Occurrences

Atharvaveda (Śaunaka)
Āpastambadharmasūtra
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Tantrākhyāyikā
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Narmamālā
Śyainikaśāstra
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 5, 14, 11.1 ud eṇīva vāraṇy abhiskandaṃ mṛgīva /
Āpastambadharmasūtra
ĀpDhS, 1, 17, 23.0 uṣṭrīkṣīramṛgīkṣīrasandhinīkṣīrayamasūkṣīrāṇīti //
Mahābhārata
MBh, 1, 57, 69.22 mṛgīṇāṃ pakṣiṇāṃ caiva apsarāṇāṃ tathaiva ca /
MBh, 1, 57, 69.24 ṛṣyaśṛṅgo mṛgīputraḥ kaṇvo barhisutastathā /
MBh, 1, 60, 58.2 mṛgīṃ ca mṛgamandāṃ ca hariṃ bhadramanām api //
MBh, 1, 60, 60.1 apatyaṃ tu mṛgāḥ sarve mṛgyā naravarātmaja /
MBh, 1, 69, 4.6 apsarassu mṛgīṇāṃ ca mātṛdoṣo na vidyate //
MBh, 1, 109, 6.1 tatastāṃ ca mṛgīṃ taṃ ca rukmapuṅkhaiḥ supatribhiḥ /
MBh, 1, 109, 7.3 mṛgo ṛṣir mṛgī bhāryā ubhau tau tapasānvitau /
MBh, 1, 109, 8.1 saṃsaktastu tayā mṛgyā mānuṣīm īrayan giram /
MBh, 1, 109, 19.3 asyāṃ mṛgyāṃ ca rājendra harṣān maithunam ācaram /
MBh, 1, 109, 26.2 vyapatrapan manuṣyāṇāṃ mṛgyāṃ maithunam ācaram //
MBh, 1, 116, 22.46 yathā viddhe hate mṛgyau lubdhair vanagate tathā /
MBh, 1, 127, 15.2 katham ādityasaṃkāśaṃ mṛgī vyāghraṃ janiṣyati /
MBh, 3, 110, 4.1 mṛgyāṃ jātaḥ sa tejasvī kāśyapasya sutaḥ prabhuḥ /
MBh, 3, 110, 6.2 ṛśyaśṛṅgaḥ kathaṃ mṛgyām utpannaḥ kāśyapātmajaḥ /
MBh, 3, 110, 14.2 apsūpaspṛśato rājan mṛgī taccāpibat tadā //
MBh, 3, 110, 16.1 tasyāṃ mṛgyāṃ samabhavat tasya putro mahān ṛṣiḥ /
MBh, 4, 14, 21.1 tāṃ mṛgīm iva vitrastāṃ dṛṣṭvā kṛṣṇāṃ samīpagām /
MBh, 4, 23, 12.1 trāsiteva mṛgī bālā śārdūlena manasvinī /
MBh, 5, 118, 11.1 carantī hariṇaiḥ sārdhaṃ mṛgīva vanacāriṇī /
MBh, 7, 148, 10.2 samprādravat susaṃtrastā siṃhenevārditā mṛgī //
MBh, 8, 24, 160.2 katham ādityasadṛśaṃ mṛgī vyāghraṃ janiṣyati //
MBh, 9, 10, 9.2 kauravyasīdat pṛtanā mṛgīvāgnisamākulā //
MBh, 12, 37, 20.2 mānuṣīṇāṃ mṛgīṇāṃ ca na pibed brāhmaṇaḥ payaḥ //
MBh, 14, 68, 12.2 māṃ ca paśya suduḥkhārtāṃ vyādhaviddhāṃ mṛgīm iva //
Rāmāyaṇa
Rām, Ay, 17, 29.2 yad antako 'dyaiva na māṃ jihīrṣati prasahya siṃho rudatīṃ mṛgīm iva //
Rām, Ay, 21, 16.2 naya mām api kākutstha vanaṃ vanyāṃ mṛgīṃ yathā /
