Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rājanighaṇṭu
Smaradīpikā
Ānandakanda
Śyainikaśāstra
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 8, 2.0 te 'śvam ālabhanta so 'śvād ālabdhād udakrāmat sa gām prāviśat tasmād gaur medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gauramṛgo 'bhavat //
AB, 3, 33, 5.0 tam abhyāyatyāvidhyat sa viddha ūrdhva udaprapatat tam etam mṛga ity ācakṣate ya u eva mṛgavyādhaḥ sa u eva sa yā rohit sā rohiṇī yo eveṣus trikāṇḍā so eveṣus trikāṇḍā //
Atharvaveda (Paippalāda)
AVP, 1, 77, 2.1 mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jagāmā parasyāḥ /
AVP, 1, 98, 2.2 dvārau bhagasyemā ūrū mṛgas tṛṣyann ivā cara //
Atharvaveda (Śaunaka)
AVŚ, 4, 3, 6.2 nimruk te godhā bhavatu nīcāyacchaśayur mṛgaḥ //
AVŚ, 7, 26, 2.1 pra tad viṣṇu stavate vīryāṇi mṛgo na bhīmaḥ kucaro giriṣṭhāḥ /
AVŚ, 7, 84, 3.1 mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jagamyāt parasyāḥ /
AVŚ, 10, 1, 26.2 mṛgaḥ sa mṛgayus tvaṃ na tvā nikartum arhati //
AVŚ, 10, 3, 6.1 svapnaṃ suptvā yadi paśyāsi pāpaṃ mṛgaḥ sṛtiṃ yati dhāvād ajuṣṭām /
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 10.1 yathā dārumayo hastī yathā carmamayo mṛgaḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 34, 5.1 yādṛśasyo ha vai reto bhavati tādṛśaṃ sambhavati yadi vai puruṣasya puruṣa eva yadi gor gaur eva yady aśvasyāśva eva yadi mṛgasya mṛga eva /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 9, 12.1 pra tad viṣṇuḥ stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ /
MS, 3, 16, 3, 17.1 suparṇaṃ vaste mṛgo asyā danto gobhiḥ saṃnaddhā patati prasūtā /
Mānavagṛhyasūtra
MānGS, 2, 15, 6.13 trātāram indraṃ mā te asyāṃ vi na indra mṛgo na bhīmas taṃ śaṃ yor āvṛṇīmaha iti daśāhutayaḥ //
Vaitānasūtra
VaitS, 5, 2, 5.1 vārtrahatyāya śavase vi na indra mṛgo na bhīmo vaiśvānaro na ūtaya iti citiṃ citiṃ purīṣācchannām //
Vasiṣṭhadharmasūtra
VasDhS, 3, 11.1 yaś ca kāṣṭhamayo hastī yaś ca carmamayo mṛgaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 20.1 pra tad viṣṇu stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ /
Ṛgveda
ṚV, 1, 38, 5.1 mā vo mṛgo na yavase jaritā bhūd ajoṣyaḥ /
ṚV, 1, 145, 5.1 sa īm mṛgo apyo vanargur upa tvacy upamasyāṃ ni dhāyi /
ṚV, 1, 154, 2.1 pra tad viṣṇu stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ /
ṚV, 1, 173, 2.1 arcad vṛṣā vṛṣabhiḥ sveduhavyair mṛgo nāśno ati yaj juguryāt /
ṚV, 1, 190, 3.2 asya kratvāhanyo yo asti mṛgo na bhīmo arakṣasas tuviṣmān //
ṚV, 4, 16, 14.2 mṛgo na hastī taviṣīm uṣāṇaḥ siṃho na bhīma āyudhāni bibhrat //
