṣadānvikṛtānanān /
MPur, 144, 75.2 mṛgānvarāhānvṛṣabhānye cānye vanacāriṇaḥ //
MPur, 145, 17.2 gāvo'jāśvāśca vijñeyā hastinaḥ pakṣiṇo mṛgāḥ //
MPur, 146, 47.2 māturantikamāgacchadvyāghraḥ kṣudramṛgaṃ yathā //
MPur, 147, 23.1 jepurjapyaṃ munivarā nedurvyālamṛgā api /
MPur, 154, 302.1 nānāmṛgagaṇākīrṇaṃ bhramarodghuṣṭapādapam /
MPur, 154, 388.2 vīrāsanaṃ bibhedeśo mṛgacarmanivāsitam //
MPur, 154, 477.1 eṣa sa padmabhavo'yamupetya prāṃśujaṭāmṛgacarmanigūḍhaḥ /
MPur, 154, 532.2 nānāvihaṅgavadanā nānāvidhamṛgānanāḥ //
MPur, 163, 47.1 āraṇyaiḥ saha saṃsṛṣṭā grāmyāśca mṛgapakṣiṇaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 56.1 āsīnānāṃ surabhitaśilaṃ nābhigandhair mṛgāṇāṃ tasyā eva prabhavam acalaṃ prāpya gauraṃ tuṣāraiḥ /
Megh, Uttarameghaḥ, 35.2 tvayy āsanne nayanam uparispandi śaṅke mṛgākṣyā mīnakṣobhāc calakuvalayaśrītulām eṣyatīti //
Nāradasmṛti
NāSmṛ, 1, 1, 32.1 yathā mṛgasya viddhasya vyādho mṛgapadaṃ nayet /
NāSmṛ, 1, 1, 32.1 yathā mṛgasya viddhasya vyādho mṛgapadaṃ nayet /
NāSmṛ, 2, 11, 19.1 ato 'nyathā kleśabhāk syān mṛgavyādhānudarśanāt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 3, 7.2 yathā mṛgā mṛtyubhayasya bhītā udvignavāsā na labhanti nidrām /
PABh zu PāśupSūtra, 5, 18, 1.0 atra gaur lokādiprasiddho mṛgavat khurakakudaviṣāṇasāsnādimān iti //
PABh zu PāśupSūtra, 5, 18, 2.0 tathā mṛgo'pi godravyaval lokādiprasiddhaḥ kṛṣṇamṛgādīnām anyatamaḥ //
PABh zu PāśupSūtra, 5, 18, 5.0 gomṛgadharmagrahaṇaṃ tu parasparaviśeṣaṇārtham //
PABh zu PāśupSūtra, 5, 19, 4.0 gomṛgavad dvaṃdvasahiṣṇutvamaryādāyāṃ ca //
PABh zu PāśupSūtra, 5, 19, 7.0 gomṛgadharmitvena balena śucirbhavatīti //
PABh zu PāśupSūtra, 5, 19, 9.0 yasmādāha gomṛgayor akuśaladharmapratiṣedhaṃ kuśaladharme ca niyogaṃ siddhaśaktipraśaṃsayā asiddhaśaktipratiṣedhaṃ ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 20, 24.0 asiddhaścāyaṃ yogī brāhmaṇo gomṛgadharmāvastho yadi sarvathāpi gomṛgavat pravartate tato lipyate //
PABh zu PāśupSūtra, 5, 20, 24.0 asiddhaścāyaṃ yogī brāhmaṇo gomṛgadharmāvastho yadi sarvathāpi gomṛgavat pravartate tato lipyate //
PABh zu PāśupSūtra, 5, 20, 25.0 tasmād gomṛgayor akuśaladharmo na grāhyaḥ //
PABh zu PāśupSūtra, 5, 29, 7.0 tathā vasatyarthaḥ śūnyāgāraguhā vṛttirbhaikṣyaṃ balaṃ gomṛgayoḥ sahadharmitvaṃ kriyā adhyayanadhyānādyā ajitendriyavṛttitāpohaḥ śuddhiḥ lābhastu devanityatā jitendriyatvaṃ ceti //
PABh zu PāśupSūtra, 5, 29, 21.0 āha kimasya gomṛgayoḥ sahadharmitvameva balam //
PABh zu PāśupSūtra, 5, 46, 29.0 tiryagyoni ca pañcavidhaṃ paśumṛgādyam //
Suśrutasaṃhitā
Su, Sū., 6, 30.1 bhrāntacakrāhvayugalāḥ payaḥpānākulā mṛgāḥ /
Su, Sū., 7, 8.1 tatra nānāprakārāṇāṃ vyālānāṃ mṛgapakṣiṇāṃ mukhair mukhāni yantrāṇāṃ prāyaśaḥ sadṛśāni tasmāt tatsārūpyād āgamād upadeśād anyayantradarśanād yuktitaśca kārayet //
Su, Sū., 7, 10.1 tatra svastikayantrāṇi aṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandīmukhamukhāni masūrākṛtibhiḥ kīlair avabaddhāni mūle 'ṅkuśavad āvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārtham upadiśyante //
Su, Sū., 19, 31.2 vanaṃ keśariṇākrāntaṃ varjayanti mṛgā iva //
Su, Sū., 26, 7.2 sa dvividhaḥ karṇī ślakṣṇaś ca prāyeṇa vividhavṛkṣapatrapuṣpaphalatulyākṛtayo vyākhyātā vyālamṛgapakṣivaktrasadṛśāś ca //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 46, 54.1 tāv eṇahariṇarkṣakuraṅgakarālakṛtamālaśarabhaśvadaṃṣṭrāpṛṣatacāruṣkamṛgamātṛkāprabhṛtayo jaṅghālā mṛgāḥ kaṣāyā madhurā laghavo vātapittaharāstīkṣṇā hṛdyā bastiśodhanāśca //
Su, Sū., 46, 78.1 śvāvicchalyakagodhāśaśavṛṣadaṃśalopākalomaśakarṇakadalīmṛgapriyakājagarasarpamūṣikanakulamahābabhruprabhṛtayo bileśayāḥ //
Su, Sū., 46, 91.2 ye mṛgāśca vihaṅgāśca te 'lpābhiṣyandino matāḥ //
Su, Sū., 46, 92.2 ye mṛgāśca vihaṅgāśca mahābhiṣyandinastu te //
Su, Nid., 15, 3.1 patanapīḍanaprahārakṣepaṇavyālamṛgadaśanaprabhṛtibhir abhighātaviśeṣair anekavidhamasthnāṃ bhaṅgam upadiśanti //
Su, Cik., 4, 17.2 biḍālanakulondrāṇāṃ carmagoṇyāṃ mṛgasya vā //
Su, Cik., 8, 37.1 kadalīmṛgalopākapriyakājinasaṃbhṛtān /
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 24, 43.2 vyādhayo nopasarpanti siṃhaṃ kṣudramṛgā iva //
Su, Ka., 1, 33.2 saṃnikṛṣṭāṃstataḥ kuryādrājñastān mṛgapakṣiṇaḥ //
Su, Utt., 24, 38.2 kṣīramardhajale kvāthyaṃ jāṅgalair mṛgapakṣibhiḥ //
Su, Utt., 30, 6.2 śatāvarīmṛgairvārunāgadantīnidigdhikāḥ //
