Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 64, 10.2 ruvanti rāvaṃ vihagāḥ ṣaṭpadaiḥ sahitā mṛdu //
MBh, 1, 86, 2.3 mṛdur dānto dhṛtimān apramattaḥ svādhyāyaśīlaḥ sidhyati brahmacārī //
MBh, 1, 92, 32.1 etacchrutvā vaco rājñaḥ sasmitaṃ mṛdu valgu ca /
MBh, 1, 113, 10.13 svāgatena ca pādyena mṛduvākyaiśca bhārata /
MBh, 1, 130, 11.2 mṛdunaivābhyupāyena nagaraṃ vāraṇāvatam //
MBh, 1, 181, 8.9 mṛdupūrvam ayatnena pratyayudhyaṃstadāhave //
MBh, 1, 200, 9.12 bhāvitātmā gatarajāḥ śānto mṛduṛjur dvijaḥ /
MBh, 1, 204, 8.5 rahaḥpracārakuśalā mṛdugadgadabhāṣiṇī /
MBh, 2, 9, 4.1 tathā śakunayastasyāṃ nānārūpā mṛdusvarāḥ /
MBh, 2, 42, 5.1 evam ukte tataḥ kṛṣṇo mṛdupūrvam idaṃ vacaḥ /
MBh, 2, 47, 23.2 ślakṣṇaṃ vastram akārpāsam āvikaṃ mṛdu cājinam //
MBh, 2, 66, 35.2 pradhvaṃsinī krūrasamāhitā śrīr mṛduprauḍhā gacchati putrapautrān //
MBh, 3, 13, 87.2 paryamardata saṃhṛṣṭā kalyāṇī mṛdupāṇinā //
MBh, 3, 13, 109.2 padmakośaprakāśena mṛdunā mṛdubhāṣiṇī //
MBh, 3, 13, 109.2 padmakośaprakāśena mṛdunā mṛdubhāṣiṇī //
MBh, 3, 29, 22.3 tasmān nātyutsṛjet tejo na ca nityaṃ mṛdur bhavet //
MBh, 3, 29, 23.1 kāle mṛdur yo bhavati kāle bhavati dāruṇaḥ /
MBh, 3, 29, 30.1 mṛdunā mārdavaṃ hanti mṛdunā hanti dāruṇam /
MBh, 3, 29, 30.1 mṛdunā mārdavaṃ hanti mṛdunā hanti dāruṇam /
MBh, 3, 29, 30.2 nāsādhyaṃ mṛdunā kiṃcit tasmāt tīkṣṇataro mṛduḥ //
MBh, 3, 29, 30.2 nāsādhyaṃ mṛdunā kiṃcit tasmāt tīkṣṇataro mṛduḥ //
MBh, 3, 29, 35.1 mṛdur bhavaty avajñātas tīkṣṇād udvijate janaḥ /
MBh, 3, 31, 18.1 ṛjor mṛdor vadānyasya hrīmataḥ satyavādinaḥ /
MBh, 3, 71, 14.1 prabhuḥ kṣamāvān vīraśca mṛdur dānto jitendriyaḥ /
MBh, 3, 72, 2.1 abhyetya kuśalaṃ bhadre mṛdupūrvaṃ samāhitā /
MBh, 3, 144, 7.1 aduḥkhārhā paraṃ duḥkhaṃ prāpteyaṃ mṛdugāminī /
MBh, 3, 145, 18.1 pattraiḥ snigdhair aviralair upetāṃ mṛdubhiḥ śubhām /
MBh, 3, 145, 21.2 jātāṃ himamṛdusparśe deśe 'pahatakaṇṭake //
MBh, 3, 155, 36.1 upetam anyaiś ca tadā mṛgair mṛduninādibhiḥ /
MBh, 3, 186, 119.2 sujātau mṛduraktābhir aṅgulībhir alaṃkṛtau //
MBh, 3, 203, 9.2 mṛdur bhavatyahaṃkāraḥ prasīdatyārjavaṃ ca yat //
MBh, 3, 222, 34.1 mṛdūn sataḥ satyaśīlān satyadharmānupālinaḥ /