ṚV, 5, 75, 4.2 uta vāṃ kakuho mṛgaḥ pṛkṣaḥ kṛṇoti vāpuṣo mādhvī mama śrutaṃ havam //
ṚV, 6, 75, 11.1 suparṇaṃ vaste mṛgo asyā danto gobhiḥ saṃnaddhā patati prasūtā /
ṚV, 7, 87, 6.1 ava sindhuṃ varuṇo dyaur iva sthād drapso na śveto mṛgas tuviṣmān /
ṚV, 8, 33, 8.1 dānā mṛgo na vāraṇaḥ purutrā carathaṃ dadhe /
ṚV, 9, 32, 4.1 ubhe somāvacākaśan mṛgo na takto arṣasi /
ṚV, 9, 92, 6.2 somaḥ punānaḥ kalaśāṁ ayāsīt sīdan mṛgo na mahiṣo vaneṣu //
ṚV, 10, 86, 3.1 kim ayaṃ tvāṃ vṛṣākapiś cakāra harito mṛgaḥ /
ṚV, 10, 86, 22.2 kva sya pulvagho mṛgaḥ kam agañ janayopano viśvasmād indra uttaraḥ //
ṚV, 10, 180, 2.1 mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jaganthā parasyāḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 19.1 gauramṛgo ha sma bhūtvāvaskandyāraṇyād rājānaṃ pibati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 51.0 vyāharati mṛgaḥ //
Mahābhārata
MBh, 1, 36, 13.1 na hi tena mṛgo viddho jīvan gacchati vai vanam /
MBh, 1, 36, 13.3 parikṣitastasya rājño viddho yan naṣṭavān mṛgaḥ //
MBh, 1, 36, 17.2 mayā viddho mṛgo naṣṭaḥ kaccit tvaṃ dṛṣṭavān asi //
MBh, 1, 109, 9.1 mṛga uvāca /
MBh, 1, 109, 16.1 mṛga uvāca /
MBh, 1, 109, 18.1 mṛga uvāca /
MBh, 1, 109, 27.1 mṛgo bhūtvā mṛgaiḥ sārdhaṃ carāmi gahane vane /
MBh, 1, 109, 31.3 mṛgaḥ pāṇḍuśca śokārtaḥ kṣaṇena samapadyata //
MBh, 2, 59, 2.3 prapāte tvaṃ lambamāno na vetsi vyāghrānmṛgaḥ kopayase 'tibālyāt //
MBh, 3, 40, 19.1 kimarthaṃ ca tvayā viddho mṛgo 'yaṃ matparigrahaḥ /
MBh, 3, 117, 1.3 kārtavīryasya dāyādair vane mṛga iveṣubhiḥ //
MBh, 3, 131, 16.1 govṛṣo vā varāho vā mṛgo vā mahiṣo 'pi vā /
MBh, 3, 190, 4.1 tam ekāśvena mṛgam anusarantaṃ mṛgo dūram apāharat //
MBh, 3, 190, 46.3 naiṣa śakyastvayā mṛgo grahītuṃ yadyapi te rathe yuktau vāmyau syātām iti //
MBh, 3, 190, 50.2 bhagavanmṛgo mayā viddhaḥ palāyate /
MBh, 3, 262, 11.2 ratnaśṛṅgo mṛgo bhūtvā ratnacitratanūruhaḥ //
MBh, 3, 262, 16.2 mṛgaśca bhūtvā mārīcas taṃ deśam upajagmatuḥ //
MBh, 3, 295, 9.1 tad ādāya gato rājaṃs tvaramāṇo mahāmṛgaḥ /
MBh, 3, 295, 14.1 teṣāṃ prayatamānānāṃ nādṛśyata mahāmṛgaḥ /
MBh, 3, 298, 12.2 araṇīsahitaṃ yasya mṛga ādāya gacchati /
MBh, 5, 39, 25.2 digdhahastaṃ mṛga iva sa enastasya vindati //
MBh, 7, 117, 13.2 siṃhasya viṣayaṃ prāpto yathā kṣudramṛgastathā //
MBh, 8, 2, 11.2 nivartate sadāmarṣāt siṃhāt kṣudramṛgo yathā //
MBh, 8, 27, 35.1 siddhaṃ siṃhaṃ kesariṇaṃ bṛhantaṃ bālo mūḍhaḥ kṣudramṛgas tarasvī /
MBh, 10, 18, 13.2 apakrāntas tato yajño mṛgo bhūtvā sapāvakaḥ //
MBh, 12, 15, 21.2 biḍālam atti śvā rājañ śvānaṃ vyālamṛgastathā //
MBh, 12, 37, 39.1 yathā dārumayo hastī yathā carmamayo mṛgaḥ /
