Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Yogasūtra
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Mukundamālā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Smaradīpikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareyabrāhmaṇa
AB, 6, 16, 2.0 vikṛtir vai nārāśaṃsaṃ kim iva ca vai kim ivaca reto vikriyate tat tadā vikṛtam prajātam bhavaty athaitan mṛdv iva chandaḥ śithiraṃ yan nārāśaṃsam athaiṣo 'ntyo yad achāvākas tad dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti //
Atharvaveda (Śaunaka)
AVŚ, 3, 25, 4.2 mṛdur nimanyuḥ kevalī priyavādiny anuvratā //
AVŚ, 5, 18, 5.1 ya enaṃ hanti mṛduṃ manyamāno devapīyur dhanakāmo na cittāt /
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 8.2 sakṛd ācchinnaṃ barhir ūrṇāmṛdu syonaṃ pitṛbhyas tvā bharāmy aham /
Chāndogyopaniṣad
ChU, 2, 22, 1.4 mṛdu ślakṣṇaṃ vāyoḥ /
Gautamadharmasūtra
GautDhS, 1, 9, 73.1 nityam ahiṃsro mṛdur dṛḍhakārī damadānaśīlaḥ //
Gobhilagṛhyasūtra
GobhGS, 4, 7, 11.0 mṛdutṛṇaiḥ paśukāmasya //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 3, 2.1 so 'kāmayataikam evākṣaraṃ svādu mṛdu devānāṃ vanāmeti //
Khādiragṛhyasūtra
KhādGS, 4, 2, 11.0 mṛdutṛṇaiḥ paśavyam //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 5, 9.2 hastābhyāṃ mṛdvīṃ kṛtvā sinīvālī kṛṇotu tām //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 55.2 hastābhyāṃ mṛdvīṃ kṛtvā sinīvālī kṛṇotu tām //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 17.0 mṛduḥ //
ĀpDhS, 1, 5, 11.0 svādhyāyadhṛg dharmarucis tapasvy ṛjur mṛduḥ sidhyati brahmacārī //
Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 5, 4, 1, 10.2 tasmātsīsam mṛdu sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tasmāddhiraṇyarūpaṃ sanna kiyaccanārhati sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tadvai sa tannāṣṭrā rakṣāṃsyapajaghāna tatho evaiṣa etannāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
Arthaśāstra
ArthaŚ, 1, 4, 9.1 mṛdudaṇḍaḥ paribhūyate //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 2, 11, 96.1 carmaṇāṃ mṛdu snigdhaṃ bahularoma ca śreṣṭham //
ArthaŚ, 2, 11, 99.1 picchilam ārdram iva ca sūkṣmaṃ mṛdu ca śreṣṭham //
ArthaŚ, 2, 12, 6.1 śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ //
ArthaŚ, 2, 12, 10.2 yad api śatasahasradhā vibhinnaṃ bhavati mṛdu tribhir eva tanniṣekaiḥ //
ArthaŚ, 2, 12, 11.1 godantaśṛṅgapratīvāpo mṛdustambhanaḥ //
ArthaŚ, 2, 12, 12.1 bhārikaḥ snigdho mṛduśca prastaradhātur bhūmibhāgo vā piṅgalo haritaḥ pāṭalo lohito vā tāmradhātuḥ //
ArthaŚ, 2, 13, 4.1 kiñjalkavarṇaṃ mṛdu snigdham anādi bhrājiṣṇu ca śreṣṭhaṃ raktapītakaṃ madhyamaṃ raktam avaram //
ArthaŚ, 2, 13, 11.1 śvetaṃ snigdhaṃ mṛdu ca śreṣṭham //
ArthaŚ, 2, 13, 20.1 sakesaraḥ snigdho mṛdur bhrājiṣṇuśca nikaṣarāgaḥ śreṣṭhaḥ //
ArthaŚ, 2, 13, 25.1 chedaścikkaṇaḥ samavarṇaḥ ślakṣṇo mṛdur bhrājiṣṇuśca śreṣṭhaḥ //
Aṣṭasāhasrikā
ASāh, 3, 7.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sa ādeyavacanaś ca bhaviṣyati mṛduvacanaś ca bhaviṣyati mitavacanaś ca bhaviṣyati aprakīrṇavacanaś ca bhaviṣyati na ca krodhābhibhūto bhaviṣyati na ca mānābhibhūto bhaviṣyati /
Buddhacarita
BCar, 3, 1.1 tataḥ kadācinmṛduśādvalāni puṃskokilonnāditapādapāni /
BCar, 3, 45.2 idaṃ ca vākyaṃ karuṇāyamānaḥ provāca kiṃcinmṛdunā svareṇa //
BCar, 4, 30.1 srastāṃsakomalā lambamṛdubāhulatābalā /
BCar, 8, 52.1 mahormimanto mṛdavo 'sitāḥ śubhāḥ pṛthakpṛthaṅmūlaruhāḥ samudgatāḥ /
BCar, 8, 55.1 sujātajālāvatatāṅgulī mṛdū nigūḍhagulphau bisapuṣpakomalau /
Carakasaṃhitā
Ca, Sū., 1, 61.1 guruśītamṛdusnigdhamadhurasthirapicchilāḥ /
Ca, Sū., 12, 7.2 yathā hy enam asaṃghātam anavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā tathānuvyākhyāsyāmaḥ vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyurāśrayaṃ gatvāpyāyamānaḥ prakopamāpadyate vātapraśamanāni punaḥ snigdhagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyur asajyamānaś caran praśāntimāpadyate //
Ca, Sū., 13, 7.1 ke mṛdukrūrakoṣṭhāḥ kā vyāpadaḥ siddhayaśca kāḥ /
Ca, Sū., 13, 14.2 nirvāpaṇaṃ mṛdukaraṃ svaravarṇaprasādanam //
Ca, Sū., 13, 36.1 nātibahvāśinaścaiva mṛdukoṣṭhāstathaiva ca /
Ca, Sū., 13, 57.1 purīṣaṃ grathitaṃ rūkṣaṃ vāyurapraguṇo mṛduḥ /
Ca, Sū., 13, 65.1 mṛdukoṣṭhas trirātreṇa snihyatyacchopasevayā /
Ca, Sū., 13, 67.2 madyaṃ vā taruṇaṃ pītvā mṛdukoṣṭho viricyate //
Ca, Sū., 13, 69.2 mṛdukoṣṭhasya tasmāt sa suvirecyo naraḥ smṛtaḥ //
Ca, Sū., 13, 82.1 snehadviṣaḥ snehanityā mṛdukoṣṭhāśca ye narāḥ /
Ca, Sū., 14, 6.1 rogartuvyādhitāpekṣo nātyuṣṇo 'timṛdurna ca /
Ca, Sū., 14, 10.1 vṛṣaṇau hṛdayaṃ dṛṣṭī svedayenmṛdu naiva vā /
