Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Divyāvadāna
Kūrmapurāṇa
Pañcārthabhāṣya
Viṣṇusmṛti
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 111, 12.3 parūṣakānīṅgudadhanvanāni priyālānāṃ kāmakāraṃ kuruṣva //
MBh, 3, 222, 59.2 kāmakāraḥ sakhīnāṃ hi sopahāsaṃ prabhāṣitum //
MBh, 5, 103, 3.3 kāmakāravaraṃ dattvā punaś calitavān asi //
MBh, 5, 103, 6.2 krīḍase kāmakāreṇa devarāja yathecchakam //
MBh, 6, BhaGī 5, 12.2 ayuktaḥ kāmakāreṇa phale sakto nibadhyate //
MBh, 6, BhaGī 16, 23.1 yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ /
MBh, 10, 7, 40.1 kāmakārakarāḥ siddhāstrailokyasyeśvareśvarāḥ /
MBh, 12, 35, 23.2 bahuśaḥ kāmakāreṇa na ced yaḥ sampravartate //
MBh, 12, 86, 23.1 kāmakāreṇa daṇḍaṃ tu yaḥ kuryād avicakṣaṇaḥ /
MBh, 12, 161, 45.1 etat pradhānaṃ na tu kāmakāro yathā niyukto 'smi tathā carāmi /
MBh, 13, 6, 47.2 anupahatam adīnaṃ kāmakāreṇa daivaṃ nayati puruṣakāraḥ saṃcitastatra tatra //
MBh, 13, 20, 53.1 brahmanna kāmakāro 'sti strīṇāṃ puruṣato dhṛtiḥ /
MBh, 13, 95, 23.2 samayena bisānīto gṛhṇīdhvaṃ kāmakārataḥ /
MBh, 13, 112, 50.2 ātmanaḥ kāmakāreṇa so 'pi haṃsaḥ prajāyate //
MBh, 13, 130, 26.2 na kāmakārāt kāmo 'nyaḥ saṃsevyo dharmadarśibhiḥ //
MBh, 13, 132, 19.1 vṛttyarthaṃ dharmahetor vā kāmakārāt tathaiva ca /
Manusmṛti
ManuS, 11, 41.1 agnihotry apavidhyāgnīn brāhmaṇaḥ kāmakārataḥ /
ManuS, 11, 45.2 kāmakārakṛte 'py āhur eke śrutinidarśanāt //
Rāmāyaṇa
Rām, Ār, 57, 6.1 na svayaṃ kāmakāreṇa tāṃ tyaktvāham ihāgataḥ /
Rām, Yu, 104, 8.2 kāmakāro na me tatra daivaṃ tatrāparādhyati //
Divyāvadāna
Divyāv, 2, 284.0 sa sāhaṃkāraḥ kāmakāramadattvā nirgataḥ //
Divyāv, 18, 309.1 te kathayanti yadyasmākaṃ na dāsyasi na vayaṃ tava kāmakāraṃ dāsyāmaḥ //
Divyāv, 19, 487.1 na te gṛhapate kāmakāraṃ dadāmi //
Kūrmapurāṇa
KūPur, 2, 32, 21.2 kṛtvā taiścāpi saṃsargaṃ brāhmaṇaḥ kāmakārataḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 9.2 apracodyaḥ pracodyais tu kāmakārakaraḥ prabhuḥ /
Viṣṇusmṛti
ViSmṛ, 5, 104.1 aspṛśyaḥ kāmakāreṇa spṛśan spṛśyaṃ traivarṇikaṃ vadhyaḥ //
ViSmṛ, 28, 53.1 taṃ ced abhyudiyāt sūryaḥ śayānaṃ kāmakārataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 227, 22.1 yaḥ śāstravidhim utsṛjya vartate kāmakārataḥ /