MBh, 12, 68, 52.1 naśyed abhimṛśan sadyo mṛgaḥ kūṭam iva spṛśan /
MBh, 12, 79, 41.1 yathā dārumayo hastī yathā carmamayo mṛgaḥ /
MBh, 12, 125, 10.1 sa mṛgo bāṇam ādāya yayāvamitavikramaḥ /
MBh, 12, 125, 11.1 tato nimnaṃ sthalaṃ caiva sa mṛgo 'dravad āśugaḥ /
MBh, 12, 125, 14.1 sa tu kāmānmṛgo rājann āsādyāsādya taṃ nṛpam /
MBh, 12, 125, 19.2 praviveśa mahāraṇyaṃ mṛgo rājāpyathādravat //
MBh, 12, 125, 26.1 mṛgastu viddho bāṇena mayā sarati śalyavān /
MBh, 12, 251, 15.1 sarvataḥ śaṅkate steno mṛgo grāmam iveyivān /
MBh, 12, 264, 8.2 tasmin vane samīpastho mṛgo 'bhūt sahacārikaḥ /
MBh, 12, 264, 16.1 sa tu dharmo mṛgo bhūtvā bahuvarṣoṣito vane /
MBh, 13, 18, 19.3 bhavitā tvaṃ mṛgaḥ krūro mahāduḥkhasamanvitaḥ //
MBh, 13, 18, 20.1 tasya vākyasya nidhane pārtha jāto hyahaṃ mṛgaḥ /
MBh, 13, 112, 60.1 bhūtvā mīno 'ṣṭa varṣāṇi mṛgo jāyati bhārata /
MBh, 13, 112, 60.2 mṛgastu caturo māsāṃstataśchāgaḥ prajāyate //
MBh, 13, 112, 88.1 mṛgo vadhyati śastreṇa gate saṃvatsare tu saḥ /
MBh, 13, 112, 88.2 hato mṛgastato mīnaḥ so 'pi jālena badhyate //
Manusmṛti
ManuS, 2, 23.1 kṛṣṇasāras tu carati mṛgo yatra svabhāvataḥ /
ManuS, 2, 157.1 yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ /
Rāmāyaṇa
Rām, Ay, 10, 30.2 vyathito vilavaś caiva vyāghrīṃ dṛṣṭvā yathā mṛgaḥ //
Rām, Ār, 12, 13.2 deśo bahumṛgaḥ śrīmān pañcavaṭy abhiviśrutaḥ //
Rām, Ār, 34, 17.1 sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ /
Rām, Ār, 38, 15.1 sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ /
Rām, Ār, 40, 12.2 mṛgo bhūtvāśramadvāri rāmasya vicacāra ha //
Rām, Ār, 40, 16.2 kṣaṇena rākṣaso jāto mṛgaḥ paramaśobhanaḥ //
Rām, Ār, 40, 21.1 rājīvacitrapṛṣṭhaḥ sa virarāja mahāmṛgaḥ /
Rām, Ār, 40, 31.1 sa ca tāṃ rāmadayitāṃ paśyan māyāmayo mṛgaḥ /
Rām, Ār, 41, 7.1 mṛgo hy evaṃvidho ratnavicitro nāsti rāghava /
Rām, Ār, 41, 9.1 āryaputrābhirāmo 'sau mṛgo harati me manaḥ /
Rām, Ār, 41, 12.1 na cāsya sadṛśo rājan dṛṣṭapūrvo mṛgaḥ purā /
Rām, Ār, 41, 14.2 mṛgo 'dbhuto vicitro 'sau hṛdayaṃ haratīva me //
Rām, Ār, 41, 15.1 yadi grahaṇam abhyeti jīvann eva mṛgas tava /
Rām, Ār, 41, 16.2 antaḥpuravibhūṣārtho mṛga eṣa bhaviṣyati //
Rām, Ār, 41, 23.2 rūpaśreṣṭhatayā hy eṣa mṛgo 'dya na bhaviṣyati //
Rām, Ār, 41, 24.2 kutaḥ pṛthivyāṃ saumitre yo 'sya kaścit samo mṛgaḥ //
Rām, Ār, 41, 27.2 kasya nāmābhirūpo 'sau na mano lobhayen mṛgaḥ //
Rām, Ār, 41, 35.1 eṣa caiva mṛgaḥ śrīmān yaś ca divyo nabhaścaraḥ /
Rām, Ār, 41, 38.2 nihatāḥ parameṣvāsās tasmād vadhyas tv ayaṃ mṛgaḥ //
Rām, Ār, 41, 47.1 tvacā pradhānayā hy eṣa mṛgo 'dya na bhaviṣyati /
