Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Vaikhānasagṛhyasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Rāmāyaṇa
Nāradasmṛti
Suśrutasaṃhitā
Hitopadeśa
Rasādhyāya
Rasādhyāyaṭīkā

Atharvaveda (Śaunaka)
AVŚ, 4, 3, 6.1 mūrṇā mṛgasya dantā apiśīrṇā u pṛṣṭayaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 4, 2, 11.3 anuhūtaṃ parihūtaṃ śakune yad aśākunaṃ mṛgasya sṛtam akṣṇayā tad dviṣadbhyo diśāmy aham iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 31, 5.4 mṛgasya sṛtam akṣṇayā tad dviṣadbhyo diśāmy aham /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 17.2 mṛgasya śṛtamakṣṇayā taddviṣadbhyo bhayāmasīty adhvānam abhipravrajañjapati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 34, 5.1 yādṛśasyo ha vai reto bhavati tādṛśaṃ sambhavati yadi vai puruṣasya puruṣa eva yadi gor gaur eva yady aśvasyāśva eva yadi mṛgasya mṛga eva /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 4, 1.0 brāhmaṇasya pālāśo bailvo vā keśānto nirvraṇo 'numṛṣṭo 'nudvejano yūpavad avakro daṇḍaḥ kṛṣṇamṛgasyājinaṃ mauñjī mekhalā //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 10, 10.1 stuhi śrutaṃ gartasadaṃ yuvānam iti mṛgasya //
Ṛgveda
ṚV, 1, 182, 7.2 parṇā mṛgasya pataror ivārabha ud aśvinā ūhathuḥ śromatāya kam //
ṚV, 5, 32, 3.1 tyasya cin mahato nir mṛgasya vadhar jaghāna taviṣībhir indraḥ /
ṚV, 8, 93, 14.2 vidan mṛgasya tāṁ amaḥ //
ṚV, 10, 123, 4.1 jānanto rūpam akṛpanta viprā mṛgasya ghoṣam mahiṣasya hi gman /
Ṛgvedakhilāni
ṚVKh, 4, 5, 25.2 mṛgasya hi mṛgāris tvaṃ taṃ tvaṃ nikartum arhasi //
Mahābhārata
MBh, 3, 295, 8.2 mṛgasya gharṣamāṇasya viṣāṇe samasajjata //
MBh, 12, 130, 20.1 yathā mṛgasya viddhasya mṛgavyādhaḥ padaṃ nayet /
Manusmṛti
ManuS, 8, 44.1 yathā nayaty asṛkpātair mṛgasya mṛgayuḥ padam /
Rāmāyaṇa
Rām, Su, 26, 9.1 tarasvinau dhārayatā mṛgasya sattvena rūpaṃ manujendraputrau /
Nāradasmṛti
NāSmṛ, 1, 1, 32.1 yathā mṛgasya viddhasya vyādho mṛgapadaṃ nayet /
Suśrutasaṃhitā
Su, Cik., 4, 17.2 biḍālanakulondrāṇāṃ carmagoṇyāṃ mṛgasya vā //
Hitopadeśa
Hitop, 1, 28.2 asaṃbhavaṃ hemamṛgasya janma tathāpi rāmo lulubhe mṛgāya /
Hitop, 1, 56.13 tataḥ paścād astaṃ gate savitari bhagavati marīcimālini tau mṛgasya vāsabhūmiṃ gatau /
Hitop, 1, 56.14 tatra campakavṛkṣaśākhāyāṃ subuddhināmā kāko mṛgasya ciramitraṃ nivasati /
Hitop, 1, 70.7 ity ākarṇya sa jambukaḥ sakopam āha mṛgasya prathamadarśanadine bhavān api ajñātakulaśīla eva āsīt /
Rasādhyāya
RAdhy, 1, 203.1 mṛgasyākṛṣṇanetre ca prarohatyandhacakṣuṣi /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 206.2, 1.0 mṛgasya netre akṛṣṇarasenābhyete //