Rām, Ay, 87, 19.1 mṛgā mṛgībhiḥ sahitā bahavaḥ pṛṣatā vane /
Rām, Ār, 13, 21.2 mṛgīṃ ca mṛgamandāṃ ca harīṃ bhadramadām api //
Rām, Ār, 13, 23.1 apatyaṃ tu mṛgāḥ sarve mṛgyā naravarottama /
Rām, Ār, 53, 5.1 mṛgayūthaparibhraṣṭāṃ mṛgīṃ śvabhir ivāvṛtām /
Rām, Ār, 58, 20.2 mṛgaviprekṣaṇī kāntā mṛgībhiḥ sahitā bhavet //
Rām, Ki, 1, 46.1 paśya sānuṣu citreṣu mṛgībhiḥ sahitān mṛgān /
Rām, Su, 9, 41.2 na śakyaṃ pramadā naṣṭā mṛgīṣu parimārgitum //
Rām, Su, 13, 23.2 svagaṇena mṛgīṃ hīnāṃ śvagaṇābhivṛtām iva //
Rām, Su, 23, 5.2 vane yūthaparibhraṣṭā mṛgī kokair ivārditā //
Rām, Su, 63, 24.2 rāvaṇāntaḥpure ruddhā mṛgīvotphullalocanā //
Rām, Yu, 103, 10.2 mṛgīvotphullanayanā babhūvāśrupariplutā //
Saundarānanda
SaundĀ, 4, 39.2 sthitoccakarṇā vyapaviddhaśaṣpā bhrāntaṃ mṛgam bhrāntamukhī mṛgīva //
SaundĀ, 10, 16.2 eṣā mṛgī vaikavipannadṛṣṭiḥ sa vā jano yatra gatā taveṣṭiḥ //
SaundĀ, 10, 17.2 kva cottamastrī bhagavan vadhūste mṛgī nagakleśakarī kva caiṣā //
Daśakumāracarita
DKCar, 1, 5, 21.1 iti paṭhitvā sādaramabhāṣata sakhi chāyāvanmāmanuvartamānasya puṣpodbhavasya vallabhā tvameva tasyā mṛgīdṛśo bahiścarāḥ prāṇā iva vartase /
DKCar, 2, 2, 36.1 tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti //
Harṣacarita
Harṣacarita, 1, 111.1 āsīnayośca tayor āsīnā nāticiramiva sthitvā taṃ dvitīyaṃ pravayasam uddiśyāvādīd ārya sahajalajjādhanasya pramadājanasya prathamābhibhāṣaṇam aśālīnatā viśeṣato vanamṛgīmugdhasya kulakumārījanasya //
Harṣacarita, 1, 185.1 sarasvatī tu taṃ dūrādeva saṃmukhamāgacchantaṃ prītyā sasaṃbhramamutthāya vanamṛgīvodgrīvā vilokayantī mārgapariśrāntam asnapayad iva dhavalitadaśadiśā dṛśā //
Kirātārjunīya
Kir, 4, 33.2 idaṃ jighatsām apahāya bhūyasīṃ na sasyam abhyeti mṛgīkadambakam //
Kir, 5, 38.1 parisaraviṣayeṣu līḍhamuktā haritatṛṇodgamaśaṅkayā mṛgībhiḥ /
Kumārasaṃbhava
KumSaṃ, 3, 36.2 śṛṅgeṇa ca sparśanimīlitākṣīṃ mṛgīm akaṇḍūyata kṛṣṇasāraḥ //
Kāmasūtra
KāSū, 2, 1, 1.2 nāyikā punarmṛgī vaḍavā hastinī ceti //
KāSū, 2, 6, 1.1 rāgakāle viśālayantyeva jaghanaṃ mṛgī saṃviśed uccarate //
KāSū, 2, 6, 7.1 utphullakaṃ vijṛmbhitakam indrāṇikaṃ ceti tritayaṃ mṛgyāḥ prāyeṇa //