MBh, 3, 230, 20.1 tatas te mṛdavo 'bhūvan gandharvāḥ śarapīḍitāḥ /
MBh, 3, 232, 16.2 parākrameṇa mṛdunā mokṣayethāḥ suyodhanam //
MBh, 3, 232, 17.1 athāsau mṛduyuddhena na muñced bhīma kauravān /
MBh, 3, 233, 9.2 krameṇa mṛdunā yuddham upakrāmanta bhārata //
MBh, 3, 233, 10.2 śakyante mṛdunā śreyaḥ pratipādayituṃ tadā //
MBh, 3, 254, 12.1 mṛdur vadānyo dhṛtimān yaśasvī jitendriyo vṛddhasevī nṛvīraḥ /
MBh, 3, 278, 19.1 sa dāntaḥ sa mṛduḥ śūraḥ sa satyaḥ sa jitendriyaḥ /
MBh, 3, 280, 33.1 anuvartatī tu bhartāraṃ jagāma mṛdugāminī /
MBh, 3, 281, 104.2 dakṣiṇena pariṣvajya jagāma mṛdugāminī //
MBh, 3, 298, 6.2 ahaṃ te janakas tāta dharmo mṛduparākrama /
MBh, 4, 1, 18.1 mṛdur vadānyo hrīmāṃśca dhārmikaḥ satyavikramaḥ /
MBh, 4, 3, 1.8 sa tvaṃ mṛduśca śūraśca kiṃ nu te rocate tviha /
MBh, 4, 4, 30.2 smitaṃ tu mṛdupūrveṇa darśayeta prasādajam //
MBh, 4, 4, 37.2 satyavādī mṛdur dāntaḥ sa rājavasatiṃ vaset //
MBh, 4, 8, 1.3 jugūha dakṣiṇe pārśve mṛdūn asitalocanā //
MBh, 4, 30, 20.2 kavacāni vicitrāṇi dṛḍhāni ca mṛdūni ca /
MBh, 4, 30, 24.1 kavacāni vicitrāṇi dṛḍhāni ca mṛdūni ca /
MBh, 5, 4, 4.1 na tu vācyo mṛdu vaco dhārtarāṣṭraḥ kathaṃcana /
MBh, 5, 4, 5.2 mṛdu duryodhane vākyaṃ yo brūyāt pāpacetasi //
MBh, 5, 4, 6.1 mṛdu vai manyate pāpo bhāṣyamāṇam aśaktijam /
MBh, 5, 9, 6.1 sa tapasvī mṛdur dānto dharme tapasi codyataḥ /
MBh, 5, 31, 23.2 dharmārthayor alaṃ cāhaṃ mṛdave dāruṇāya ca //
MBh, 5, 33, 101.1 yaḥ sarvabhūtapraśame niviṣṭaḥ satyo mṛdur dānakṛcchuddhabhāvaḥ /
MBh, 5, 36, 16.2 satyavādī mṛdur dānto yaḥ sa uttamapūruṣaḥ //
MBh, 5, 36, 69.1 na tad balaṃ yanmṛdunā virudhyate miśro dharmastarasā sevitavyaḥ /
MBh, 5, 36, 69.2 pradhvaṃsinī krūrasamāhitā śrīr mṛduprauḍhā gacchati putrapautrān //
MBh, 5, 37, 13.2 nānarthakṛt tyaktakaliḥ kṛtajñaḥ satyo mṛduḥ svargam upaiti vidvān //
MBh, 5, 58, 16.2 trāsanīṃ dhārtarāṣṭrāṇāṃ mṛdupūrvāṃ sudāruṇām //
MBh, 5, 71, 12.1 dānaśīlaṃ mṛduṃ dāntaṃ dharmakāmam anuvratam /
MBh, 5, 72, 19.1 tasmānmṛdu śanair enaṃ brūyā dharmārthasaṃhitam /
MBh, 5, 76, 16.2 kriyā kathaṃ nu mukhyā syānmṛdunā vetareṇa vā //
MBh, 5, 80, 33.1 ityuktvā mṛdusaṃhāraṃ vṛjināgraṃ sudarśanam /