Ca, Sū., 15, 13.1 tatrāmūnyayogayogātiyogaviśeṣajñānāni bhavanti tadyathā apravṛttiḥ kutaścit kevalasya vāpyauṣadhasya vibhraṃśo vibandho vegānāmayogalakṣaṇāni bhavanti kāle pravṛttiranatimahatī vyathā yathākramaṃ doṣaharaṇaṃ svayaṃ cāvasthānamiti yogalakṣaṇāni bhavanti yogena tu doṣapramāṇaviśeṣeṇa tīkṣṇamṛdumadhyavibhāgo jñeyaḥ yogādhikyena tu phenilaraktacandrikopagamanam ityatiyogalakṣaṇāni bhavanti /
Ca, Sū., 17, 51.2 kurvīta saṃnirundhāno mṛdvagnitvaṃ śirograham //
Ca, Sū., 17, 56.1 gauravaṃ mṛdutāmagnerbhaktāśraddhāṃ pravepanam /
Ca, Sū., 17, 109.1 mṛdvyaśca kaṭhināścānyāḥ sthūlāḥ sūkṣmāstathāparāḥ /
Ca, Sū., 18, 7.2 uṣṇatīkṣṇakaṭukakṣāralavaṇāmlājīrṇabhojanair agnyātapapratāpaiśca pittaṃ prakupitaṃ tvaṅmāṃsaśoṇitānyabhibhūya śothaṃ janayati sa kṣiprotthānapraśamo bhavati kṛṣṇapītanīlatāmrāvabhāsa uṣṇo mṛduḥ kapilatāmraromā uṣyate dūyate dhūpyate ūṣmāyate svidyate klidyate na ca sparśamuṣṇaṃ ca suṣūyata iti pittaśothaḥ /
Ca, Sū., 18, 38.1 sādhyāścāpyapare santi vyādhayo mṛdusaṃmatāḥ /
Ca, Sū., 18, 41.2 mṛdudāruṇabhedena te bhavanti caturvidhāḥ //
Ca, Sū., 22, 13.2 guru śītaṃ mṛdu snigdhaṃ bahalaṃ sthūlapicchilam //
Ca, Sū., 22, 15.3 prāyo mandaṃ mṛdu ca yaddravyaṃ tatsnehanaṃ matam //
Ca, Sū., 22, 17.1 śītaṃ mandaṃ mṛdu ślakṣṇaṃ rūkṣaṃ sūkṣmaṃ dravaṃ sthiram /
Ca, Sū., 25, 36.1 tadyathā āhāratvam āhārasyaikavidham arthābhedāt sa punardviyoniḥ sthāvarajaṅgamātmakatvāt dvividhaprabhāvaḥ hitāhitodarkaviśeṣāt caturvidhopayogaḥ pānāśanabhakṣyalehyopayogāt ṣaḍāsvādaḥ rasabhedataḥ ṣaḍvidhatvāt viṃśatiguṇaḥ gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt aparisaṃkhyeyavikalpaḥ dravyasaṃyogakaraṇabāhulyāt //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Sū., 26, 64.1 mṛdutīkṣṇagurulaghusnigdharūkṣoṣṇaśītalam /
Ca, Sū., 26, 95.1 mṛdukoṣṭhasya guru ca bhedanīyaṃ tathā bahu /
Ca, Sū., 28, 7.8 ebhyaś caivāpathyāhāradoṣaśarīraviśeṣebhyo vyādhayo mṛdavo dāruṇāḥ kṣiprasamutthāścirakāriṇaśca bhavanti /
Ca, Nid., 1, 12.5 vidhirnāma dvividhā vyādhayo nijāgantubhedena trividhāstridoṣabhedena caturvidhāḥ sādhyāsādhyamṛdudāruṇabhedena /
Ca, Nid., 1, 27.0 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktamātre pūrvāhṇe pūrvarātre vasantakāle vā viśeṣeṇa gurugātratvam anannābhilāṣaḥ śleṣmaprasekaḥ mukhamādhuryaṃ hṛllāsaḥ hṛdayopalepaḥ stimitatvaṃ chardiḥ mṛdvagnitā nidrādhikyaṃ stambhaḥ tandrā kāsaḥ śvāsaḥ pratiśyāyaḥ śaityaṃ śvaityaṃ ca nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ ca śītapiḍakā bhṛśamaṅgebhya uttiṣṭhanti uṣṇābhiprāyatā nidānoktānupaśayo viparītopaśayaśca iti śleṣmajvaraliṅgāni bhavanti //
Ca, Nid., 2, 11.1 tasyāśukāriṇo dāvāgnerivāpatitasyātyayikasyāśu praśāntyai prayatitavyaṃ mātrāṃ deśaṃ kālaṃ cābhisamīkṣya saṃtarpaṇenāpatarpaṇena vā mṛdumadhuraśiśiratiktakaṣāyairabhyavahāryaiḥ pradehapariṣekāvagāhasaṃsparśanair vamanādyair vā tatrāvahiteneti //
Ca, Nid., 3, 16.4 tvaramāṇastu viśeṣam anupalabhamāno gulmeṣvātyayike karmaṇi vātacikitsitaṃ praṇayet snehasvedau vātaharau snehopasaṃhitaṃ ca mṛdu virecanaṃ bastīṃśca amlalavaṇamadhurāṃśca rasān yuktyāvacārayet /
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 6, 3.1 dve rogānīke bhavataḥ prabhāvabhedena sādhyam asādhyaṃ ca dve rogānīke balabhedena mṛdu dāruṇaṃ ca dve rogānīke adhiṣṭhānabhedena mano'dhiṣṭhānaṃ śarīrādhiṣṭhānaṃ ca dve rogānīke nimittabhedena svadhātuvaiṣamyanimittam āgantunimittaṃ ca dve rogānīke āśayabhedena āmāśayasamutthaṃ pakvāśayasamutthaṃ ceti /
Ca, Vim., 7, 4.3 te yadā guruvyādhitaṃ laghuvyādhitarūpamāsādayanti tadā tamalpadoṣaṃ matvā saṃśodhanakāle 'smai mṛdu saṃśodhanaṃ prayacchanto bhūya evāsya doṣānudīrayanti /
Ca, Vim., 7, 26.2 etaṃ saṃbhāraṃ viḍaṅgakaṣāyasyārdhāḍhakamātreṇa pratisaṃsṛjya tattailaprasthaṃ samāvāpya sarvamāloḍya mahati paryoge samāsicyāgnāvadhiśrityāsane samāsicyāgnāvadhiśrityāsane sukhopaviṣṭaḥ sarvataḥ snehamavalokayannajasraṃ mṛdvagninā sādhayeddarvyā satatamavaghaṭṭayan /
Ca, Vim., 8, 88.2 parīkṣā tvasya vikāraprakṛteś caivonātiriktaliṅgaviśeṣāvekṣaṇaṃ vikārasya ca sādhyāsādhyamṛdudāruṇaliṅgaviśeṣāvekṣaṇamiti //
Ca, Vim., 8, 94.5 etaccaiva kāraṇamapekṣamāṇā hīnabalam āturam aviṣādakarair mṛdusukumāraprāyair uttarottaragurubhir avibhramair anātyayikaiścopacarantyauṣadhaiḥ viśeṣataśca nārīḥ tā hyanavasthitamṛduvivṛtaviklavahṛdayāḥ prāyaḥ sukumāryo 'balāḥ parasaṃstabhyāśca /
Ca, Vim., 8, 94.5 etaccaiva kāraṇamapekṣamāṇā hīnabalam āturam aviṣādakarair mṛdusukumāraprāyair uttarottaragurubhir avibhramair anātyayikaiścopacarantyauṣadhaiḥ viśeṣataśca nārīḥ tā hyanavasthitamṛduvivṛtaviklavahṛdayāḥ prāyaḥ sukumāryo 'balāḥ parasaṃstabhyāśca /
