Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā

Carakasaṃhitā
Ca, Cik., 4, 75.1 hrīberamūlāni paṭolapatraṃ durālabhā parpaṭako mṛṇālam /
Ca, Cik., 4, 102.2 uśīravānīrajalaṃ mṛṇālaṃ sahasravīryā madhukaṃ payasyā //
Amarakośa
AKośa, 1, 301.2 mṛṇālaṃ bisamabjādikadambe khaṇḍamastriyām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 37, 86.2 kāntāpuṣpaṃ dugdhinīkā mṛṇālaṃ lūtāḥ sarvā ghnanti sarvakriyābhiḥ //
Suśrutasaṃhitā
Su, Cik., 2, 40.1 hareṇavo mṛṇālaṃ ca triphalā padmakotpale /
Su, Utt., 40, 64.2 mṛṇālaṃ candanaṃ rodhraṃ nāgaraṃ nīlamutpalam //
Su, Utt., 58, 58.2 mṛṇālaṃ ca kaseruśca bījānīkṣurakasya ca //
Rājanighaṇṭu
RājNigh, Kar., 8.2 padmākṣaṃ ca mṛṇālaṃ tatkandaḥ kesaraś ca tathā //
RājNigh, Kar., 188.1 mṛṇālaṃ padmanālaṃ ca mṛṇālī ca mṛṇālinī /
RājNigh, Kar., 189.1 mṛṇālaṃ śiśiraṃ tiktaṃ kaṣāyaṃ pittadāhajit /
RājNigh, 12, 150.2 mṛṇālam abhayaṃ vīraṃ vīraṇaṃ samagandhikam //
Ānandakanda
ĀK, 1, 16, 79.2 varā bhṛṅgī cūtabījaṃ mṛṇālaṃ ca priyaṅgukam //
Āryāsaptaśatī
Āsapt, 2, 98.2 dhanyena bhujamṛṇālaṃ grāhyaṃ madanasya rājyam iva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 113.2, 16.0 nalinī padmamṛṇālaṃ nīlinīti pāṭhapakṣe buhnā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 9.0 balātrayaṃ prasiddham tacca balā atibalā nāgabaleti bisaṃ mṛṇālaṃ bhasīṇḍaśabdavācyaṃ loke iṅgudaṃ vṛkṣeṅgudaṃ drākṣā prasiddhā pippalavandākamiti pippalavṛkṣasya vandā vandā ca viṭapalagno gulmaviśeṣaḥ eke pippalavandākaṃ dravyadvayaṃ varṇayanti tatra pippalaḥ pippalatvak vandāvṛkṣaḥ vandā prasiddhā apare pippalīvandākamiti vyākhyānayanti vāṇaḥ sahacaraḥ eke vāṇasthāne varīti paṭhanti parṇīcatuṣṭayamiti //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 289.2, 2.0 kuṭhārachinnā bisaṃ mṛṇālaṃ bhṛṅgo bhṛṅgarājaḥ kuraṇṭakaḥ pītavāsā nīlikā aparājitā alambuṣā muṇḍī varī śatāvarī //