Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 6.1 kṣārā mṛdūṣaro deśas tadvān iraṇam ūṣaram /
RājNigh, Kar., 204.1 jātī bhāti mṛdur manojñamadhurāmodā muhūrtadvayaṃ dvaiguṇyena ca mallikā madakarī gandhādhikā yūthikā /
RājNigh, 13, 12.2 snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam //
RājNigh, 13, 20.1 ghanaghātasahaṃ snigdhaṃ raktapattrāmalaṃ mṛdu /
RājNigh, 13, 23.1 śvetaṃ laghu mṛdu svacchaṃ snigdham uṣṇāpahaṃ himam /
RājNigh, 13, 27.1 svarṇe nīlaṃ mṛdu snigdhaṃ nirmalaṃ ca sugauratvam /
RājNigh, 13, 31.1 śuddhā snigdhā mṛduḥ śītā suraṅgā sūtrapattriṇī /
RājNigh, 13, 34.1 śvetaṃ dīptaṃ mṛdu jyotiḥśabdāḍhyaṃ snigdhanirmalam /
RājNigh, 13, 53.1 suraṅgo 'gnisahaḥ sūkṣmaḥ snigdhaḥ svaccho gurur mṛduḥ /
RājNigh, 13, 76.1 sikthakaṃ kapilaṃ svādu kuṣṭhavātārtijin mṛdu /
RājNigh, 13, 181.2 tṛṇagrāhī mṛdurnīlo durlabho lakṣaṇānvitaḥ //
RājNigh, 13, 187.1 gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /
RājNigh, Pānīyādivarga, 88.1 karaṅkaśālirmadhuraḥ śītalo rucikṛnmṛduḥ /
RājNigh, Pānīyādivarga, 92.1 lohitekṣuśca madhuraḥ pāke syācchītalo mṛduḥ /
RājNigh, Pānīyādivarga, 96.2 kāntiṃ dehasya datte balamati kurute bṛṃhaṇaṃ tṛptidāyī dantair niṣpīḍya kāṇḍaṃ mṛduyatirasito mohanaś cekṣudaṇḍaḥ //
RājNigh, Rogādivarga, 34.1 utsāhī dvijadevabheṣajabhiṣagbhakto'pi pathye rato dhīro dharmaparāyaṇaḥ priyavacā mānī mṛdurmānadaḥ /
RājNigh, Sattvādivarga, 19.1 śleṣmā guruḥ ślakṣṇamṛduḥ sthirastathā snigdhaḥ paṭuḥ śītajaḍaś ca gaulyavān /
RājNigh, Sattvādivarga, 91.1 uttaraḥ pavanaḥ snigdho mṛdur madhura eva ca /