Ca, Vim., 8, 96.1 śleṣmā hi snigdhaślakṣṇamṛdumadhurasārasāndramandastimitaguruśītavijjalācchaḥ /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Vim., 8, 103.1 tatra snigdhaślakṣṇamṛduprasannasūkṣmālpagambhīrasukumāralomā saprabheva ca tvak tvaksārāṇām /
Ca, Vim., 8, 108.1 mṛdvaṅgā balavantaḥ snigdhavarṇasvarāḥ sthūladīrghavṛttasandhayaśca majjasārāḥ /
Ca, Vim., 8, 123.3 tato bhaiṣajyasya tīkṣṇamṛdumadhyavibhāgena traividhyaṃ vibhajya yathādoṣaṃ bhaiṣajyamavacārayediti //
Ca, Śār., 1, 125.1 atimṛdvatitīkṣṇānāṃ gandhānām upasevanam /
Ca, Śār., 6, 10.1 tatreme śarīradhātuguṇāḥ saṃkhyāsāmarthyakarās tadyathā gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravāḥ /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 8, 12.1 yā tu strī śyāmaṃ lohitākṣaṃ vyūḍhoraskaṃ mahābāhuṃ ca putramāśāsīta yā vā kṛṣṇaṃ kṛṣṇamṛdudīrghakeśaṃ śuklākṣaṃ śukladantaṃ tejasvinam ātmavantam eṣa evānayorapi homavidhiḥ /
Ca, Śār., 8, 22.1 vyādhīṃścāsyā mṛdumadhuraśiśirasukhasukumāraprāyair auṣadhāhāropacārair upacaret na cāsyā vamanavirecanaśirovirecanāni prayojayet na raktamavasecayet sarvakālaṃ ca nāsthāpanamanuvāsanaṃ vā kuryād anyatrātyayikād vyādheḥ /
Ca, Śār., 8, 22.2 aṣṭamaṃ māsamupādāya vamanādisādhyeṣu punarvikāreṣvātyayikeṣu mṛdubhir vamanādibhis tadarthakāribhir vopacāraḥ syāt /
Ca, Śār., 8, 24.2 puṣpadarśanādevaināṃ brūyāt śayanaṃ tāvanmṛdusukhaśiśirāstaraṇasaṃstīrṇam īṣadavanataśiraskaṃ pratipadyasveti /
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 28.1 yasyāḥ punargarbhaḥ supto na spandate tāṃ śyenamatsyagavayaśikhitāmracūḍatittirīṇām anyatamasya sarpiṣmatā rasena māṣayūṣeṇa vā prabhūtasarpiṣā mūlakayūṣeṇa vā raktaśālīnām odanaṃ mṛdumadhuśītalaṃ bhojayet /
Ca, Śār., 8, 37.1 āvīprādurbhāve tu bhūmau śayanaṃ vidadhyānmṛdvāstaraṇopapannam /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 60.0 śayanāsanāstaraṇaprāvaraṇāni kumārasya mṛdulaghuśucisugandhīni syuḥ svedamalajantumanti mūtrapurīṣopasṛṣṭāni ca varjyāni syuḥ asati saṃbhave'nyeṣāṃ tānyeva ca suprakṣālitopadhānāni sudhūpitāni śuddhaśuṣkāṇyupayogaṃ gaccheyuḥ //
Ca, Śār., 8, 65.1 yadi tvāturyaṃ kiṃcit kumāramāgacchet tat prakṛtinimittapūrvarūpaliṅgopaśayaviśeṣais tattvato 'nubudhya sarvaviśeṣān āturauṣadhadeśakālāśrayānavekṣamāṇaś cikitsitum ārabhetainaṃ madhuramṛdulaghusurabhiśītaśaṃkaraṃ karma pravartayan /
Ca, Indr., 4, 23.1 uṣṇāñchītān kharāñchlakṣṇānmṛdūnapi ca dāruṇān /
Ca, Indr., 8, 16.2 bhavatyāyuḥkṣaye krūramathavāpi bhavenmṛdu //
Ca, Indr., 12, 54.1 guṇāḥ śarīradeśānāṃ śītoṣṇamṛdudāruṇāḥ /
Ca, Cik., 1, 51.1 sādhyamaudumbare pātre tat sarvaṃ mṛdunāgninā /
Ca, Cik., 3, 258.2 tena kaṣāyeṇa dviguṇitapayasā teṣāmeva ca kalkena kaṣāyārdhamātraṃ mṛdvagninā sādhayettailam /
Ca, Cik., 3, 282.1 paripākaṃ na saptāhenāpi yāti mṛdūṣmaṇām /
Ca, Cik., 3, 337.2 kaṇḍūrutkoṭhapiḍakāḥ kurvantyagniṃ ca te mṛdum //
Ca, Cik., 3, 340.1 mṛdubhiḥ śodhanaiḥ śuddhiryāpanā bastayo hitāḥ /
Ca, Cik., 5, 11.1 karoti jīrṇe 'bhyadhikaṃ prakopaṃ bhukte mṛdutvaṃ samupaiti yaśca /
Ca, Cik., 1, 3, 12.2 śarkarāmadhukalpāni snehavanti mṛdūni ca //
Ca, Cik., 1, 3, 56.2 jatvābhaṃ mṛdu mṛtsnācchaṃ yanmalaṃ tacchilājatu //
Ca, Cik., 1, 4, 11.2 mṛduvīryatarās tāsāṃ vidhirjñeyaḥ sa eva tu //
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
LalVis, 6, 61.1 na khalu punarbhikṣavo māyādevī bodhisattvakukṣigate gurukāyatāṃ saṃjānīte sma anyatra laghutāmeva mṛdutāmeva saukhyatāmeva /
LalVis, 7, 97.33 mṛdutaruṇahastapādaḥ /
LalVis, 7, 98.5 snigdhapāṇilekhaśca tulyapāṇilekhaśca gambhīrapāṇilekhaśca ajihmapāṇilekhaśca anupūrvapāṇilekhaśca bimboṣṭhaśca noccavacanaśabdaśca mṛdutaruṇatāmrajihvaśca gajagarjitābhistanitameghasvaramadhuramañjughoṣaśca paripūrṇavyañjanaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.6 pralambabāhuśca śucigātravastusampannaśca mṛdugātraśca viśālagātraśca adīnagātraśca anupūrvonnatagātraśca susamāhitagātraśca suvibhaktagātraśca pṛthuvipulasuparipūrṇajānumaṇḍalaśca vṛttagātraśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 64, 10.2 ruvanti rāvaṃ vihagāḥ ṣaṭpadaiḥ sahitā mṛdu //
MBh, 1, 86, 2.3 mṛdur dānto dhṛtimān apramattaḥ svādhyāyaśīlaḥ sidhyati brahmacārī //
MBh, 1, 92, 32.1 etacchrutvā vaco rājñaḥ sasmitaṃ mṛdu valgu ca /
MBh, 1, 113, 10.13 svāgatena ca pādyena mṛduvākyaiśca bhārata /
MBh, 1, 130, 11.2 mṛdunaivābhyupāyena nagaraṃ vāraṇāvatam //
MBh, 1, 181, 8.9 mṛdupūrvam ayatnena pratyayudhyaṃstadāhave //
MBh, 1, 200, 9.12 bhāvitātmā gatarajāḥ śānto mṛduṛjur dvijaḥ /
MBh, 1, 204, 8.5 rahaḥpracārakuśalā mṛdugadgadabhāṣiṇī /
MBh, 2, 9, 4.1 tathā śakunayastasyāṃ nānārūpā mṛdusvarāḥ /
MBh, 2, 42, 5.1 evam ukte tataḥ kṛṣṇo mṛdupūrvam idaṃ vacaḥ /