Su, Utt., 50, 29.2 pibet phalāmlānahimān sasaindhavān snigdhāṃstathaivarṣyamṛgadvijodbhavān //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.7 ādhibhautikaṃ caturvidhabhūtagrāmanimittaṃ manuṣyapaśumṛgapakṣisarīsṛpadaṃśamaśakayūkāmatkuṇamatsyamakaragrāhasthāvarebhyo jarāyujāṇḍajasvedajodbhijjebhyaḥ sakāśād upajāyate /
SKBh zu SāṃKār, 39.2, 1.13 tair ārabdhaṃ śarīraṃ karmavaśāt paśumṛgapakṣisarīsṛpasthāvarajātiṣu saṃsarati dharmavaśād indrādilokeṣu /
SKBh zu SāṃKār, 44.2, 1.5 paśumṛgapakṣisarīsṛpasthāvarānteṣvadharmo nimittam /
SKBh zu SāṃKār, 53.2, 1.2 paśumṛgapakṣisarīsṛpasthāvarāṇi bhūtānyevaṃ pañcavidhas tairaścaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.16 tatrādhibhautikaṃ mānuṣapaśumṛgapakṣisarīsṛpasthāvaranimittam /
Tantrākhyāyikā
TAkhy, 1, 177.1 so 'jasraṃ mṛgotsādaṃ kurute //
TAkhy, 1, 178.1 atha te mṛgāḥ sarva evābhimukhāḥ praṇatacittā haritatṛṇāṅkuravaktradhāriṇo 'vanitalāsaktajānavas taṃ mṛgarājaṃ vijñāpayāmāsuḥ //
TAkhy, 1, 179.1 bho mṛgarāja kim anena paralokaviruddhena svāmino nṛśaṃsena niṣkāraṇaṃ sarvamṛgotsādanakarmaṇā kṛtena //
TAkhy, 1, 185.1 sa tu sarvamṛgājñāpito ruṣitamanāś cintayāmāsa //
TAkhy, 2, 52.1 sa pratyuṣasy utthāya kiṃcid vanam anupraviśya śīghram eva mṛgaṃ viddhvā kṛtamāṃsasañcayaḥ pratyāgacchan mahati tīrthāvatāre avataran mahiṣaśāvatulyam uddhṛtaviṣāṇaṃ kardamapiṇḍāvaliptagātraṃ sūkaram apaśyat //
TAkhy, 2, 59.1 atha tasmin mahati viṣame vṛtte mṛgalubdhakasūkaraprastare kṣutkṣāmakukṣir dardurako nāma gomāyur āhārārthī tam uddeśam āgato 'paśyan mṛgasūkaralubdhakān //
TAkhy, 2, 59.1 atha tasmin mahati viṣame vṛtte mṛgalubdhakasūkaraprastare kṣutkṣāmakukṣir dardurako nāma gomāyur āhārārthī tam uddeśam āgato 'paśyan mṛgasūkaralubdhakān //
TAkhy, 2, 321.1 camūraḥ kadalī kandalī priyaka eṇaka ete mṛgayonayaḥ stutāḥ pañca eva //
TAkhy, 2, 340.1 abhyadhikajavatvād gacchan mṛgān āgataḥ pratipālayāmi //
TAkhy, 2, 343.1 atha kadācin mṛgāṃś caramāṇān nānupaśyāmi //
TAkhy, 2, 358.1 vātavṛṣṭyavadhūtasya mṛgayūthasya dhāvataḥ /
TAkhy, 2, 363.1 dṛṣṭvā ca māṃ mānuṣeṇevānena mṛgenābhihitam vinaṣṭo 'smīti matvā paramāvegaṃ gataḥ //
TAkhy, 2, 373.1 priyako nāmaiṣa mṛgo mānuṣīṃ vācaṃ jānāti //
Vaikhānasadharmasūtra
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Viṣṇupurāṇa
ViPur, 1, 5, 49.1 padbhyāṃ cāśvān samātaṅgān rāsabhān gavayān mṛgān /
ViPur, 1, 5, 59.1 narakiṃnararakṣāṃsi vayaḥpaśumṛgoragān avyayaṃ ca vyayaṃ caiva yad idaṃ sthāṇujaṅgamam //
ViPur, 1, 12, 63.1 gāvas tvattaḥ samudbhūtās tvatto 'jā avayo mṛgāḥ /
ViPur, 1, 22, 7.1 śeṣaṃ tu nāgarājānaṃ mṛgāṇāṃ siṃham īśvaram /
ViPur, 1, 22, 57.1 tato manuṣyāḥ paśavo mṛgapakṣisarīsṛpāḥ /
ViPur, 2, 13, 16.2 jagrāha sa nṛpo garbhātpatitaṃ mṛgapotakam //
ViPur, 2, 13, 18.2 mṛgapotaṃ samādāya punarāśramam āgataḥ //
ViPur, 2, 13, 19.1 cakārānudinaṃ cāsau mṛgapotasya vai nṛpaḥ /
ViPur, 2, 13, 22.1 tasya tasminmṛge dūrasamīpaparivartini /
ViPur, 2, 13, 28.2 prītiprasannavadanaḥ pārśvasthe cābhavanmṛge //
ViPur, 2, 13, 30.2 mṛgapote 'bhavaccittaṃ sthairyavattasya bhūpateḥ //
ViPur, 2, 13, 31.2 piteva sāsraṃ putreṇa mṛgapotena vīkṣitaḥ //
ViPur, 2, 13, 32.1 mṛgameṣa tadādrākṣīt tyajan prāṇān asāvapi /
ViPur, 2, 13, 33.2 jambūmārge mahāraṇye jajñe jātismaro mṛgaḥ //
ViPur, 2, 13, 35.2 mṛgatvahetubhūtasya karmaṇo niṣkṛtiṃ yayau //
ViPur, 4, 2, 10.2 sa tatheti gṛhītājño vanam abhyetyānekān mṛgān hatvātiśrānto 'tikṣutparīto vikukṣir ekaṃ śaśam abhakṣayat /
ViPur, 4, 3, 15.1 dvādaśavārṣikyām anāvṛṣṭyāṃ viśvāmitrakalatrāpatyapoṣaṇārthaṃ caṇḍālapratigrahapariharaṇāya jāhnavītīranyagrodhe mṛgamāṃsam anudinaṃ babandha //
ViPur, 4, 10, 29.2 nirdvandvo nirmamo bhūtvā cariṣyāmi mṛgaiḥ saha //
ViPur, 5, 20, 31.1 mṛgamadhye yathā siṃhau garvalīlāvalokinau /
ViPur, 5, 23, 35.1 sarīsṛpā mṛgāḥ sarve tvattaḥ sarve mahīruhāḥ /
ViPur, 5, 30, 12.1 paśavo mṛgāḥ pataṃgāśca tathaiva ca sarīsṛpāḥ /
ViPur, 5, 37, 64.1 sa tatpādaṃ mṛgākāram avekṣyārādavasthitaḥ /
ViPur, 6, 5, 7.1 mṛgapakṣimanuṣyādyaiḥ piśācoragarākṣasaiḥ /
ViPur, 6, 6, 23.1 mṛgāṇāṃ vada pṛṣṭheṣu mūḍha kṛṣṇājinaṃ na kim /
ViPur, 6, 7, 65.1 patattribhyo mṛgās tebhyas tacchaktyā paśavo 'dhikāḥ /
ViPur, 6, 8, 19.2 pumān vimucyate sadyaḥ siṃhatrastair mṛgair iva //
ViPur, 6, 8, 24.2 brāhmaṇādyair manuṣyaiś ca tathaiva paśubhir mṛgaiḥ //
Viṣṇusmṛti
ViSmṛ, 1, 17.2 paśupakṣimṛgādyāṃś ca bhūtagrāmaṃ caturvidham /
ViSmṛ, 23, 49.2 prasrave ca śucir vatsaḥ śvā mṛgagrahaṇe śuciḥ //
ViSmṛ, 44, 7.1 kṛtasaṃkarīkaraṇakarmaṇāṃ mṛgayonayaḥ //
ViSmṛ, 45, 23.1 ekaśaphavikrayī mṛgavyādhaḥ //
ViSmṛ, 48, 6.1 brahmā devānāṃ padavīḥ kavīnām ṛṣir viprāṇāṃ mahiṣo mṛgāṇām /