MBh, 5, 81, 6.3 maitre muhūrte samprāpte mṛdvarciṣi divākare //
MBh, 5, 88, 34.2 mṛduśca sukumāraśca dhārmikaśca priyaśca me //
MBh, 5, 89, 12.2 mṛdupūrvaṃ śaṭhodarkaṃ karṇam ābhāṣya kauravaḥ //
MBh, 5, 94, 33.2 dāntaḥ kṣānto mṛduḥ kṣemaḥ prajāḥ pālaya pārthiva //
MBh, 5, 118, 8.1 vaiḍūryāṅkurakalpāni mṛdūni haritāni ca /
MBh, 5, 131, 14.1 mā ha sma kasyacid gehe janī rājñaḥ kharīmṛduḥ /
MBh, 5, 138, 3.2 mṛdu vā yadi vā tīkṣṇaṃ tanmamācakṣva saṃjaya //
MBh, 5, 138, 4.2 ānupūrvyeṇa vākyāni ślakṣṇāni ca mṛdūni ca /
MBh, 6, 55, 63.2 samprekṣya ca mahābāhuḥ pārthasya mṛduyuddhatām //
MBh, 6, 55, 80.2 pārthasya dṛṣṭvā mṛduyuddhatāṃ ca bhīṣmaṃ ca saṃkhye samudīryamāṇam //
MBh, 6, 102, 50.1 vāsudevastu samprekṣya pārthasya mṛduyuddhatām /
MBh, 6, 115, 33.1 tato nṛpāḥ samājahrustanūni ca mṛdūni ca /
MBh, 7, 37, 14.2 ārjuniḥ samare śūro mṛdupūrvam ayudhyata //
MBh, 7, 37, 20.1 mṛdur bhūtvā mahārāja dāruṇaḥ samapadyata /
MBh, 7, 50, 28.1 mṛdukuñcitakeśāntaṃ bālaṃ bālamṛgekṣaṇam /
MBh, 7, 53, 18.2 mṛdu cātmahitaṃ caiva sāpekṣam idam uktavān //
MBh, 7, 104, 33.2 mṛdupūrvaṃ ca rādheyo dṛḍhapūrvaṃ ca pāṇḍavaḥ //
MBh, 7, 106, 38.1 mṛdupūrvaṃ ca rādheyo bhīmam ājāvayodhayat /
MBh, 7, 166, 29.1 karmaṇā yena teneha mṛdunā dāruṇena vā /
MBh, 9, 13, 27.2 mṛdupūrvaṃ tataścainaṃ tribhir vivyādha sāyakaiḥ //
MBh, 9, 15, 47.2 purā bhūtvā mṛdur dānto yat tadā dāruṇo 'bhavat //
MBh, 9, 23, 1.2 tasmiñśabde mṛdau jāte pāṇḍavair nihate bale /
MBh, 9, 60, 52.1 vavau ca surabhir vāyuḥ puṇyagandho mṛduḥ sukhaḥ /
MBh, 10, 1, 38.1 so 'tha śabdaṃ mṛduṃ kṛtvā līyamāna ivāṇḍajaḥ /
MBh, 11, 16, 31.1 śayanānyucitāḥ sarve mṛdūni vimalāni ca /
MBh, 11, 16, 48.2 pāṇibhiścāparā ghnanti śirāṃsi mṛdupāṇayaḥ //
MBh, 12, 56, 19.1 guṇavāñ śīlavān dānto mṛdur dharmyo jitendriyaḥ /
MBh, 12, 56, 21.1 mṛdur hi rājā satataṃ laṅghyo bhavati sarvaśaḥ /
MBh, 12, 56, 37.2 adharmyo hi mṛdū rājā kṣamāvān iva kuñjaraḥ //
MBh, 12, 56, 40.1 tasmānnaiva mṛdur nityaṃ tīkṣṇo vāpi bhavennṛpaḥ /
MBh, 12, 56, 54.2 adhirohantyanādṛtya harṣule pārthive mṛdau //
MBh, 12, 57, 29.1 akrodhano 'thāvyasanī mṛdudaṇḍo jitendriyaḥ /
MBh, 12, 58, 21.2 na śakyaṃ mṛdunā voḍhum āghātasthānam uttamam //
MBh, 12, 61, 11.2 mitāśano devaparaḥ kṛtajñaḥ satyo mṛduścānṛśaṃsaḥ kṣamāvān //
MBh, 12, 63, 8.2 ṛjur mṛdur anṛśaṃsaḥ kṣamāvān sa vai vipro netaraḥ pāpakarmā //
MBh, 12, 67, 38.2 īkṣitaḥ prativīkṣeta mṛdu carju ca valgu ca //
MBh, 12, 71, 11.2 krodhaṃ kuryānna cākasmānmṛduḥ syānnāpakāriṣu //
MBh, 12, 76, 19.1 api tu tvā mṛduṃ dāntam atyāryam atidhārmikam /
MBh, 12, 78, 12.1 pūjitāḥ saṃvibhaktāśca mṛdavaḥ satyavādinaḥ /
MBh, 12, 81, 33.1 ṛjor mṛdor vadānyasya hrīmataḥ satyavādinaḥ /
MBh, 12, 82, 19.1 anāyasena śastreṇa mṛdunā hṛdayacchidā /
MBh, 12, 82, 20.2 anāyasaṃ mune śastraṃ mṛdu vidyām ahaṃ katham /
MBh, 12, 83, 60.1 vayaṃ tu brāhmaṇā nāma mṛdudaṇḍāḥ kṛpālavaḥ /
MBh, 12, 84, 40.1 satyavāk śīlasampanno gambhīraḥ satrapo mṛduḥ /
MBh, 12, 88, 34.2 tasmāt teṣu viśeṣeṇa mṛdupūrvaṃ samācaret //
MBh, 12, 88, 37.2 dayāvān apramattaśca karān sampraṇayanmṛdūn //
MBh, 12, 89, 5.1 jalaukāvat pibed rāṣṭraṃ mṛdunaiva narādhipa /
MBh, 12, 89, 7.2 mṛdupūrvaṃ prayatnena pāśān abhyavahārayet //
MBh, 12, 102, 11.1 godhānimīlitāḥ kecin mṛduprakṛtayo 'pi ca /
MBh, 12, 103, 33.2 mṛdum apyavamanyante tasmād ubhayabhāg bhavet //
MBh, 12, 104, 1.2 kathaṃ mṛdau kathaṃ tīkṣṇe mahāpakṣe ca pārthiva /
MBh, 12, 104, 33.1 mṛdum apyavamanyante tīkṣṇād udvijate janaḥ /
MBh, 12, 104, 33.2 mātīkṣṇo māmṛdur bhūstvaṃ tīkṣṇo bhava mṛdur bhava //
MBh, 12, 105, 48.1 alpam icchann acapalo mṛdur dāntaḥ susaṃśitaḥ /
MBh, 12, 112, 19.2 mṛdupūrvaṃ ghātinaste śreyaścādhigamiṣyati //
MBh, 12, 115, 1.2 vidvān mūrkhapragalbhena mṛdustīkṣṇena bhārata /
MBh, 12, 118, 14.1 astabdhaṃ praśritaṃ śaktaṃ mṛduvādinam eva ca /
MBh, 12, 120, 25.1 kulaprakṛtideśānāṃ dharmajñānmṛdubhāṣiṇaḥ /
MBh, 12, 121, 30.1 tīkṣṇatā mṛdutā mṛtyur āgamānāgamau tathā /
MBh, 12, 129, 13.1 sarvalokāgamaṃ kṛtvā mṛdutvaṃ gantum eva ca /
MBh, 12, 137, 37.1 anyonyakṛtavairāṇāṃ saṃvāsānmṛdutāṃ gatam /
MBh, 12, 137, 79.1 karma cātmahitaṃ kāryaṃ tīkṣṇaṃ vā yadi vā mṛdu /
MBh, 12, 138, 38.1 karmaṇā yena teneha mṛdunā dāruṇena vā /
MBh, 12, 138, 64.1 mṛdur ityavamanyante tīkṣṇa ityudvijanti ca /
MBh, 12, 138, 64.2 tīkṣṇakāle ca tīkṣṇaḥ syānmṛdukāle mṛdur bhavet //
MBh, 12, 138, 64.2 tīkṣṇakāle ca tīkṣṇaḥ syānmṛdukāle mṛdur bhavet //
MBh, 12, 138, 65.1 mṛdunā sumṛduṃ hanti mṛdunā hanti dāruṇam /
MBh, 12, 138, 65.1 mṛdunā sumṛduṃ hanti mṛdunā hanti dāruṇam /
MBh, 12, 138, 65.1 mṛdunā sumṛduṃ hanti mṛdunā hanti dāruṇam /
MBh, 12, 138, 65.2 nāsādhyaṃ mṛdunā kiṃcit tasmāt tīkṣṇataraṃ mṛdu //
MBh, 12, 138, 65.2 nāsādhyaṃ mṛdunā kiṃcit tasmāt tīkṣṇataraṃ mṛdu //
MBh, 12, 138, 66.1 kāle mṛdur yo bhavati kāle bhavati dāruṇaḥ /
MBh, 12, 140, 31.2 ubhayaṃ na vyatikrāmed ugro bhūtvā mṛdur bhava //
MBh, 12, 172, 4.1 svasthaḥ śakto mṛdur dānto nirvivitso 'nasūyakaḥ /
MBh, 12, 177, 34.1 kaṭhinaścikkaṇaḥ ślakṣṇaḥ picchalo mṛdudāruṇaḥ /
MBh, 12, 195, 3.1 noṣṇaṃ na śītaṃ mṛdu nāpi tīkṣṇaṃ nāmlaṃ kaṣāyaṃ madhuraṃ na tiktam /
MBh, 12, 224, 48.1 hiṃsrāhiṃsre mṛdukrūre dharmādharme ṛtānṛte /
MBh, 12, 234, 22.1 uttānābhyāṃ ca pāṇibhyāṃ pādāvasya mṛdu spṛśet /
MBh, 12, 259, 19.1 mṛdavaḥ satyabhūyiṣṭhā alpadrohālpamanyavaḥ /
MBh, 12, 269, 8.2 mṛduḥ syād apratikrūro viśrabdhaḥ syād aroṣaṇaḥ //
MBh, 13, 8, 5.1 vidyāsvabhivinītānāṃ dāntānāṃ mṛdubhāṣiṇām /
MBh, 13, 12, 13.1 mṛdutvaṃ ca tanutvaṃ ca viklavatvaṃ tathaiva ca /
MBh, 13, 18, 53.1 sūkṣmaṃ sthūlaṃ mṛdu yaccāpy asūkṣmaṃ sukhaṃ duḥkhaṃ sukhaduḥkhāntaraṃ ca /
MBh, 13, 23, 28.2 sarvabhūtānulomaśca mṛduśīlaḥ priyaṃvadaḥ //
MBh, 13, 24, 93.1 aparāddheṣu sasnehā mṛdavo mitravatsalāḥ /
MBh, 13, 33, 10.1 prasahyakāriṇaḥ kecit kārpāsamṛdavo 'pare /
MBh, 13, 35, 15.1 karpāsamṛdavaḥ kecit tathānye makaraspṛśaḥ /
MBh, 13, 58, 24.1 ṛtvikpurohitācāryā mṛdubrahmadharā hi te /
MBh, 13, 58, 34.1 mṛdubhāvān satyaśīlān satyadharmānupālakān /
MBh, 13, 68, 20.1 yaḥ kṣudbhayād vai na vikarma kuryān mṛdur dāntaścātitheyaśca nityam /
MBh, 13, 72, 12.1 mṛdur dānto devaparāyaṇaśca sarvātithiścāpi tathā dayāvān /
MBh, 13, 105, 4.1 brāhmaṇo gautamaḥ kaścinmṛdur dānto jitendriyaḥ /
MBh, 13, 105, 21.2 ye brāhmaṇā mṛdavaḥ satyaśīlā bahuśrutāḥ sarvabhūtābhirāmāḥ /
MBh, 14, 8, 23.2 krodhanāya nṛśaṃsāya mṛdave bāhuśāline //
MBh, 14, 42, 43.2 nivṛttiṃ sarvabhūteṣu mṛdunā dāruṇena vā //
MBh, 14, 49, 49.2 kaṭhinaścikkaṇaḥ ślakṣṇaḥ picchilo dāruṇo mṛduḥ //
MBh, 15, 16, 19.1 mandā mṛduṣu kauravyāstīkṣṇeṣvāśīviṣopamāḥ /