MBh, 2, 47, 23.2 ślakṣṇaṃ vastram akārpāsam āvikaṃ mṛdu cājinam //
MBh, 2, 66, 35.2 pradhvaṃsinī krūrasamāhitā śrīr mṛduprauḍhā gacchati putrapautrān //
MBh, 3, 13, 87.2 paryamardata saṃhṛṣṭā kalyāṇī mṛdupāṇinā //
MBh, 3, 13, 109.2 padmakośaprakāśena mṛdunā mṛdubhāṣiṇī //
MBh, 3, 13, 109.2 padmakośaprakāśena mṛdunā mṛdubhāṣiṇī //
MBh, 3, 29, 22.3 tasmān nātyutsṛjet tejo na ca nityaṃ mṛdur bhavet //
MBh, 3, 29, 23.1 kāle mṛdur yo bhavati kāle bhavati dāruṇaḥ /
MBh, 3, 29, 30.1 mṛdunā mārdavaṃ hanti mṛdunā hanti dāruṇam /
MBh, 3, 29, 30.1 mṛdunā mārdavaṃ hanti mṛdunā hanti dāruṇam /
MBh, 3, 29, 30.2 nāsādhyaṃ mṛdunā kiṃcit tasmāt tīkṣṇataro mṛduḥ //
MBh, 3, 29, 30.2 nāsādhyaṃ mṛdunā kiṃcit tasmāt tīkṣṇataro mṛduḥ //
MBh, 3, 29, 35.1 mṛdur bhavaty avajñātas tīkṣṇād udvijate janaḥ /
MBh, 3, 31, 18.1 ṛjor mṛdor vadānyasya hrīmataḥ satyavādinaḥ /
MBh, 3, 71, 14.1 prabhuḥ kṣamāvān vīraśca mṛdur dānto jitendriyaḥ /
MBh, 3, 72, 2.1 abhyetya kuśalaṃ bhadre mṛdupūrvaṃ samāhitā /
MBh, 3, 144, 7.1 aduḥkhārhā paraṃ duḥkhaṃ prāpteyaṃ mṛdugāminī /
MBh, 3, 145, 18.1 pattraiḥ snigdhair aviralair upetāṃ mṛdubhiḥ śubhām /
MBh, 3, 145, 21.2 jātāṃ himamṛdusparśe deśe 'pahatakaṇṭake //
MBh, 3, 155, 36.1 upetam anyaiś ca tadā mṛgair mṛduninādibhiḥ /
MBh, 3, 186, 119.2 sujātau mṛduraktābhir aṅgulībhir alaṃkṛtau //
MBh, 3, 203, 9.2 mṛdur bhavatyahaṃkāraḥ prasīdatyārjavaṃ ca yat //
MBh, 3, 222, 34.1 mṛdūn sataḥ satyaśīlān satyadharmānupālinaḥ /
MBh, 3, 230, 20.1 tatas te mṛdavo 'bhūvan gandharvāḥ śarapīḍitāḥ /
MBh, 3, 232, 16.2 parākrameṇa mṛdunā mokṣayethāḥ suyodhanam //
MBh, 3, 232, 17.1 athāsau mṛduyuddhena na muñced bhīma kauravān /
MBh, 3, 233, 9.2 krameṇa mṛdunā yuddham upakrāmanta bhārata //
MBh, 3, 233, 10.2 śakyante mṛdunā śreyaḥ pratipādayituṃ tadā //
MBh, 3, 254, 12.1 mṛdur vadānyo dhṛtimān yaśasvī jitendriyo vṛddhasevī nṛvīraḥ /
MBh, 3, 278, 19.1 sa dāntaḥ sa mṛduḥ śūraḥ sa satyaḥ sa jitendriyaḥ /
MBh, 3, 280, 33.1 anuvartatī tu bhartāraṃ jagāma mṛdugāminī /
MBh, 3, 281, 104.2 dakṣiṇena pariṣvajya jagāma mṛdugāminī //
MBh, 3, 298, 6.2 ahaṃ te janakas tāta dharmo mṛduparākrama /
MBh, 4, 1, 18.1 mṛdur vadānyo hrīmāṃśca dhārmikaḥ satyavikramaḥ /
MBh, 4, 3, 1.8 sa tvaṃ mṛduśca śūraśca kiṃ nu te rocate tviha /
MBh, 4, 4, 30.2 smitaṃ tu mṛdupūrveṇa darśayeta prasādajam //
MBh, 4, 4, 37.2 satyavādī mṛdur dāntaḥ sa rājavasatiṃ vaset //
MBh, 4, 8, 1.3 jugūha dakṣiṇe pārśve mṛdūn asitalocanā //
MBh, 4, 30, 20.2 kavacāni vicitrāṇi dṛḍhāni ca mṛdūni ca /
MBh, 4, 30, 24.1 kavacāni vicitrāṇi dṛḍhāni ca mṛdūni ca /
MBh, 5, 4, 4.1 na tu vācyo mṛdu vaco dhārtarāṣṭraḥ kathaṃcana /
MBh, 5, 4, 5.2 mṛdu duryodhane vākyaṃ yo brūyāt pāpacetasi //
MBh, 5, 4, 6.1 mṛdu vai manyate pāpo bhāṣyamāṇam aśaktijam /
MBh, 5, 9, 6.1 sa tapasvī mṛdur dānto dharme tapasi codyataḥ /
MBh, 5, 31, 23.2 dharmārthayor alaṃ cāhaṃ mṛdave dāruṇāya ca //
MBh, 5, 33, 101.1 yaḥ sarvabhūtapraśame niviṣṭaḥ satyo mṛdur dānakṛcchuddhabhāvaḥ /
MBh, 5, 36, 16.2 satyavādī mṛdur dānto yaḥ sa uttamapūruṣaḥ //
MBh, 5, 36, 69.1 na tad balaṃ yanmṛdunā virudhyate miśro dharmastarasā sevitavyaḥ /
MBh, 5, 36, 69.2 pradhvaṃsinī krūrasamāhitā śrīr mṛduprauḍhā gacchati putrapautrān //
MBh, 5, 37, 13.2 nānarthakṛt tyaktakaliḥ kṛtajñaḥ satyo mṛduḥ svargam upaiti vidvān //
MBh, 5, 58, 16.2 trāsanīṃ dhārtarāṣṭrāṇāṃ mṛdupūrvāṃ sudāruṇām //
MBh, 5, 71, 12.1 dānaśīlaṃ mṛduṃ dāntaṃ dharmakāmam anuvratam /
MBh, 5, 72, 19.1 tasmānmṛdu śanair enaṃ brūyā dharmārthasaṃhitam /
MBh, 5, 76, 16.2 kriyā kathaṃ nu mukhyā syānmṛdunā vetareṇa vā //
MBh, 5, 80, 33.1 ityuktvā mṛdusaṃhāraṃ vṛjināgraṃ sudarśanam /
MBh, 5, 81, 6.3 maitre muhūrte samprāpte mṛdvarciṣi divākare //
MBh, 5, 88, 34.2 mṛduśca sukumāraśca dhārmikaśca priyaśca me //
MBh, 5, 89, 12.2 mṛdupūrvaṃ śaṭhodarkaṃ karṇam ābhāṣya kauravaḥ //
MBh, 5, 94, 33.2 dāntaḥ kṣānto mṛduḥ kṣemaḥ prajāḥ pālaya pārthiva //
MBh, 5, 118, 8.1 vaiḍūryāṅkurakalpāni mṛdūni haritāni ca /
MBh, 5, 131, 14.1 mā ha sma kasyacid gehe janī rājñaḥ kharīmṛduḥ /
MBh, 5, 138, 3.2 mṛdu vā yadi vā tīkṣṇaṃ tanmamācakṣva saṃjaya //
MBh, 5, 138, 4.2 ānupūrvyeṇa vākyāni ślakṣṇāni ca mṛdūni ca /
MBh, 6, 55, 63.2 samprekṣya ca mahābāhuḥ pārthasya mṛduyuddhatām //
MBh, 6, 55, 80.2 pārthasya dṛṣṭvā mṛduyuddhatāṃ ca bhīṣmaṃ ca saṃkhye samudīryamāṇam //
MBh, 6, 102, 50.1 vāsudevastu samprekṣya pārthasya mṛduyuddhatām /
MBh, 6, 115, 33.1 tato nṛpāḥ samājahrustanūni ca mṛdūni ca /
MBh, 7, 37, 14.2 ārjuniḥ samare śūro mṛdupūrvam ayudhyata //
MBh, 7, 37, 20.1 mṛdur bhūtvā mahārāja dāruṇaḥ samapadyata /
MBh, 7, 50, 28.1 mṛdukuñcitakeśāntaṃ bālaṃ bālamṛgekṣaṇam /