ViSmṛ, 50, 40.1 kravyādamṛgavadhe payasvinīṃ gāṃ dadyāt //
ViSmṛ, 50, 41.1 akravyādamṛgavadhe vatsatarīm //
ViSmṛ, 50, 42.1 anuktamṛgavadhe trirātraṃ payasā varteta //
ViSmṛ, 51, 28.1 kravyādamṛgapakṣimāṃsāśane taptakṛcchram //
ViSmṛ, 51, 62.1 na tādṛśaṃ bhavaty eno mṛgahantur dhanārthinaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 2.2 yasmin deśe mṛgaḥ kṛṣṇas tasmin dharmān nibodhata //
YāSmṛ, 1, 174.2 jālapādān khañjarīṭān ajñātāṃś ca mṛgadvijān //
YāSmṛ, 3, 135.2 anibaddhapralāpī ca mṛgapakṣiṣu jāyate //
YāSmṛ, 3, 207.1 mṛgāśvasūkaroṣṭrāṇāṃ brahmahā yonim ṛcchati /
Śatakatraya
ŚTr, 1, 13.2 te martyaloke bhuvi bhārabhūtā manuṣyarūpeṇa mṛgāś caranti //
ŚTr, 1, 61.1 mṛgamīnasajjanānāṃ tṛṇajalasantoṣavihitavṛttīnām /
ŚTr, 2, 6.2 gatānām ārambhaḥ kisalayitalīlāparikaraḥ spṛśantyās tāruṇyaṃ kim iva na hi ramyaṃ mṛgadṛśaḥ //
ŚTr, 2, 7.1 draṣṭavyeṣu kim uttamaṃ mṛgadṛśaḥ premaprasannaṃ mukhaṃ ghrātavyeṣv api kiṃ tadāsyapavanaḥ śravyeṣu kiṃ tadvacaḥ /
ŚTr, 2, 19.2 ciraṃ cetaś corā abhinavavikāraikaguravo vilāsavyāpārāḥ kim api vijayante mṛgadṛśām //
ŚTr, 2, 47.2 kintv evaṃ kavibhiḥ pratāritamanās tattvaṃ vijānann api tvaṅmāṃsāsthimayaṃ vapur mṛgadṛśāṃ mando janaḥ sevate //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 11.1 mṛgāḥ pracaṇḍātapatāpitā bhṛśaṃ tṛṣā mahatyā pariśuṣkatālavaḥ /
ṚtuS, Prathamaḥ sargaḥ, 25.2 prasarati tṛṇamadhye labdhavṛddhiḥ kṣaṇena glapayati mṛgavargaṃ prāntalagno davāgniḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 9.1 vilolanetrotpalaśobhitānanairmṛgaiḥ samantād upajātasādhvasaiḥ /
ṚtuS, Caturthaḥ sargaḥ, 8.1 prabhūtaśāliprasavaiścitāni mṛgāṅganāyūthavibhūṣitāni /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 23.1 mṛgavihagā śasyante pradakṣiṇaṃ viṣamasaṃkhyayā ca mṛgāḥ /
Ṭikanikayātrā, 9, 23.1 mṛgavihagā śasyante pradakṣiṇaṃ viṣamasaṃkhyayā ca mṛgāḥ /
Ṭikanikayātrā, 9, 34.2 yuddhānte mṛgaśakunaiś ca dīptanādaiḥ no bhadraṃ bhavati jite pari pārthivasya //
Ṭikanikayātrā, 9, 35.1 śubhā mṛgapatatriṇo mṛdusamīraṇo dahlādakṛta grahāḥ sthūṭāmarīcayo dvigatareṇudindalaḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 48.1 śyeno vajraṃ mṛgaśchāgo nandyāvarto ghaṭo 'pi ca /
AbhCint, 2, 23.2 mṛgaśīrṣaṃ mṛgaśiro mārgaścāndramasaṃ mṛgaḥ //
Acintyastava
Acintyastava, 1, 54.1 vastugrāhabhayocchedī kutīrthyamṛgabhīkaraḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 347.2 mṛge kuraṅgavātāyuhariṇājinayonayaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 24.2 mṛgān anugataḥ śrāntaḥ kṣudhitastṛṣito bhṛśam //
BhāgPur, 2, 1, 35.2 aśvāśvataryuṣṭragajā nakhāni sarve mṛgāḥ paśavaḥ śroṇideśe //
BhāgPur, 2, 6, 12.2 surāsuranarā nāgāḥ khagā mṛgasarīsṛpāḥ //
BhāgPur, 2, 6, 43.3 anye ca ye pretapiśācabhūtakūṣmāṇḍayādomṛgapakṣyadhīśāḥ //
BhāgPur, 2, 10, 39.2 khagān mṛgān paśūn vṛkṣān girīn nṛpasarīsṛpān //
BhāgPur, 3, 18, 2.2 muṣṇantam akṣṇā svaruco 'ruṇaśriyā jahāsa cāho vanagocaro mṛgaḥ //
BhāgPur, 3, 18, 10.2 satyaṃ vayaṃ bho vanagocarā mṛgā yuṣmadvidhān mṛgaye grāmasiṃhān /
BhāgPur, 3, 21, 40.1 puṇyadrumalatājālaiḥ kūjatpuṇyamṛgadvijaiḥ /
BhāgPur, 4, 6, 10.2 nānādrumalatāgulmair nānāmṛgagaṇāvṛtaiḥ //
BhāgPur, 4, 6, 20.1 mṛgaiḥ śākhāmṛgaiḥ kroḍair mṛgendrair ṛkṣaśalyakaiḥ /
BhāgPur, 4, 7, 28.2 utpattyadhvany aśaraṇa urukleśadurge 'ntakogravyālānviṣṭe viṣayamṛgatṛṣy ātmagehorubhāraḥ /
BhāgPur, 4, 7, 28.3 dvandvaśvabhre khalamṛgabhaye śokadāve 'jñasārthaḥ pādaukas te śaraṇada kadā yāti kāmopasṛṣṭaḥ //
BhāgPur, 4, 13, 40.2 hantyasādhurmṛgāndīnānveno 'sāvityaraujjanaḥ //
BhāgPur, 4, 15, 12.1 saritsamudrā girayo nāgā gāvaḥ khagā mṛgāḥ /
BhāgPur, 4, 25, 19.1 nānāraṇyamṛgavrātairanābādhe munivrataiḥ /
BhāgPur, 4, 25, 62.2 necchannanukarotyajñaḥ klaibyātkrīḍāmṛgo yathā //
BhāgPur, 4, 26, 4.2 vihāya jāyāmatadarhāṃ mṛgavyasanalālasaḥ //
BhāgPur, 11, 8, 17.2 śikṣeta hariṇād baddhān mṛgayor gītamohitāt //
BhāgPur, 11, 12, 3.1 satsaṅgena hi daiteyā yātudhānā mṛgāḥ khagāḥ /
BhāgPur, 11, 12, 8.1 kevalena hi bhāvena gopyo gāvo nagā mṛgāḥ /
Bhāratamañjarī
BhāMañj, 1, 76.2 na bhrejire dṛśā yasyās tapovanamṛgāṅganāḥ //
BhāMañj, 1, 167.2 mṛgānusārī vipine babhrāma vasudhādhipaḥ //
BhāMañj, 1, 229.2 lalanātulyanayanāṃstarjayanniṣubhirmṛgān //
BhāMañj, 1, 527.1 jaghāna suratāsaktaṃ mṛgarūpaṃ muniṃ śaraiḥ /
BhāMañj, 1, 569.2 śṛṅgāravāravanitājanadugdhasindhucandrodayo mṛgadṛśāmabhavadvasantaḥ //
BhāMañj, 1, 953.2 mṛgānusārī vipine vaśiṣṭhāśramamāviśat //
BhāMañj, 1, 1247.1 iti tasyā mṛgadṛśaḥ śrutvā praṇayivatsalaḥ /
BhāMañj, 5, 452.1 tatra śaṣpāṅkurāhāramṛgasabrahmacāriṇī /
BhāMañj, 13, 494.2 mṛgānusārī sucirātsa dhanvī klamamāyayau //
BhāMañj, 13, 495.1 tatastapovanaṃ prāpya dṛṣṭanaṣṭe mṛge punaḥ /
BhāMañj, 13, 498.1 tatastapovanaṃ prāpya dṛṣṭanaṣṭe mṛge punaḥ /
BhāMañj, 13, 581.1 kākavat pariśaṅketa nāśayenmṛgamugdhatām /
BhāMañj, 13, 852.1 caranmṛgaḥ śṛṅgamiva tvacaṃ vṛddhaṃ ivoragaḥ /
BhāMañj, 13, 1024.2 bhinnabhinnāpaviddhāṅgaṃ nihatya mṛgarūpiṇam //
BhāMañj, 13, 1273.2 putrī satyavatī nāma tasyābhūnmṛgalocanā //
BhāMañj, 13, 1283.1 sa viddho viṣadagdhena śareṇa mṛgagāminā /
BhāMañj, 13, 1318.1 sa kadācinmṛgaprepsurvājinā vipine vrajan /
BhāMañj, 13, 1671.1 mṛgaśchāgo 'tha kīṭaśca kramādbhavati duṣkṛtī /
BhāMañj, 14, 73.1 manobuddhiprabhṛtayaḥ saptendriyamṛgāḥ purā /
BhāMañj, 16, 28.2 taṃ svajyotiṣi saṃsaktaṃ lubdhako mṛgaśaṅkayā //
Garuḍapurāṇa
GarPur, 1, 15, 39.2 mṛgaśca mṛgapūjyaśca mṛgāṇāṃ ca patistathā //
GarPur, 1, 15, 39.2 mṛgaśca mṛgapūjyaśca mṛgāṇāṃ ca patistathā //
GarPur, 1, 15, 39.2 mṛgaśca mṛgapūjyaśca mṛgāṇāṃ ca patistathā //
GarPur, 1, 46, 5.2 gandharvo bhṛgurājastu mṛgaḥ pitṛgaṇastathā //
GarPur, 1, 48, 11.2 pūrvadvāre mṛgendraṃ tu hayarājaṃ tu dakṣiṇe //
GarPur, 1, 59, 15.1 aśvinīmaitrarevatyo mṛgamūlapunarvasu /
GarPur, 1, 59, 21.1 anurādhā mṛgo jyeṣṭhā ete pārśvamukhāḥ smṛtāḥ /
GarPur, 1, 60, 11.2 mṛgāhikapimārjāraśvānaḥ sūkarapakṣiṇaḥ //
GarPur, 1, 61, 12.1 mṛgāśvicitrāpuṣyāśca mūlā hastā śubhāḥ sadā /
GarPur, 1, 65, 35.1 śūraḥ syānmahiṣagrīvaḥ śāstrātto mṛgakaṇṭhakaḥ /
GarPur, 1, 65, 36.2 kakṣāśvatthadalā śreṣṭhā sugandhir mṛgaromikā //
GarPur, 1, 66, 18.2 revatyādimṛgāntāśca ṛkṣāṇi prathamā kalā //
GarPur, 1, 93, 3.2 yasmindeśe mṛgaḥ kṛṣṇastasmindharmānnibodhata /
GarPur, 1, 96, 70.2 kuraraṃ jālapādaṃ ca khañjarīṭamṛgadvijān //
GarPur, 1, 109, 9.2 puṣpaṃ paryuṣitaṃ tyajanti madhupāḥ dagdhaṃ vanāntaṃ mṛgāḥ sarvaḥ kāryavaśājjano hi ramate kasyāsti ko vallabhaḥ //
GarPur, 1, 109, 48.2 te śocanīyā iha jīvaloke manuṣyarūpeṇa mṛgāścaranti //
GarPur, 1, 114, 61.1 kecinmṛgamukhā vyāghrāḥ kecidvyāghramukhā mṛgāḥ /
GarPur, 1, 114, 61.1 kecinmṛgamukhā vyāghrāḥ kecidvyāghramukhā mṛgāḥ /
GarPur, 1, 124, 4.2 sa kukkuraiḥ samāyukto mṛgānhantuṃ vanaṃ gataḥ //
GarPur, 1, 124, 5.1 mṛgādikam asamprāpya kṣutpipāsārdito girau /
GarPur, 1, 143, 19.1 mṛgarūpaṃ sa mārīcaṃ kṛtvāgre 'tha tridaṇḍadhṛk /
GarPur, 1, 164, 35.2 yathāpūrvāṇi sarvāṇi svaliṅgāni mṛgādiṣu //
Gītagovinda
GītGov, 6, 18.2 tava kitava vidhāya amandakandarpacintām rasajaladhinimagnā dhyānalagnā mṛgākṣī //
GītGov, 7, 38.2 mṛgamadatilakam likhati sapulakam mṛgam iva rajanīkare //
GītGov, 7, 40.2 kurabakakusumam capalāsuṣamam ratipatimṛgakānane //
GītGov, 11, 1.1 suciram anunayena prīṇayitvā mṛgākṣīm gatavati kṛtaveśe keśave kuñjaśayyām /
GītGov, 11, 57.2 priyāsyam paśyantyāḥ smaraśarasamākūtasubhagam salajjā lajjā api vyagamat iva dūram mṛgadṛśaḥ //
Hitopadeśa
Hitop, 0, 36.2 nahi suptasya siṃhasya praviśanti mukhe mṛgāḥ //
Hitop, 1, 2.7 sādhayanty āśu kāryāṇi kākakūrmamṛgākhuvat //
Hitop, 1, 28.2 asaṃbhavaṃ hemamṛgasya janma tathāpi rāmo lulubhe mṛgāya /
Hitop, 1, 28.2 asaṃbhavaṃ hemamṛgasya janma tathāpi rāmo lulubhe mṛgāya /
Hitop, 1, 55.3 śṛgālāt pāśabaddho 'sau mṛgaḥ kākena rakṣitaḥ //
Hitop, 1, 56.4 tasyāṃ cirāt mahatā snehena mṛgakākau nivasataḥ /
Hitop, 1, 56.5 sa ca mṛgaḥ svecchayā bhrāmyan hṛṣṭapuṣṭāṅgaḥ kenacit śṛgālenāvalokitaḥ /
Hitop, 1, 56.7 mṛgeṇoktaṃ kas tvam /
Hitop, 1, 56.12 mṛgeṇoktamevam astu /
Hitop, 1, 56.13 tataḥ paścād astaṃ gate savitari bhagavati marīcimālini tau mṛgasya vāsabhūmiṃ gatau /
Hitop, 1, 56.14 tatra campakavṛkṣaśākhāyāṃ subuddhināmā kāko mṛgasya ciramitraṃ nivasati /
Hitop, 1, 56.16 mṛgo brūte mitra akasmād āgantunā saha maitrī na yuktā /
Hitop, 1, 70.7 ity ākarṇya sa jambukaḥ sakopam āha mṛgasya prathamadarśanadine bhavān api ajñātakulaśīla eva āsīt /
Hitop, 1, 72.1 yathā cāyaṃ mṛgo mama bandhus tathā bhavān api /
Hitop, 1, 72.2 mṛgo 'bravīt kamanena uttarottareṇa sarvair ekatra viśrambhālāpaiḥ sukham anubhavadbhiḥ sthīyatām /
Hitop, 1, 73.3 ekadā nibhṛtaṃ śṛgālo brūte sakhe mṛga etasminn eva vanaikadeśe sasyapūrṇaṃ kṣetram asti /
Hitop, 1, 73.5 tathā kṛte sati mṛgaḥ pratyahaṃ tatra gatvā sasyaṃ khādati /
Hitop, 1, 73.7 anantaraṃ punar āgato mṛgaḥ tatra caran pāśair baddho 'cintayatko mām itaḥ kālapāśād iva vyādhapāśāt trātuṃ mitrād anyaḥ samarthaḥ /
Hitop, 1, 73.12 sa ca mṛgas taṃ dṛṣṭvā ullāsito brūte sakhe chinddhi tāvan mama bandhanam /
Hitop, 1, 75.4 anantaraṃ sa kākaḥ pradoṣakāle mṛgamanāgatam avalokya itas tato 'nviṣyan tathāvidhaṃ taṃ dṛṣṭvā uvāca sakhe kim etat mṛgeṇoktam avadhīritasuhṛdvākyasya phalam etat /
Hitop, 1, 75.4 anantaraṃ sa kākaḥ pradoṣakāle mṛgamanāgatam avalokya itas tato 'nviṣyan tathāvidhaṃ taṃ dṛṣṭvā uvāca sakhe kim etat mṛgeṇoktam avadhīritasuhṛdvākyasya phalam etat /
Hitop, 1, 76.3 mṛgeṇoktaṃ manmāṃsārthī tiṣṭhaty atraiva /
Hitop, 1, 84.3 sakhe mṛga tvam ātmānaṃ mṛtavat saṃdarśya vātenodaraṃ pūrayitvā pādān stabdhīkṛtya tiṣṭha /
Hitop, 1, 84.5 mṛgas tathaiva kākavacanena sthitaḥ /
Hitop, 1, 84.6 tataḥ kṣetrapatinā harṣotphullalocanena tathāvidho mṛga ālokitaḥ /
Hitop, 1, 84.7 athāsau āḥ svayaṃ mṛto 'si ity uktvā mṛgaṃ bandhanāt mocayitvā pāśān saṃvarītuṃ satvaro babhūva /
Hitop, 1, 84.8 tataḥ kiyad dūre antarite kṣetrapatau sa mṛgaḥ kākasya śabdaṃ śrutvā satvaram utthāya palāyitaḥ /
Hitop, 1, 85.2 iti mṛgavāyasaśṛgālakathā /
Hitop, 1, 94.2 dravatvāt sarvalohānāṃ nimittānmṛgapakṣiṇām /
Hitop, 1, 104.4 tatraiva nidhanaṃ yānti kākāḥ kāpuruṣā mṛgāḥ //
Hitop, 1, 158.4 sa caikadā māṃsalubdho dhanur ādāya mṛgam anviṣyan vindhyāṭavīmadhyaṃ gataḥ /
Hitop, 1, 158.5 tatra tena mṛga eko vyāpāditaḥ /
Hitop, 1, 158.6 tato mṛgam ādāya gacchatā tena ghorākṛtiḥ śūkaro dṛṣṭaḥ /
Hitop, 1, 158.7 tatas tena mṛgaṃ bhūmau nidhāya śūkaraḥ śareṇa hataḥ /
Hitop, 1, 159.2 atrāntare dīrgharāvo nāma jambukaḥ paribhramannāhārārthī tān mṛtān mṛgavyādhasarpaśūkarān apaśyat /
Hitop, 1, 160.1 māsam ekaṃ naro yāti dvau māsau mṛgaśūkarau /
Hitop, 1, 184.2 atha kadācit citrāṅganāmā mṛgaḥ kenāpi trāsitas tatrāgatya militaḥ /
Hitop, 1, 184.7 manthareṇoktaṃ bhadra mṛga kuśalaṃ te svecchayā udakādyāhāro 'nubhūyatām /
Hitop, 1, 186.2 tac chrutvā mṛgaḥ sānando bhūtvā kṛtasvecchāhāraḥ pānīyaṃ pītvā jalāsannavaṭatarucchāyāyām upaviṣṭaḥ /
Hitop, 1, 186.3 atha mantharo brūte sakhe mṛga kena trāsito 'si asmin nirjane vane kadācit kiṃ vyādhāḥ saṃcaranti /
Hitop, 1, 186.4 mṛgeṇoktamasti kaliṅgaviṣaye rukmāṅgado nāma nṛpatiḥ /
Hitop, 1, 186.9 kākamṛgāv api uktavantau mitra evam astu /
Hitop, 1, 193.7 atha te mṛgavāyasamūṣikāḥ paraṃ viṣādam upagatāḥ tam anugacchanti sma /
Hitop, 1, 200.5 nūnam anena lubdhakena mṛgamāṃsārthinā tatra kacchapaṃ parityajya satvaraṃ gantavyam /
Hitop, 1, 200.8 tataś citrāṅgalaghupatanakābhyāṃ śīghraṃ gatvā tathānuṣṭhite sati sa vyādhaḥ pariśrāntaḥ pānīyaṃ pītvā taror adhastād upaviṣṭaḥ san tathāvidhaṃ mṛgam apaśyat /
Hitop, 1, 200.9 tataḥ kacchapaṃ jalasamīpe nidhāya kartarikām ādāya prahṛṣṭamanā mṛgāntikaṃ calitaḥ /
Hitop, 1, 200.12 sa ca mṛga āsannaṃ taṃ vyādhaṃ vilokyotthāya drutaṃ palāyitaḥ /
Hitop, 2, 19.4 nābhiṣeko na saṃskāraḥ siṃhasya kriyate mṛgaiḥ /
Hitop, 2, 90.21 atrāntare saṃjīvako vadati deva adya hatamṛgāṇāṃ māṃsāni kva /
Kathāsaritsāgara
KSS, 1, 8, 19.2 vācayitvā sa cikṣepa śrāvayanmṛgapakṣiṇaḥ //
KSS, 1, 8, 29.1 athainaṃ pratyabhijñāya sabāṣpamṛgamadhyagam /
KSS, 2, 2, 203.2 mṛgairapi parityaktacāpalaṃ śāntamāśramam //
KSS, 2, 2, 208.2 ā tapovanamudbāṣpairanuyāto mṛgairapi //
KSS, 4, 1, 11.2 sa sabāṇāsano bheje svopamaṃ mṛgakānanam //
KSS, 4, 1, 23.2 jaghāna mṛgarūpeṇa sabhāryaṃ suratasthitam //
KSS, 4, 1, 24.1 sa munir mṛgarūpaṃ tat tyaktvā kaṇṭhavivartibhiḥ /
KSS, 4, 1, 28.2 kṣapitā hyanayānye 'pi nṛpās te te mṛgā iva //
KSS, 4, 2, 49.2 abhūn manomṛgāmandavāgurābandhasaṃnibham //
KSS, 5, 1, 92.2 dṛśyasthāpitamṛddarbhabhikṣābhāṇḍamṛgājinām //
KSS, 5, 2, 8.2 krośantyāṃ tīvrasiṃhādihanyamānamṛgāravaiḥ //
KSS, 6, 1, 138.2 rājā vairimṛgā yasya naivāsansaṃmukhāḥ kvacit //
KSS, 6, 1, 147.1 āraṇyāśca mṛgā duṣṭāḥ śūnyām icchanti medinīm /
KSS, 6, 1, 156.1 tiryañcastiryag evāsya petur vakraplutā mṛgāḥ /
Kālikāpurāṇa
KālPur, 55, 3.2 mahiṣo godhikā śoṣā tathā navavidhā mṛgāḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 27.2 jalaṃ śatāḍhaṃ harikārmuke 'rdhaṃ vadanti kanyāmṛgayoraśītim //
KṛṣiPar, 1, 121.2 anilottararohiṇyāṃ mṛgamūlapunarvasau /
KṛṣiPar, 1, 152.1 halaprasāraṇaṃ yena na kṛtaṃ mṛgakumbhayoḥ /
KṛṣiPar, 1, 195.4 ajācaṭakaśukaśūkaramṛgamahiṣavarāhapataṅgādayaśca sarve śasyopaghātino yadi tvadīyavacanena tat kṣetraṃ na tyajanti tadā tān vajralāṃgūlena tāḍayiṣyasīti oṃ āṃ ghāṃ dhīṃ ghūṃ ghaḥ likhitvālaktakenāpi mantraṃ śasyeṣu bandhayet /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 62.2 pumān vimucyate sadyaḥ siṃhatrastamṛgair iva //
Mātṛkābhedatantra