Rām, Ār, 42, 4.1 baddhāsir dhanur ādāya pradudrāva yato mṛgaḥ /
Rām, Ār, 55, 7.2 kāñcanaś ca mṛgo bhūtvā vyapanīyāśramāt tu mām //
Rām, Yu, 66, 13.2 kāṅkṣito 'si kṣudhārtasya siṃhasyevetaro mṛgaḥ //
Rām, Yu, 114, 18.2 lobhayāmāsa vaidehīṃ bhūtvā ratnamayo mṛgaḥ //
Saundarānanda
SaundĀ, 8, 15.2 pravivikṣati vāgurāṃ mṛgaścapalo gītaraveṇa vañcitaḥ //
Agnipurāṇa
AgniPur, 7, 13.1 svarṇacitramṛgo bhūtvā rāmalakṣmaṇakarṣakaḥ /
AgniPur, 7, 15.2 iti matvā mṛgo bhūtvā sītāgre vyacaranmuhuḥ //
AgniPur, 7, 16.2 mriyamāṇo mṛgaḥ prāha hā sīte lakṣmaṇeti ca //
AgniPur, 7, 20.1 māyāmṛgo 'sau saumitre yathā tvamiha cāgataḥ /
Divyāvadāna
Divyāv, 8, 220.0 yaḥ khalu tena dhūmena mṛgo vā pakṣī vā spṛśyate sa pañcatvamāpadyate //
Kirātārjunīya
Kir, 13, 6.1 na mṛgaḥ khalu ko 'py ayaṃ jighāṃsuḥ skhalati hy atra tathā bhṛśaṃ mano me /
Kir, 13, 49.1 durvacaṃ tad atha mā sma bhūn mṛgas tvāv asau yad akariṣyad ojasā /
Kir, 13, 63.1 abhyaghāni municāpalāt tvayā yan mṛgaḥ kṣitipateḥ parigrahaḥ /
Kir, 14, 14.2 jighāṃsur asmān nihato mayā mṛgo vratābhirakṣā hi satām alaṃkriyā //
Kir, 14, 15.2 kṛpeti ced astu mṛgaḥ kṣataḥ kṣaṇād anena pūrvaṃ na mayeti kā gatiḥ //
Kūrmapurāṇa
KūPur, 2, 16, 25.1 kṛṣṇo vā yatra carati mṛgo nityaṃ svabhāvataḥ /
Liṅgapurāṇa
LiPur, 1, 86, 42.1 yathā mṛgo mṛtyubhayasya bhīta ucchinnavāso na labheta nidrām /
LiPur, 1, 88, 67.1 mānuṣyātpaśubhāvaś ca paśubhāvān mṛgo bhavet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 18, 2.0 tathā mṛgo'pi godravyaval lokādiprasiddhaḥ kṛṣṇamṛgādīnām anyatamaḥ //
Tantrākhyāyikā
TAkhy, 2, 373.1 priyako nāmaiṣa mṛgo mānuṣīṃ vācaṃ jānāti //
Viṣṇupurāṇa
ViPur, 2, 13, 33.2 jambūmārge mahāraṇye jajñe jātismaro mṛgaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 2.2 yasmin deśe mṛgaḥ kṛṣṇas tasmin dharmān nibodhata //
Abhidhānacintāmaṇi
AbhCint, 1, 48.1 śyeno vajraṃ mṛgaśchāgo nandyāvarto ghaṭo 'pi ca /
AbhCint, 2, 23.2 mṛgaśīrṣaṃ mṛgaśiro mārgaścāndramasaṃ mṛgaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 18, 2.2 muṣṇantam akṣṇā svaruco 'ruṇaśriyā jahāsa cāho vanagocaro mṛgaḥ //
BhāgPur, 4, 25, 62.2 necchannanukarotyajñaḥ klaibyātkrīḍāmṛgo yathā //
Bhāratamañjarī
BhāMañj, 13, 852.1 caranmṛgaḥ śṛṅgamiva tvacaṃ vṛddhaṃ ivoragaḥ /
BhāMañj, 13, 1671.1 mṛgaśchāgo 'tha kīṭaśca kramādbhavati duṣkṛtī /
Garuḍapurāṇa
GarPur, 1, 15, 39.2 mṛgaśca mṛgapūjyaśca mṛgāṇāṃ ca patistathā //
GarPur, 1, 46, 5.2 gandharvo bhṛgurājastu mṛgaḥ pitṛgaṇastathā //
GarPur, 1, 59, 21.1 anurādhā mṛgo jyeṣṭhā ete pārśvamukhāḥ smṛtāḥ /
GarPur, 1, 93, 3.2 yasmindeśe mṛgaḥ kṛṣṇastasmindharmānnibodhata /
Hitopadeśa