KāSū, 2, 8, 23.1 na tv evartau na prasūtāṃ na mṛgīṃ na ca garbhiṇīm na cātivyāyatāṃ nārīṃ yojayet puruṣāyite //
KāSū, 5, 1, 11.14 caṇḍavegaḥ samaratho veti bhayaṃ mṛgyāḥ /
KāSū, 5, 4, 1.7 yadāsau mṛgī tadā naiva śaśatādoṣaḥ /
KāSū, 7, 2, 35.0 padmotpalakandasarjakasugandhacūrṇāni madhunā piṣṭāni lepo mṛgyā viśālīkaraṇam //
Kūrmapurāṇa
KūPur, 1, 31, 4.2 mṛgīmekāṃ bhakṣayituṃ kapardeśvaramuttamam //
KūPur, 1, 31, 7.1 mṛtamātrā ca sā bālā kapardeśāgrato mṛgī /
Liṅgapurāṇa
LiPur, 1, 92, 28.2 gulmāntaraprasabhabhītamṛgīsamūhaṃ vāteritaṃ tanubhṛtāmapavargadātṛ //
Tantrākhyāyikā
TAkhy, 2, 318.1 asti ahaṃ kadācid yamunākacche śāligrāmamadhye priyakamṛgyām utpannaḥ //
Śatakatraya
ŚTr, 2, 20.2 prakṛtisubhagā visrambhārdrāḥ smarodayadāyinī rahasi kim api svairālāpā haranti mṛgīdṛśām //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 14.2 paryantasaṃsthitamṛgīnayanotpalāni protkaṇṭhayantyupavanāni manāṃsi puṃsām //
Bhāgavatapurāṇa
BhāgPur, 4, 17, 14.2 gauḥ satyapādravadbhītā mṛgīva mṛgayudrutā //
BhāgPur, 11, 8, 18.2 āsāṃ krīḍanako vaśya ṛṣyaśṛṅgo mṛgīsutaḥ //
Bhāratamañjarī
BhāMañj, 1, 341.1 ramamāṇastayā rājā gūḍhā bālā mṛgīdṛśā /
BhāMañj, 1, 389.2 tasyā vālānilādhūto vicacāla mṛgīdṛśaḥ //
BhāMañj, 1, 944.1 tato rājā kṛtodvāhastayā bālamṛgīdṛśā /
BhāMañj, 1, 1127.1 kautukāttadathānviṣya sahasrākṣo mṛgīdṛśam /
BhāMañj, 5, 352.1 bandhubhogo vibhūtīnāṃ priyabhogo mṛgīdṛśām /
BhāMañj, 13, 1346.1 ityukto 'haṃ dayitayā tayā bālamṛgīdṛśā /
BhāMañj, 13, 1735.1 tataḥ śaśāṅkacūḍena pṛṣṭā devī mṛgīdṛśām /
Gītagovinda
GītGov, 3, 20.2 tasyāḥ eva mṛgīdṛśaḥ manasijapreṅkhatkaṭākṣāśuga śreṇījarjaritam manāk api manaḥ na adya api saṃdhukṣate //
Narmamālā
KṣNarm, 2, 53.1 bhrātṛjāyāṃ svasāraṃ ca tāṃ ca bhāryāṃ mṛgīdṛśam /
Śyainikaśāstra
Śyainikaśāstra, 3, 27.1 gātrasaṃvāhanaṃ hastapallavaiśca mṛgīdṛśām /
Kokilasaṃdeśa
KokSam, 1, 69.2 hāraṃ hāraṃ madanapṛtanākāhalaiḥ kaṇṭhanādair utkaṇṭhānāṃ janapadamṛgīlocanānāṃ manāṃsi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 141, 2.2 vyādho vismitacittastu tāṃ mṛgīmavalokya ca //
SkPur (Rkh), Revākhaṇḍa, 198, 79.2 abhayetyuṣṇatīrthe tu mṛgī vā vindhyakandare //