MBhT, 10, 9.2 mṛge mahiṣe coṣṭre ca paśuśabdaṃ na yojayet /
Narmamālā
KṣNarm, 3, 4.2 vārdhanīkalaśau tāmrau tilāstailaṃ mṛgājinam //
KṣNarm, 3, 45.1 tayopacaryamāṇo 'tha mṛgākṣyā gururākulaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 28.2, 19.0 punarindriyadehayor bhavatīti parvagauravasthūlamūlārurjanma ityāha iti mṛgamāṃsāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 10.1, 2.0 vāgurāṃ prasārya mṛgādigrāhī pāśakaḥ //
Rasahṛdayatantra
RHT, 15, 10.1 kūrmāsthiśilājatukameṣīmṛgago'sthivāpitā kāñcī /
Rasamañjarī
RMañj, 6, 149.1 kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet /
Rasaprakāśasudhākara
RPSudh, 5, 38.1 sarṣapāḥ śigrupiṇyākaṃ sindhūtthaṃ mṛgaśṛṅgakam /
Rasaratnasamuccaya
RRS, 16, 146.2 mṛgāmbumarditair mudgamānāmṛtavaṭī śubhā /
Rasendracintāmaṇi
RCint, 8, 84.2 pārāvatamṛgādīnāṃ māṃsaṃ jāṅgalajaṃ tathā //
Rasādhyāya
RAdhy, 1, 203.1 mṛgasyākṛṣṇanetre ca prarohatyandhacakṣuṣi /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 206.2, 1.0 mṛgasya netre akṛṣṇarasenābhyete //
Rasārṇava
RArṇ, 2, 24.2 padminī sā tu vijñeyā prasannā mṛgalocanā //
RArṇ, 7, 3.2 tasya pādatale viddhaṃ vyādhena mṛgaśaṅkayā //
Rājanighaṇṭu
RājNigh, 2, 1.1 nānākṣauṇījanānājalamṛgasahitaṃ nirjharavrātaśītaṃ śailākīrṇaṃ kanīyaḥ kuraramukhakhagālaṃkṛtaṃ tāmrabhūmi /
RājNigh, 2, 15.1 pītasphuradvalayaśarkarilāśmaramyaṃ pītaṃ yad uttamamṛgaṃ caturasrabhūtam /
RājNigh, 2, 18.1 dhūmrasthalaṃ dhūmradṛṣatparītaṃ ṣaṭkoṇakaṃ tūrṇamṛgāvakīrṇam /
RājNigh, 12, 53.2 dāhaṃ yā naiti vahnau śimiśimiti ciraṃ carmagandhā hutāśe sā kastūrī praśastā varamṛgatanujā rājate rājabhogyā //
RājNigh, Māṃsādivarga, 3.2 tyājyaṃ mṛgādeḥ piśitaṃ tu tasya vigandhi śuṣkaṃ ca cirasthitaṃ ca //
RājNigh, Māṃsādivarga, 5.1 tatrānūpīyamāṃsaṃ gavayarurumṛgakroḍagaṇḍādikānāṃ snigdhaṃ pathyaṃ ca balyaṃ laghu śaśaśikharādyudbhavaṃ jāṅgalīyam /
RājNigh, Māṃsādivarga, 5.2 puṣṭiṃ dīptiṃ ca datte rucikṛdatha laghu svādu sādhāraṇīyaṃ vṛṣyaṃ balyaṃ ca rucyaṃ ruruhariṇamṛgakroḍasāraṅgakāṇām //
RājNigh, Māṃsādivarga, 8.2 svabhāvatastrayaḥ proktāḥ kramaśo mṛgapakṣiṇaḥ //
RājNigh, Māṃsādivarga, 9.2 evaṃ navavidhāḥ proktās ta eva mṛgapakṣiṇaḥ //
RājNigh, Māṃsādivarga, 14.1 kroḍarurukuraṅgādyā vividhā ye mṛgādayaḥ /
RājNigh, Māṃsādivarga, 20.1 yatra sthitā ye gatito 'pi deśādanyatra yātā mṛgapakṣimukhyāḥ /
RājNigh, Māṃsādivarga, 21.0 māṃsaṃ khaḍgamṛgotthaṃ tu balakṛd bṛṃhaṇaṃ guru //
RājNigh, Māṃsādivarga, 63.2 anuktaṃ tu mṛgādīnāṃ māṃsaṃ grāhyaṃ hitādiṣu //
RājNigh, Siṃhādivarga, 15.1 bhadro mando mṛgaśceti vijñeyāstrividhā gajāḥ /
RājNigh, Siṃhādivarga, 48.1 mṛgaḥ kuraṅgo vātāyuḥ kṛṣṇasāraḥ sulocanaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 1.4, 4.0 tathā ca laghvapi sārṣapaṃ tailaṃ chāgaṃ ca dugdhaṃ tathā viṣkirapratudamṛgākhyaṃ vargatrayaṃ snehanaṃ bhavati //
Skandapurāṇa
SkPur, 9, 26.2 siṃhebhaśarabhākīrṇaṃ śārdūlarkṣamṛgākulam /
Smaradīpikā
Smaradīpikā, 1, 15.1 śaśo mṛgo vṛṣaś caiva caturthas tu hayas tathā /
Smaradīpikā, 1, 19.1 vadati madhuravāṇīṃ raktanetraḥ suśīlaḥ calamatiratibhīruḥ śīghragāmī mṛgo 'sau //
Smaradīpikā, 1, 21.2 aṣṭāṅgulo bhaven meḍhro rūpayukto mṛgo mataḥ //
Smaradīpikā, 1, 51.1 śaśakaḥ padminīṃ caiva citriṇīṃ ca mṛgas tathā //
Tantrāloka
TĀ, 8, 119.1 paśukhagamṛgatarumānuṣasarīsṛpaiḥ ṣaḍbhireṣa bhūrlokaḥ /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 17.2 oṃ dhyāyennityaṃ maheśaṃ rajatagirinibhaṃ cārucandrāvataṃsaṃ ratnākalpojjvalāṅgaṃ paraśumṛgavarābhītihastaṃ prasannam /
Ānandakanda
ĀK, 1, 2, 241.2 rasendra tvatprasādena māninyo mṛgalocanāḥ //
ĀK, 1, 3, 5.2 aśvinīmūlarevatyo mṛgaḥ puṇyaḥ punarvasuḥ //
ĀK, 1, 15, 574.1 viṣāgnitoyaśastrāstramṛgādibhyo bhayaṃ na hi /
ĀK, 1, 16, 48.2 tasmin mṛgāṇḍaṃ kastūrīṃ karpūraṃ kuṅkumaṃ kṣipet //
ĀK, 1, 19, 107.2 saugandhikaṃ maruvakaṃ hrīveraṃ ca mṛgāṇḍajaiḥ //
ĀK, 1, 19, 216.2 paśumartyamṛgāṇāṃ ca yavamātrānalo bhavet //
Āryāsaptaśatī
Āsapt, 2, 224.2 karatoyeva mṛgākṣyā dṛṣṭir idānīṃ sadānīrā //
Āsapt, 2, 275.2 yānti mṛgavallabhāyāḥ pulindabāṇārditāḥ prāṇāḥ //
Āsapt, 2, 315.2 kastūrī na mṛgodaravāsavaśād visratām eti //
Śukasaptati
Śusa, 1, 2.8 tasya dyūtamṛgayāveśyāmadyādiṣu atīva āsaktiḥ /
Śusa, 6, 11.4 rāmo hemamṛgaṃ na vetti nahuṣo yāne yunakti dvijān viprādeva savatsadhenuharaṇe jātā matiścārjune /
Śusa, 21, 5.3 avicāritagītārthāṃ mṛgā yānti parābhavam //
Śyainikaśāstra
Śyainikaśāstra, 1, 3.1 ā pāmaraprasiddho'pi tathaiva mṛgasārasaḥ /
Śyainikaśāstra, 3, 5.1 pāṇḍukindamasaṃvāde mṛgahiṃsāprasaṃgataḥ /