Hitop, 1, 55.3 śṛgālāt pāśabaddho 'sau mṛgaḥ kākena rakṣitaḥ //
Hitop, 1, 56.5 sa ca mṛgaḥ svecchayā bhrāmyan hṛṣṭapuṣṭāṅgaḥ kenacit śṛgālenāvalokitaḥ /
Hitop, 1, 56.16 mṛgo brūte mitra akasmād āgantunā saha maitrī na yuktā /
Hitop, 1, 72.1 yathā cāyaṃ mṛgo mama bandhus tathā bhavān api /
Hitop, 1, 72.2 mṛgo 'bravīt kamanena uttarottareṇa sarvair ekatra viśrambhālāpaiḥ sukham anubhavadbhiḥ sthīyatām /
Hitop, 1, 73.3 ekadā nibhṛtaṃ śṛgālo brūte sakhe mṛga etasminn eva vanaikadeśe sasyapūrṇaṃ kṣetram asti /
Hitop, 1, 73.5 tathā kṛte sati mṛgaḥ pratyahaṃ tatra gatvā sasyaṃ khādati /
Hitop, 1, 73.7 anantaraṃ punar āgato mṛgaḥ tatra caran pāśair baddho 'cintayatko mām itaḥ kālapāśād iva vyādhapāśāt trātuṃ mitrād anyaḥ samarthaḥ /
Hitop, 1, 73.12 sa ca mṛgas taṃ dṛṣṭvā ullāsito brūte sakhe chinddhi tāvan mama bandhanam /
Hitop, 1, 84.5 mṛgas tathaiva kākavacanena sthitaḥ /
Hitop, 1, 84.6 tataḥ kṣetrapatinā harṣotphullalocanena tathāvidho mṛga ālokitaḥ /
Hitop, 1, 84.8 tataḥ kiyad dūre antarite kṣetrapatau sa mṛgaḥ kākasya śabdaṃ śrutvā satvaram utthāya palāyitaḥ /
Hitop, 1, 158.5 tatra tena mṛga eko vyāpāditaḥ /
Hitop, 1, 184.2 atha kadācit citrāṅganāmā mṛgaḥ kenāpi trāsitas tatrāgatya militaḥ /
Hitop, 1, 186.2 tac chrutvā mṛgaḥ sānando bhūtvā kṛtasvecchāhāraḥ pānīyaṃ pītvā jalāsannavaṭatarucchāyāyām upaviṣṭaḥ /
Hitop, 1, 200.12 sa ca mṛga āsannaṃ taṃ vyādhaṃ vilokyotthāya drutaṃ palāyitaḥ /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 15.1 bhadro mando mṛgaśceti vijñeyāstrividhā gajāḥ /
RājNigh, Siṃhādivarga, 48.1 mṛgaḥ kuraṅgo vātāyuḥ kṛṣṇasāraḥ sulocanaḥ /
Smaradīpikā
Smaradīpikā, 1, 15.1 śaśo mṛgo vṛṣaś caiva caturthas tu hayas tathā /
Smaradīpikā, 1, 19.1 vadati madhuravāṇīṃ raktanetraḥ suśīlaḥ calamatiratibhīruḥ śīghragāmī mṛgo 'sau //
Smaradīpikā, 1, 21.2 aṣṭāṅgulo bhaven meḍhro rūpayukto mṛgo mataḥ //
Smaradīpikā, 1, 51.1 śaśakaḥ padminīṃ caiva citriṇīṃ ca mṛgas tathā //
Ānandakanda
ĀK, 1, 3, 5.2 aśvinīmūlarevatyo mṛgaḥ puṇyaḥ punarvasuḥ //
Śyainikaśāstra
Śyainikaśāstra, 3, 61.2 vadhyate hi mṛgo yasyāṃ śvapadaprekṣikā hi sā //
Mugdhāvabodhinī
MuA zu RHT, 15, 10.2, 2.0 kūrmāsthi śilājatukaṃ pratītaṃ meṣī meṣapatnī mṛgo hariṇaḥ gauḥ pratītā pratīto vā teṣāṃ yānyasthīni tair nirvāpitā yā kāñcī svarṇamākṣikaṃ sā jalasadṛśī bhavati kiyatkālaparimāṇaṃ sadā nityaṃ punaḥ drutāyāṃ galitāyāṃ vāpo deyaḥ vāpo nikṣepaṇam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 16.1 yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 3.2 yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 26.1 yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ /