Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 3, 21.2 mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet //
RRĀ, R.kh., 3, 29.2 dviguṇairgandhatailaiśca pacenmṛdvagninā śanaiḥ //
RRĀ, R.kh., 6, 41.2 ekīkṛtya lauhapātre pācayenmṛduvahninā //
RRĀ, R.kh., 7, 14.2 daśāṃśaṃ ṭaṅkaṇaṃ dadyātpācyaṃ mṛdvagninā tataḥ //
RRĀ, R.kh., 9, 55.2 mṛdvagninā pacettāvad yāvajjīryati gandhakam //
RRĀ, R.kh., 10, 61.4 jatvābhaṃ mṛdu mṛtsnābhaṃ yanmalaṃ tacchilājatu //
RRĀ, Ras.kh., 2, 26.2 sarvaṃ pūrvarase kṣiptvā mṛdvagnau cālayat pacet //
RRĀ, Ras.kh., 5, 20.1 sarvaṃ caturguṇe taile pācayenmṛduvahninā /
RRĀ, V.kh., 1, 45.2 cumbanāliṅganasparśakomalā mṛdubhāṣiṇī //
RRĀ, V.kh., 3, 48.2 jānumadhyasthitaṃ yāmaṃ tadvajraṃ mṛdutāṃ vrajet //
RRĀ, V.kh., 3, 53.2 dinaṃ vā dhārayet kakṣe mṛdurbhavati niścitam //
RRĀ, V.kh., 3, 55.3 taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet //
RRĀ, V.kh., 3, 58.2 veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet //
RRĀ, V.kh., 3, 74.2 toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam //
RRĀ, V.kh., 4, 31.1 nidhāya tāmrakhalve tu tadadho'gniṃ mṛduṃ kṣipet /
RRĀ, V.kh., 6, 44.1 sarvaṃ snigdhaghaṭe ruddhvā pācayenmṛduvahninā /
RRĀ, V.kh., 6, 105.1 dattvā nirudhya mūṣāyāṃ svedayenmṛduvahninā /
RRĀ, V.kh., 7, 20.1 mṛdunā svedayetpaścātsamuddhṛtyātha lepayet /
RRĀ, V.kh., 7, 73.2 gostanākāramūṣāyāṃ kṣiptvā mṛdvagninā pacet /
RRĀ, V.kh., 8, 136.2 ityevaṃ tu tridhā kuryād atyantaṃ mṛdutāṃ vrajet //
RRĀ, V.kh., 8, 137.2 taccūrṇavāpamātreṇa atyantaṃ mṛdutāṃ vrajet //
RRĀ, V.kh., 9, 48.1 vālukābhāṇḍamadhye tu cullyāṃ mṛdvagninā pacet /
RRĀ, V.kh., 9, 110.1 mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ /
RRĀ, V.kh., 10, 73.2 vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake //
RRĀ, V.kh., 12, 81.1 mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt /
RRĀ, V.kh., 13, 18.0 mṛduśubhraṃ bhavetsattvaṃ saptavāraṃ niṣecayet //
RRĀ, V.kh., 13, 21.2 kṛtvādāya mṛdu sākṣānnirmalaṃ yojayedadhaḥ //
RRĀ, V.kh., 13, 32.2 mṛdvagninā pacedyāmaṃ yāvadbhavati golakam /
RRĀ, V.kh., 13, 39.1 śuṣkāṃ tāṃ vālukāyaṃtre śanairmṛdvagninā pacet /
RRĀ, V.kh., 15, 97.2 dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā //
RRĀ, V.kh., 15, 98.2 taṃ gaṃdhakaṃ snigdhabhāṇḍe drāvya mṛdvagninā kṣipet //
RRĀ, V.kh., 15, 99.2 ṣaḍguṇaṃ jārayedevaṃ gaṃdhakaṃ mṛduvahninā //
RRĀ, V.kh., 16, 39.1 svedayenmṛdupākena samuddhṛtyātha mardayet /
RRĀ, V.kh., 16, 108.2 pacejjīrṇaṃ bhavedyāvattatraiva mṛduvahninā //
RRĀ, V.kh., 19, 3.1 mṛdvagninā pādaśeṣaṃ jātaṃ yāvacca tasya vai /
RRĀ, V.kh., 19, 41.2 ubhau kṣiptvā lohapātre kṣaṇaṃ mṛdvagninā pacet //
RRĀ, V.kh., 19, 44.2 vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā //
RRĀ, V.kh., 19, 78.1 pūrvapakve tu pādāṃśaṃ punarmṛdvagninā pacet /
RRĀ, V.kh., 19, 82.2 mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam //
RRĀ, V.kh., 19, 84.2 pacenmṛdvagninā tāvadyāvatphenaṃ nivartate //
RRĀ, V.kh., 19, 99.1 mṛdvagnau pācayettāvadyāvad āraktatāṃ gatam /
RRĀ, V.kh., 20, 1.1 sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā /
RRĀ, V.kh., 20, 92.2 loṇavatsphuṭito dhāturmṛduḥ syāt sikthako yathā //
RRĀ, V.kh., 20, 111.2 mṛdutvaṃ yāti no citraṃ sūtrayogyaṃ na saṃśayaḥ //
RRĀ, V.kh., 20, 112.2 loṇavatsphuṭito dhāturmṛduḥ syāt sikthakopamaḥ //
RRĀ, V.kh., 20, 114.1 trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet /
RRĀ, V.kh., 20, 114.2 svarṇaṃ vā yadi vā raupyaṃ mṛdu syātpatrayogyakam //