Śyainikaśāstra, 3, 5.2 śatrūṇāṃ yā vadhe vṛttiḥ sā mṛgāṇāṃ vadhe smṛtā //
Śyainikaśāstra, 3, 6.1 rājñāṃ mṛga na māṃ mohāt tvaṃ garhayitumarhasi /
Śyainikaśāstra, 3, 6.2 achadmanā māyayā vā mṛgāṇāṃ vadha iṣyate //
Śyainikaśāstra, 3, 17.2 vadhyante hi mṛgā yasyāṃ sāśvīnā rasaśevadhiḥ //
Śyainikaśāstra, 3, 36.2 balaṃ mṛgābhisāreṇa sānāyāsena sidhyati //
Śyainikaśāstra, 3, 42.1 sā sajālā kūṭavṛttyā yasyāṃ nighnanti vai mṛgān /
Śyainikaśāstra, 3, 50.1 pṛṣṭhato nibiḍībhūtaiḥ kālyante yatra vai mṛgāḥ /
Śyainikaśāstra, 3, 51.2 ekatra pratisaṃruddhā naikajātyudbhavā mṛgāḥ //
Śyainikaśāstra, 3, 58.1 mṛgādyapekṣāmālambya līno yatraika eva vā /
Śyainikaśāstra, 3, 60.1 padamārgānusāreṇa vadhyante yatra vai mṛgāḥ /
Śyainikaśāstra, 3, 61.2 vadhyate hi mṛgo yasyāṃ śvapadaprekṣikā hi sā //
Śyainikaśāstra, 3, 73.1 mṛgān śaśādā gṛhṇantītyevaṃ yadi sadarthakam /
Śyainikaśāstra, 7, 27.1 āraṇyāḥ sarvadaivatyāḥ prokṣitāḥ tāmasā mṛgāḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 76.2 lākṣā mīnāḥ payaśchāgaṃ ṭaṅkaṇaṃ mṛgaśṛṅgakam //
ŚdhSaṃh, 2, 12, 42.1 khaṇḍitaṃ mṛgaśṛṅgaṃ ca jvālāmukhyā rasaiḥ samam /
ŚdhSaṃh, 2, 12, 249.1 kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet /
ŚdhSaṃh, 2, 12, 269.1 tato'śvagandhāsvarasairvimardya mṛgaśṛṅgake /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 9.0 na tu samamatra sāmyaṃ yataḥ sampradāyeṣvapi jvālāmukhyā rasaiḥ kṛtvā mṛgaśṛṅgaṃ bahuśo bhāvayitvā jārayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 6.0 tacca pravālacūrṇaṃ vidrumacūrṇaṃ gandhaṃ gandhakaṃ mṛgaśṛṅgake mṛgaśṛṅgasampuṭe tadauṣadhaṃ dhāryamityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 6.0 tacca pravālacūrṇaṃ vidrumacūrṇaṃ gandhaṃ gandhakaṃ mṛgaśṛṅgake mṛgaśṛṅgasampuṭe tadauṣadhaṃ dhāryamityabhiprāyaḥ //
Abhinavacintāmaṇi
ACint, 1, 116.2 sā śuddhā śobhanāsyā varamṛgatanujā rājayogyā prasiddhā //
Bhāvaprakāśa
BhPr, 6, 2, 16.2 bhidyante tatkṣaṇād eva paśupakṣimṛgādayaḥ //
Caurapañcaśikā
CauP, 1, 23.1 adyāpi tāṃ praṇayinīṃ mṛgaśāvakākṣīṃ pīyūṣapūrṇakucakumbhayugaṃ vahantīm /
Dhanurveda
DhanV, 1, 5.2 tato yāntyarayo dūraṃ mṛgāḥ siṃhagṛhādiva //
Gheraṇḍasaṃhitā
GherS, 5, 33.1 kuśāsane mṛgājine vyāghrājine ca kambale /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 47.2 tena sattvena sauvarṇaṃ nirmame mṛgam uttamam //
GokPurS, 1, 49.1 tanmṛgeṇa hy agāt svāmī saha kailāsamandiram /
GokPurS, 1, 53.1 tatas tuṣṭaḥ śivaḥ prādāt tebhyaḥ sattvamayaṃ mṛgam /
GokPurS, 1, 61.2 mṛgaśṛṅgaṃ netukāmaḥ purā yuṣmābhir arcitam //
GokPurS, 4, 32.2 paśupakṣimṛgāś cāpi tajjalasparśamātrataḥ //
GokPurS, 7, 53.2 nānāvidhān mṛgān hatvā vasiṣṭhasyāśramaṃ yayau //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 3.0 etān kajjalīkṛtya kapitthaphalasvarasairmardya mṛgaśṛṅge sthāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 4.0 aśvagandhāsvarasairmardyaḥ mṛgaśṛṅgake kṛtvā mṛdupuṭe pacet //
Haribhaktivilāsa
HBhVil, 5, 215.1 mṛgair vidyādharaiś caiva vīkṣyamāṇaṃ suvismitaiḥ /
HBhVil, 5, 387.2 siṃhaṃ dṛṣṭvā yathā yānti vane mṛgagaṇā bhayāt //
Haṃsadūta
Haṃsadūta, 1, 13.1 galadbāṣpāsāraplutadhavalagaṇḍā mṛgadṛśo vidūyante yatra prabalamadanā veśavivaśāḥ /
Janmamaraṇavicāra
JanMVic, 1, 109.2 anibaddhapralāpī ca mṛgapakṣiṣu jāyate //
Kokilasaṃdeśa
KokSam, 2, 27.2 antarbāṣpacchuraṇanibhṛte sāmprataṃ te mṛgākṣyā netre dhattastuhinakaṇikādanturāmbhojadainyam //
Mugdhāvabodhinī
MuA zu RHT, 15, 10.2, 2.0 kūrmāsthi śilājatukaṃ pratītaṃ meṣī meṣapatnī mṛgo hariṇaḥ gauḥ pratītā pratīto vā teṣāṃ yānyasthīni tair nirvāpitā yā kāñcī svarṇamākṣikaṃ sā jalasadṛśī bhavati kiyatkālaparimāṇaṃ sadā nityaṃ punaḥ drutāyāṃ galitāyāṃ vāpo deyaḥ vāpo nikṣepaṇam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 7.1 mṛgapakṣininādāḍhyaṃ devatāyatanāvṛtam /
ParDhSmṛti, 6, 14.1 mṛgarohidvarāhāṇām aver bastasya ghātakaḥ /
ParDhSmṛti, 8, 16.1 yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 78.3, 4.0 mṛgacāriṇā mṛgasahitaṃ vane carati saṃsāraṃ vihāya viriktena kenacidvaravārtikena //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 130.1 tadyathā gorathakāny ajarathakāni mṛgarathakāni //
SDhPS, 3, 139.2 gorathakānyajarathakāni mṛgarathakāni //
SDhPS, 3, 193.1 tadyathāpi nāma tasmād ādīptād agārādanyatare dārakā mṛgarathamākāṅkṣamāṇā nirdhāvitāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 30.1 evamuktā tu rudreṇa uvāca mṛgalocanā /
SkPur (Rkh), Revākhaṇḍa, 15, 28.1 dṛṣṭavānnarmadāṃ devīṃ mṛgakṛṣṇāmbarāṃ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 115.1 siṃhavyāghrasamākīrṇo mṛgayūthairalaṃkṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 3.2 yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ /
SkPur (Rkh), Revākhaṇḍa, 52, 15.1 tiṣṭhate mṛgarūpeṇa mṛgayūthacarastadā /
SkPur (Rkh), Revākhaṇḍa, 52, 15.1 tiṣṭhate mṛgarūpeṇa mṛgayūthacarastadā /
SkPur (Rkh), Revākhaṇḍa, 52, 17.1 krīḍanbālamṛgaiḥ sārddhaṃ pratyahaṃ sa muneḥ sutaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 12.2 tatrāsau sumahadyūthaṃ mṛgāṇāṃ samalakṣyata //
SkPur (Rkh), Revākhaṇḍa, 53, 14.2 ekākī sa gatastatra yatra yatra ca te mṛgāḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 16.1 adṛśyāṃstu mṛgānmatvā diśo rājā vyalokayat /
SkPur (Rkh), Revākhaṇḍa, 53, 23.2 tatrāsīno dadarśātha vanoddeśe mṛgānbahūn //
SkPur (Rkh), Revākhaṇḍa, 53, 25.2 mṛgamadhye sthito yogī ṛkṣaśṛṅgo mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 26.1 mṛgāndṛṣṭvā tato rājā āhārārtham acintayat /
SkPur (Rkh), Revākhaṇḍa, 53, 26.2 hatvaiteṣu mṛgaṃ kaṃcidbhakṣayāmi yadṛcchayā //
SkPur (Rkh), Revākhaṇḍa, 53, 27.1 svasthāvastho bhaviṣyāmi mṛgamāṃsasya bhakṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 53, 29.1 vicikṣepa śaraṃ tatra yatra te bahavo mṛgāḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 32.1 mṛgamadhye sthitaścāhaṃ na kaṃcid uparodhaye /
SkPur (Rkh), Revākhaṇḍa, 53, 34.2 akāmādghātitastvaṃ tu mṛgabhrāntyā mayānagha /
SkPur (Rkh), Revākhaṇḍa, 54, 6.3 mṛgamadhyasthito vipras tava putro mayā hataḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 7.2 mṛgabhrāntyā hato vipra ṛkṣaśṛṅgo mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 26.2 kāśīrājo mṛgān hantum āgato vanamuttamam //
SkPur (Rkh), Revākhaṇḍa, 54, 27.1 bhrāntyā nipātito hyeṣa mṛgarūpadharo muniḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 60.1 nāpaśyat pakṣiṇas tatra na mṛgānna phalāni ca /
SkPur (Rkh), Revākhaṇḍa, 60, 15.2 anekaśvāpadākīrṇaṃ mṛgamārjārasaṃkulam //
SkPur (Rkh), Revākhaṇḍa, 67, 82.1 vyādhasyaiva mahākūṭe patanti ca yathā mṛgāḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 38.1 vadhārthaṃ mṛgayūthānām āgato vindhyaparvatam /
SkPur (Rkh), Revākhaṇḍa, 83, 39.1 siṃhacitrakaśobhāḍhye mṛgavārāhasaṃkule /
SkPur (Rkh), Revākhaṇḍa, 83, 42.1 mṛgayūthaiḥ samāchannaśikhaṇḍisvaranāditam /
SkPur (Rkh), Revākhaṇḍa, 83, 66.1 viṣame vartate 'dyāpi śakuntamṛgajātiṣu /
SkPur (Rkh), Revākhaṇḍa, 83, 68.1 madbhartā viṣame sthāne śakuntamṛgajātiṣu /
SkPur (Rkh), Revākhaṇḍa, 85, 29.1 vane nityaṃ bhramanso 'tha mṛgayūthaṃ dadarśa ha /
SkPur (Rkh), Revākhaṇḍa, 85, 29.2 mṛgayūthaṃ hataṃ tat tu trilocanasutena ca //
SkPur (Rkh), Revākhaṇḍa, 85, 30.1 mṛgarūpī dvijo madhye carate nirjane vane /
SkPur (Rkh), Revākhaṇḍa, 85, 34.1 citrakair mṛgamārjārair hiṃsraiḥ śambaraśūkaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 37.2 suptaḥ pādapacchāyāyāṃ śrānto mṛgavadhena ca //
SkPur (Rkh), Revākhaṇḍa, 85, 45.1 raktamālyā suśobhāḍhyā pāśahastā mṛgekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 85, 46.2 kasminsthāne tu viprendra vidyate mṛgalocanā /
SkPur (Rkh), Revākhaṇḍa, 85, 51.1 brahmahatyā ca saṃjātā mṛgarūpadharadvijāt /
SkPur (Rkh), Revākhaṇḍa, 97, 13.2 māṃ nayasva paraṃ pāraṃ kāsi tvaṃ mṛgalocane //
SkPur (Rkh), Revākhaṇḍa, 97, 24.2 jitā mlecchāḥ samastāste vasunā mṛgalocane //
SkPur (Rkh), Revākhaṇḍa, 97, 25.2 pradhānā tasya sā rājñī tava mātā mṛgekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 97, 47.1 gṛhītā tena tanvaṅgī hyaputreṇa mṛgekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 97, 47.2 bhāryāṃ svāmāha tanvaṅgi pālayasva mṛgekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 103, 133.1 mṛgapakṣiṣu kākeṣu paśūnāṃ svarayoniṣu /
SkPur (Rkh), Revākhaṇḍa, 125, 26.1 yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 81.2 mṛgapakṣivihaṅgānāṃ ghātakā māṃsabhakṣakāḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 18.1 asmadīyaṃ yathā sarvaṃ nagaraṃ mṛgalocane /
SkPur (Rkh), Revākhaṇḍa, 192, 15.1 siṃhavyāghrādayaḥ saumyāśceruḥ saha mṛgairgirau /
SkPur (Rkh), Revākhaṇḍa, 193, 53.1 manuṣyapaśukīṭādimṛgapaśvantarikṣagāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 107.2 sarīsṛpānajagaravarāhamṛgahastinaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 6.2 sa kadācinmṛgānhantuṃ nirjagāma mahābalaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 34.2 tathā mṛgavanaṃ puṇyaṃ tatra tīrthaṃ manoratham //