MBh, 7, 53, 18.2 mṛdu cātmahitaṃ caiva sāpekṣam idam uktavān //
MBh, 7, 104, 33.2 mṛdupūrvaṃ ca rādheyo dṛḍhapūrvaṃ ca pāṇḍavaḥ //
MBh, 7, 106, 38.1 mṛdupūrvaṃ ca rādheyo bhīmam ājāvayodhayat /
MBh, 7, 166, 29.1 karmaṇā yena teneha mṛdunā dāruṇena vā /
MBh, 9, 13, 27.2 mṛdupūrvaṃ tataścainaṃ tribhir vivyādha sāyakaiḥ //
MBh, 9, 15, 47.2 purā bhūtvā mṛdur dānto yat tadā dāruṇo 'bhavat //
MBh, 9, 23, 1.2 tasmiñśabde mṛdau jāte pāṇḍavair nihate bale /
MBh, 9, 60, 52.1 vavau ca surabhir vāyuḥ puṇyagandho mṛduḥ sukhaḥ /
MBh, 10, 1, 38.1 so 'tha śabdaṃ mṛduṃ kṛtvā līyamāna ivāṇḍajaḥ /
MBh, 11, 16, 31.1 śayanānyucitāḥ sarve mṛdūni vimalāni ca /
MBh, 11, 16, 48.2 pāṇibhiścāparā ghnanti śirāṃsi mṛdupāṇayaḥ //
MBh, 12, 56, 19.1 guṇavāñ śīlavān dānto mṛdur dharmyo jitendriyaḥ /
MBh, 12, 56, 21.1 mṛdur hi rājā satataṃ laṅghyo bhavati sarvaśaḥ /
MBh, 12, 56, 37.2 adharmyo hi mṛdū rājā kṣamāvān iva kuñjaraḥ //
MBh, 12, 56, 40.1 tasmānnaiva mṛdur nityaṃ tīkṣṇo vāpi bhavennṛpaḥ /
MBh, 12, 56, 54.2 adhirohantyanādṛtya harṣule pārthive mṛdau //
MBh, 12, 57, 29.1 akrodhano 'thāvyasanī mṛdudaṇḍo jitendriyaḥ /
MBh, 12, 58, 21.2 na śakyaṃ mṛdunā voḍhum āghātasthānam uttamam //
MBh, 12, 61, 11.2 mitāśano devaparaḥ kṛtajñaḥ satyo mṛduścānṛśaṃsaḥ kṣamāvān //
MBh, 12, 63, 8.2 ṛjur mṛdur anṛśaṃsaḥ kṣamāvān sa vai vipro netaraḥ pāpakarmā //
MBh, 12, 67, 38.2 īkṣitaḥ prativīkṣeta mṛdu carju ca valgu ca //
MBh, 12, 71, 11.2 krodhaṃ kuryānna cākasmānmṛduḥ syānnāpakāriṣu //
MBh, 12, 76, 19.1 api tu tvā mṛduṃ dāntam atyāryam atidhārmikam /
MBh, 12, 78, 12.1 pūjitāḥ saṃvibhaktāśca mṛdavaḥ satyavādinaḥ /
MBh, 12, 81, 33.1 ṛjor mṛdor vadānyasya hrīmataḥ satyavādinaḥ /
MBh, 12, 82, 19.1 anāyasena śastreṇa mṛdunā hṛdayacchidā /
MBh, 12, 82, 20.2 anāyasaṃ mune śastraṃ mṛdu vidyām ahaṃ katham /
MBh, 12, 83, 60.1 vayaṃ tu brāhmaṇā nāma mṛdudaṇḍāḥ kṛpālavaḥ /
MBh, 12, 84, 40.1 satyavāk śīlasampanno gambhīraḥ satrapo mṛduḥ /
MBh, 12, 88, 34.2 tasmāt teṣu viśeṣeṇa mṛdupūrvaṃ samācaret //
MBh, 12, 88, 37.2 dayāvān apramattaśca karān sampraṇayanmṛdūn //
MBh, 12, 89, 5.1 jalaukāvat pibed rāṣṭraṃ mṛdunaiva narādhipa /
MBh, 12, 89, 7.2 mṛdupūrvaṃ prayatnena pāśān abhyavahārayet //
MBh, 12, 102, 11.1 godhānimīlitāḥ kecin mṛduprakṛtayo 'pi ca /
MBh, 12, 103, 33.2 mṛdum apyavamanyante tasmād ubhayabhāg bhavet //
MBh, 12, 104, 1.2 kathaṃ mṛdau kathaṃ tīkṣṇe mahāpakṣe ca pārthiva /
MBh, 12, 104, 33.1 mṛdum apyavamanyante tīkṣṇād udvijate janaḥ /
MBh, 12, 104, 33.2 mātīkṣṇo māmṛdur bhūstvaṃ tīkṣṇo bhava mṛdur bhava //
MBh, 12, 105, 48.1 alpam icchann acapalo mṛdur dāntaḥ susaṃśitaḥ /
MBh, 12, 112, 19.2 mṛdupūrvaṃ ghātinaste śreyaścādhigamiṣyati //
MBh, 12, 115, 1.2 vidvān mūrkhapragalbhena mṛdustīkṣṇena bhārata /
MBh, 12, 118, 14.1 astabdhaṃ praśritaṃ śaktaṃ mṛduvādinam eva ca /
MBh, 12, 120, 25.1 kulaprakṛtideśānāṃ dharmajñānmṛdubhāṣiṇaḥ /
MBh, 12, 121, 30.1 tīkṣṇatā mṛdutā mṛtyur āgamānāgamau tathā /
MBh, 12, 129, 13.1 sarvalokāgamaṃ kṛtvā mṛdutvaṃ gantum eva ca /
MBh, 12, 137, 37.1 anyonyakṛtavairāṇāṃ saṃvāsānmṛdutāṃ gatam /
MBh, 12, 137, 79.1 karma cātmahitaṃ kāryaṃ tīkṣṇaṃ vā yadi vā mṛdu /
MBh, 12, 138, 38.1 karmaṇā yena teneha mṛdunā dāruṇena vā /
MBh, 12, 138, 64.1 mṛdur ityavamanyante tīkṣṇa ityudvijanti ca /
MBh, 12, 138, 64.2 tīkṣṇakāle ca tīkṣṇaḥ syānmṛdukāle mṛdur bhavet //
MBh, 12, 138, 64.2 tīkṣṇakāle ca tīkṣṇaḥ syānmṛdukāle mṛdur bhavet //
MBh, 12, 138, 65.1 mṛdunā sumṛduṃ hanti mṛdunā hanti dāruṇam /
MBh, 12, 138, 65.1 mṛdunā sumṛduṃ hanti mṛdunā hanti dāruṇam /
MBh, 12, 138, 65.1 mṛdunā sumṛduṃ hanti mṛdunā hanti dāruṇam /
MBh, 12, 138, 65.2 nāsādhyaṃ mṛdunā kiṃcit tasmāt tīkṣṇataraṃ mṛdu //
MBh, 12, 138, 65.2 nāsādhyaṃ mṛdunā kiṃcit tasmāt tīkṣṇataraṃ mṛdu //
MBh, 12, 138, 66.1 kāle mṛdur yo bhavati kāle bhavati dāruṇaḥ /
MBh, 12, 140, 31.2 ubhayaṃ na vyatikrāmed ugro bhūtvā mṛdur bhava //
MBh, 12, 172, 4.1 svasthaḥ śakto mṛdur dānto nirvivitso 'nasūyakaḥ /
MBh, 12, 177, 34.1 kaṭhinaścikkaṇaḥ ślakṣṇaḥ picchalo mṛdudāruṇaḥ /
MBh, 12, 195, 3.1 noṣṇaṃ na śītaṃ mṛdu nāpi tīkṣṇaṃ nāmlaṃ kaṣāyaṃ madhuraṃ na tiktam /
MBh, 12, 224, 48.1 hiṃsrāhiṃsre mṛdukrūre dharmādharme ṛtānṛte /
MBh, 12, 234, 22.1 uttānābhyāṃ ca pāṇibhyāṃ pādāvasya mṛdu spṛśet /
MBh, 12, 259, 19.1 mṛdavaḥ satyabhūyiṣṭhā alpadrohālpamanyavaḥ /
MBh, 12, 269, 8.2 mṛduḥ syād apratikrūro viśrabdhaḥ syād aroṣaṇaḥ //
MBh, 13, 8, 5.1 vidyāsvabhivinītānāṃ dāntānāṃ mṛdubhāṣiṇām /
MBh, 13, 12, 13.1 mṛdutvaṃ ca tanutvaṃ ca viklavatvaṃ tathaiva ca /
MBh, 13, 18, 53.1 sūkṣmaṃ sthūlaṃ mṛdu yaccāpy asūkṣmaṃ sukhaṃ duḥkhaṃ sukhaduḥkhāntaraṃ ca /
MBh, 13, 23, 28.2 sarvabhūtānulomaśca mṛduśīlaḥ priyaṃvadaḥ //
MBh, 13, 24, 93.1 aparāddheṣu sasnehā mṛdavo mitravatsalāḥ /
MBh, 13, 33, 10.1 prasahyakāriṇaḥ kecit kārpāsamṛdavo 'pare /
MBh, 13, 35, 15.1 karpāsamṛdavaḥ kecit tathānye makaraspṛśaḥ /
MBh, 13, 58, 24.1 ṛtvikpurohitācāryā mṛdubrahmadharā hi te /
MBh, 13, 58, 34.1 mṛdubhāvān satyaśīlān satyadharmānupālakān /
MBh, 13, 68, 20.1 yaḥ kṣudbhayād vai na vikarma kuryān mṛdur dāntaścātitheyaśca nityam /
MBh, 13, 72, 12.1 mṛdur dānto devaparāyaṇaśca sarvātithiścāpi tathā dayāvān /
MBh, 13, 105, 4.1 brāhmaṇo gautamaḥ kaścinmṛdur dānto jitendriyaḥ /
MBh, 13, 105, 21.2 ye brāhmaṇā mṛdavaḥ satyaśīlā bahuśrutāḥ sarvabhūtābhirāmāḥ /
MBh, 14, 8, 23.2 krodhanāya nṛśaṃsāya mṛdave bāhuśāline //
MBh, 14, 42, 43.2 nivṛttiṃ sarvabhūteṣu mṛdunā dāruṇena vā //
MBh, 14, 49, 49.2 kaṭhinaścikkaṇaḥ ślakṣṇaḥ picchilo dāruṇo mṛduḥ //
MBh, 15, 16, 19.1 mandā mṛduṣu kauravyāstīkṣṇeṣvāśīviṣopamāḥ /
Manusmṛti
ManuS, 1, 29.1 hiṃsrāhiṃsre mṛdukrūre dharmādharmāv ṛtānṛte /
ManuS, 3, 10.2 tanulomakeśadaśanāṃ mṛdvaṅgīm udvahet striyam //
ManuS, 4, 246.1 dṛḍhakārī mṛdur dāntaḥ krūrācārair asaṃvasan /
ManuS, 7, 140.1 tīkṣṇaś caiva mṛduś ca syāt kāryaṃ vīkṣya mahīpatiḥ /
ManuS, 7, 140.2 tīkṣṇaś caiva mṛduś caiva rājā bhavati saṃmataḥ //
ManuS, 9, 331.1 śucir utkṛṣṭaśuśrūṣur mṛduvāg anahaṃkṛtaḥ /
Rāmāyaṇa
Rām, Ay, 1, 15.1 sa hi nityaṃ praśāntātmā mṛdupūrvaṃ ca bhāṣate /
Rām, Ay, 2, 21.2 mṛduś ca sthiracittaś ca sadā bhavyo 'nasūyakaḥ //
Rām, Ay, 18, 11.2 sarvān etān vadhiṣyāmi mṛdur hi paribhūyate //
Rām, Ay, 39, 15.2 karābhyāṃ mṛdupīnābhyāṃ caraṇau pīḍayiṣyati //
Rām, Ay, 40, 8.1 jñānavṛddho vayobālo mṛdur vīryaguṇānvitaḥ /
Rām, Ay, 57, 36.2 ruṇaddhi mṛdu sotsedhaṃ tīram amburayo yathā //
Rām, Ay, 76, 3.2 idaṃ purohito vākyaṃ bharataṃ mṛdu cābravīt //
Rām, Ay, 85, 73.1 nīlavaiḍūryavarṇāṃś ca mṛdūn yavasasaṃcayān /
Rām, Ay, 95, 23.2 mṛdur dāntaś ca śāntaś ca rāme ca dṛḍhabhaktimān //
Rām, Ay, 96, 16.1 tāḥ pāṇibhiḥ sukhasparśair mṛdvaṅgulitalaiḥ śubhaiḥ /
Rām, Ār, 15, 11.1 mṛdusūryāḥ sanīhārāḥ paṭuśītāḥ samārutāḥ /
Rām, Ār, 15, 23.1 tuṣārapatanāc caiva mṛdutvād bhāskarasya ca /
Rām, Ār, 33, 26.2 taṃ samaṃ sarvataḥ snigdhaṃ mṛdusaṃsparśamārutam //
Rām, Ār, 60, 38.1 mṛduṃ lokahite yuktaṃ dāntaṃ karuṇavedinam /
Rām, Ār, 61, 4.1 purā bhūtvā mṛdur dāntaḥ sarvabhūtahite rataḥ /
Rām, Ār, 61, 9.2 yuktadaṇḍā hi mṛdavaḥ praśāntā vasudhādhipāḥ //
Rām, Ki, 1, 22.2 śyāmā padmapalāśākṣī mṛdubhāṣā ca me priyā //
Rām, Ki, 3, 2.2 upacakrāma tau vāgbhir mṛdvībhiḥ satyavikramaḥ //
Rām, Ki, 13, 9.1 mṛduśaṣpāṅkurāhārān nirbhayān vanagocarān /
Rām, Ki, 35, 1.2 mṛdusvabhāvaḥ saumitriḥ pratijagrāha tadvacaḥ //
Rām, Su, 7, 49.1 mṛduṣvaṅgeṣu kāsāṃcit kucāgreṣu ca saṃsthitāḥ /
Rām, Su, 8, 38.1 anyā kanakasaṃkāśair mṛdupīnair manoramaiḥ /
Rām, Su, 22, 24.2 anukrośānmṛdutvācca soḍhāni tava maithili /
Rām, Su, 26, 19.1 upasthitā sā mṛdusarvagātrī śākhāṃ gṛhītvātha nagasya tasya /
Rām, Su, 36, 49.3 mṛdur nityaṃ śucir dakṣaḥ priyo rāmasya lakṣmaṇaḥ //
Rām, Yu, 4, 41.1 anu vāti śubho vāyuḥ senāṃ mṛduhitaḥ sukhaḥ /
Rām, Yu, 20, 11.2 yadi pūrvopakārair me na krodho mṛdutāṃ vrajet //
Rām, Yu, 38, 12.1 mama varṇo maṇinibho mṛdūnyaṅgaruhāṇi ca /
Rām, Utt, 36, 34.2 eṣośramāṇi nātyeti mṛdubhāvagataścaran //
Rām, Utt, 86, 8.2 ūcuste rāmavākyāni mṛdūni madhurāṇi ca //
Saundarānanda
SaundĀ, 1, 6.1 cāruvīruttaruvanaḥ prasnigdhamṛduśādvalaḥ /
SaundĀ, 1, 7.1 mṛdubhiḥ saikataiḥ snigdhaiḥ kesarāstarapāṇḍubhiḥ /
SaundĀ, 5, 15.1 nirmokṣabījaṃ hi dadarśa tasya jñānaṃ mṛdu kleśarajaśca tīvram /
SaundĀ, 6, 31.1 vicitramṛdvāstaraṇe 'pi suptā vaiḍūryavajrapratimaṇḍite 'pi /
SaundĀ, 8, 8.2 mṛdubhirmṛdumāruteritairupagūḍhāviva bālapallavaiḥ //
SaundĀ, 8, 8.2 mṛdubhirmṛdumāruteritairupagūḍhāviva bālapallavaiḥ //
SaundĀ, 10, 45.2 gurvī rujā hanti rujāṃ ca mṛdvīṃ sarvo mahān heturaṇorvadhāya //
SaundĀ, 10, 52.1 yathā pratapto mṛdunātapena dahyeta kaścin mahatānalena /
SaundĀ, 10, 52.2 rāgeṇa pūrvaṃ mṛdunābhitapto rāgāgninānena tathābhidahye //
SaundĀ, 11, 11.1 vyādhiralpena yatnena mṛduḥ pratinivāryate /
SaundĀ, 17, 2.1 tatrāvakāśaṃ mṛdunīlaśaṣpaṃ dadarśa śāntaṃ taruṣaṇḍavantam /
Saṅghabhedavastu
SBhedaV, 1, 135.0 upoṣadhasya rājño mūrdhni piṭako jātaḥ mṛduḥ sumṛduḥ tadyathā tūlapicur vā karpāsapicur vā na kadācid ābādhāṃ janayati //
SBhedaV, 1, 135.0 upoṣadhasya rājño mūrdhni piṭako jātaḥ mṛduḥ sumṛduḥ tadyathā tūlapicur vā karpāsapicur vā na kadācid ābādhāṃ janayati //
SBhedaV, 1, 147.0 māndhātur gautamā rājño dakṣiṇe ūrau piṭako jāto mṛduḥ sumṛduḥ tadyathā tūlapicur vā karpāsapicur vā sa na kāṃcid ābādhāṃ janayati //
SBhedaV, 1, 147.0 māndhātur gautamā rājño dakṣiṇe ūrau piṭako jāto mṛduḥ sumṛduḥ tadyathā tūlapicur vā karpāsapicur vā sa na kāṃcid ābādhāṃ janayati //
SBhedaV, 1, 151.0 cāror gautamā vāme ūrau piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmād ūror jātaḥ upacārur upacārur iti saṃjñā udapādi //
SBhedaV, 1, 151.0 cāror gautamā vāme ūrau piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmād ūror jātaḥ upacārur upacārur iti saṃjñā udapādi //
SBhedaV, 1, 153.0 upacāror gautamā rājño dakṣiṇe caraṇe piṭako jāto mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ dakṣiṇāccaraṇājjātaḥ cārumāṃś cārumān iti saṃjñā udapādi //
SBhedaV, 1, 153.0 upacāror gautamā rājño dakṣiṇe caraṇe piṭako jāto mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ dakṣiṇāccaraṇājjātaḥ cārumāṃś cārumān iti saṃjñā udapādi //
SBhedaV, 1, 155.0 cārumato gautamā rājño vāme caraṇe piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmāccaraṇājjāta upacārumān upacārumān iti saṃjñā udapādi //
SBhedaV, 1, 155.0 cārumato gautamā rājño vāme caraṇe piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmāccaraṇājjāta upacārumān upacārumān iti saṃjñā udapādi //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Yogasūtra
YS, 1, 22.1 mṛdumadhyādhimātratvāt tato 'pi viśeṣaḥ //
YS, 2, 34.1 vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam //
Amaruśataka
AmaruŚ, 1, 8.2 bhūyo'pyevamiti skhalan mṛdugirā saṃsūcya duśceṣṭitaṃ dhanyo hanyata eva nihnutiparaḥ preyān rudatyā hasan //
AmaruŚ, 1, 55.2 sotkaṇṭhaṃ muktakaṇṭhaṃ kaṭhinakucataṭāghātaśīrṇāśrubindu smṛtvā smṛtvā priyasya skhalitamṛduvaco rudyate pānthavadhvā //
AmaruŚ, 1, 59.1 aṅgaṃ candanapāṇḍupallavamṛdustāmbūlatāmrādharo dhārāyantrajalābhiṣekakaluṣe dhautāñjane locane /
AmaruŚ, 1, 64.2 tvamapi vaśago mānavyādhervicintaya nātha he kisalayamṛdur jīved evaṃ kathaṃ pramadājanaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 9.1 koṣṭhaḥ krūro mṛdur madhyo madhyaḥ syāt taiḥ samair api /
AHS, Sū., 1, 18.1 gurumandahimasnigdhaślakṣṇasāndramṛdusthirāḥ /
AHS, Sū., 2, 2.2 prātar bhuktvā ca mṛdvagraṃ kaṣāyakaṭutiktakam //
AHS, Sū., 2, 26.2 pūrvābhibhāṣī sumukhaḥ suśīlaḥ karuṇāmṛduḥ //
AHS, Sū., 3, 39.2 utkṣepāś ca mṛdūtkṣepā jalavarṣihimānilāḥ //
AHS, Sū., 5, 66.2 nātyarthatīkṣṇamṛdvalpasaṃbhāraṃ kaluṣaṃ na ca //
AHS, Sū., 7, 10.1 mṛdūnāṃ kaṭhinānāṃ ca bhavet sparśaviparyayaḥ /
AHS, Sū., 9, 12.2 vīryaṃ punar vadanty eke guru snigdhaṃ himaṃ mṛdu //
AHS, Sū., 13, 1.1 vātasyopakramaḥ snehaḥ svedaḥ saṃśodhanaṃ mṛdu /
AHS, Sū., 14, 15.2 na bṛṃhayel laṅghanīyān bṛṃhyāṃs tu mṛdu laṅghayet //
AHS, Sū., 16, 1.3 guruśītasarasnigdhamandasūkṣmamṛdudravam /
AHS, Sū., 16, 21.2 mṛdukoṣṭhālpadoṣeṣu kāle coṣṇe kṛśeṣu ca //
AHS, Sū., 17, 4.2 snigdhoṣṇavīryair mṛdubhiś carmapaṭṭair apūtibhiḥ //
AHS, Sū., 17, 24.2 garbhiṇīṃ puṣpitāṃ sūtāṃ mṛdu cātyayike gade //
AHS, Sū., 18, 19.1 aṅgulībhyām anāyasto nālena mṛdunāthavā /
AHS, Sū., 18, 34.1 bahupitto mṛduḥ koṣṭhaḥ kṣīreṇāpi viricyate /
AHS, Sū., 18, 50.1 aparijñātakoṣṭhaś ca piben mṛdv alpam auṣadham /
AHS, Sū., 18, 51.2 durbalasya mṛdudravyair alpān saṃśamayet tu tān //
AHS, Sū., 21, 6.1 hāsasya dantakāṣṭhasya dhūmam ante piben mṛdum /
AHS, Sū., 21, 13.1 triścatur vā mṛdau tatra dravyāṇyaguru guggulu /
AHS, Sū., 22, 27.1 vidhis tasya niṣaṇṇasya pīṭhe jānusame mṛdau /
AHS, Sū., 23, 4.1 tataḥ pramṛjya mṛdunā cailena kaphavātayoḥ /
AHS, Sū., 23, 4.2 anyena koṣṇapānīyaplutena svedayen mṛdu //
AHS, Sū., 23, 15.2 tīkṣṇasya dviguṇaṃ tasya mṛdunaś cūrṇitasya ca //
AHS, Sū., 23, 25.1 atitīkṣṇamṛdustokabahvacchaghanakarkaśam /
AHS, Sū., 25, 24.2 agrato 'karṇike mūle nibaddhamṛducarmaṇī //
AHS, Sū., 26, 33.2 kṣaumapattrorṇakauśeyadukūlamṛducarmajaḥ //
AHS, Sū., 26, 41.2 pibantīrunnataskandhāśchādayen mṛduvāsasā //
AHS, Sū., 27, 20.1 mṛdupaṭṭāttakeśānto jānusthāpitakūrparaḥ /
AHS, Sū., 28, 2.2 mṛdumāṃsaṃ ca jānīyād antaḥśalyaṃ samāsataḥ //
AHS, Sū., 29, 29.2 dhūpitā mṛdavaḥ ślakṣṇā nirvalīkā vraṇe hitāḥ //
AHS, Sū., 29, 70.1 samo mṛduraruk śīghraṃ vraṇaḥ śudhyati rohati /
AHS, Sū., 30, 20.1 sthāpyo 'yaṃ madhyamaḥ kṣāro na tu piṣṭvā kṣipen mṛdau /
AHS, Sū., 30, 24.1 nātitīkṣṇamṛduḥ ślakṣṇaḥ picchilaḥ śīghragaḥ sitaḥ /
AHS, Śār., 1, 49.1 vyādhīṃścāsyā mṛdusukhairatīkṣṇairauṣadhair jayet /
AHS, Śār., 1, 81.2 mṛdupūrvaṃ pravāheta bāḍham ā prasavācca sā //
AHS, Śār., 2, 40.2 yonir mṛdur bhavet tena śūlaṃ cāsyāḥ praśāmyati //
AHS, Śār., 2, 51.1 pakvaṃ mṛdvagninā tailaṃ sarvavātavikārajit /
AHS, Śār., 3, 4.2 mṛdv atra mātṛjaṃ raktamāṃsamajjagudādikam //
AHS, Śār., 3, 98.1 mṛdvaṅgaḥ samasuvibhaktacārudeho bahvojoratirasaśukraputrabhṛtyaḥ /
AHS, Śār., 3, 107.2 susnigdhā mṛdavaḥ sūkṣmā naikamūlāḥ sthirāḥ kacāḥ //
AHS, Nidānasthāna, 2, 10.2 āgamāpagamakṣobhamṛdutāvedanoṣmaṇām //
AHS, Nidānasthāna, 4, 22.1 jatrumūlapravisṛtām alpavegāṃ mṛduṃ ca sā /
AHS, Nidānasthāna, 7, 35.1 tanvasrasrāviṇo visrās tanavo mṛdavaḥ ślathāḥ /
AHS, Nidānasthāna, 7, 56.2 gaṇḍūpadāsyarūpāṇi picchilāni mṛdūni ca //
AHS, Nidānasthāna, 11, 26.1 kaphavan medasā vṛddhir mṛdus tālaphalopamaḥ /
AHS, Nidānasthāna, 11, 27.1 ambhobhiḥ pūrṇadṛtivat kṣobhaṃ yāti saruṅ mṛduḥ /
AHS, Nidānasthāna, 12, 17.2 dhūmāyati mṛdusparśaṃ kṣiprapākaṃ pradūyate //
AHS, Nidānasthāna, 12, 43.1 mṛdu vyapetarājīkaṃ nābhyāṃ spṛṣṭaṃ ca sarpati /
AHS, Nidānasthāna, 13, 19.1 vātapittād bhramas tṛṣṇā strīṣvaharṣo mṛdur jvaraḥ /
AHS, Nidānasthāna, 13, 34.2 śītābhilāṣī viḍbhedī gandhī sparśāsaho mṛduḥ //
AHS, Nidānasthāna, 13, 42.1 mṛduścalo 'valambī ca śīghro dāharujākaraḥ /
AHS, Nidānasthāna, 16, 35.2 calaḥ snigdho mṛduḥ śītaḥ śopho gātreṣvarocakaḥ //
AHS, Cikitsitasthāna, 1, 25.2 ṣaḍahaṃ vā mṛdutvaṃ vā jvaro yāvad avāpnuyāt //
AHS, Cikitsitasthāna, 1, 44.2 mṛdur jvaro laghur dehaścalitāśca malā yadā //
AHS, Cikitsitasthāna, 1, 95.1 jīrṇe ghṛte ca bhuñjīta mṛdumāṃsarasaudanam /
AHS, Cikitsitasthāna, 3, 138.2 adhiśrayen mṛdāvagnau darvīlepe 'vatārya ca //
AHS, Cikitsitasthāna, 3, 152.1 bahudoṣāya sasnehaṃ mṛdu dadyād virecanam /
AHS, Cikitsitasthāna, 4, 3.1 srotasāṃ syān mṛdutvaṃ ca marutaścānulomatā /
AHS, Cikitsitasthāna, 4, 4.1 dadhyuttareṇa vā dadyāt tato 'smai vamanaṃ mṛdu /
AHS, Cikitsitasthāna, 4, 16.1 uraḥ kaṇṭhaṃ ca mṛdubhiḥ sāme tvāmavidhiṃ caret /
AHS, Cikitsitasthāna, 5, 9.2 rasikā mṛdavaḥ snigdhāḥ paṭudravyābhisaṃskṛtāḥ //
AHS, Cikitsitasthāna, 7, 15.1 godhūmamāṣavikṛtir mṛduścitrā mukhapriyā /
AHS, Cikitsitasthāna, 8, 19.2 dhānyāmlapiṣṭair jīmūtabījais tajjālakaṃ mṛdu //
AHS, Cikitsitasthāna, 9, 52.2 praveśayed gudaṃ dhvastam abhyaktaṃ sveditaṃ mṛdu //
AHS, Cikitsitasthāna, 10, 54.2 āpothya kvāthayed agnau mṛdāvanugate rase //
AHS, Cikitsitasthāna, 21, 9.1 tathā snehamṛdau koṣṭhe na tiṣṭhantyanilāmayāḥ /
AHS, Cikitsitasthāna, 21, 10.1 mṛdubhiḥ snehasaṃyuktair bheṣajais taṃ viśodhayet /
AHS, Cikitsitasthāna, 22, 15.2 yathārhasnehapītaṃ ca vāmitaṃ mṛdu rūkṣayet //
AHS, Cikitsitasthāna, 22, 54.2 dhanvamāṃsaṃ yavāḥ śālir virekaḥ kṣīravān mṛduḥ //
AHS, Cikitsitasthāna, 22, 64.2 prasamīkṣya balādhikyaṃ mṛdu kāryaṃ virecanam //
AHS, Kalpasiddhisthāna, 1, 4.1 mṛdubhūtāni madhviṣṭagandhāni kuśaveṣṭanāt /
AHS, Kalpasiddhisthāna, 2, 4.1 sukumāre śiśau vṛddhe mṛdukoṣṭhe ca taddhitam /
AHS, Kalpasiddhisthāna, 2, 19.2 paktvā mṛdvagninā khādet tato mātrām ayantraṇaḥ //
AHS, Kalpasiddhisthāna, 2, 31.1 rājavṛkṣo 'dhikaṃ pathyo mṛdur madhuraśītalaḥ /
AHS, Kalpasiddhisthāna, 2, 32.1 yojyo mṛdvanapāyitvād viśeṣāccaturaṅgulaḥ /
AHS, Kalpasiddhisthāna, 2, 43.1 mṛdau koṣṭhe 'bale bāle sthavire dīrgharogiṇi /
AHS, Kalpasiddhisthāna, 3, 1.3 vamanaṃ mṛdukoṣṭhena kṣudvatālpakaphena vā /
AHS, Kalpasiddhisthāna, 3, 23.2 bahutīkṣṇaṃ kṣudhārtasya mṛdukoṣṭhasya bheṣajam //
AHS, Kalpasiddhisthāna, 3, 25.1 yojyo 'tivamane reko vireke vamanaṃ mṛdu /
AHS, Kalpasiddhisthāna, 4, 19.2 vakṣye mṛdūn snehakṛto nirūhān sukhocitānāṃ prasṛtaiḥ pṛthak tu //
AHS, Kalpasiddhisthāna, 4, 20.1 athemān sukumārāṇāṃ nirūhān snehanānmṛdūn /
AHS, Kalpasiddhisthāna, 4, 68.1 mṛduvastijaḍībhūte tīkṣṇo 'nyo vastir iṣyate /
AHS, Kalpasiddhisthāna, 4, 68.2 tīkṣṇair vikarṣite snigdho madhuraḥ śiśiro mṛduḥ //
AHS, Kalpasiddhisthāna, 5, 11.2 mṛdur vā mārutenordhvaṃ vikṣipto mukhanāsikāt //
AHS, Kalpasiddhisthāna, 5, 22.1 alpe doṣe mṛdau koṣṭhe prayukto vā punaḥ punaḥ /
AHS, Kalpasiddhisthāna, 5, 29.1 śīto 'lpo vādhike vāte pitte 'tyuṣṇaḥ kaphe mṛduḥ /
AHS, Kalpasiddhisthāna, 5, 38.1 mṛdur virekaḥ sarvaṃ ca tatrāmavihitaṃ hitam /
AHS, Kalpasiddhisthāna, 6, 2.1 mṛdau pradakṣiṇajale kuśarohiṣasaṃstṛte /
AHS, Kalpasiddhisthāna, 6, 21.2 mṛdur nasye kharo 'bhyaṅge pāne vastau ca cikkaṇaḥ //
AHS, Utt., 1, 25.1 śucidhautopadhānāni nirvalīni mṛdūni ca /
AHS, Utt., 2, 11.2 anu cācchasurām evaṃ snigdhāṃ mṛdu virecayet //
AHS, Utt., 2, 32.1 sadyas tān vamanaṃ tasmāt pāyayen matimān mṛdu /
AHS, Utt., 5, 48.2 sarpiḥpānādi mṛdvasmin bhaiṣajyam avacārayet //
AHS, Utt., 6, 18.2 pūrvam āvṛtamārge tu sasnehaṃ mṛdu śodhanam //
AHS, Utt., 10, 3.2 pṛthumūlabalaḥ snigdhaḥ savarṇo mṛdupicchilaḥ //
AHS, Utt., 10, 17.2 mṛdvāśuvṛddhyaruṅmāṃsaṃ prastāri śyāvalohitam //
AHS, Utt., 14, 29.2 manthoktāṃ ca kriyāṃ kuryād vedhe rūḍhe 'ñjanaṃ mṛdu //
AHS, Utt., 21, 9.1 tailābhaśvayathukledau sakaṇḍvau medasā mṛdū /
AHS, Utt., 21, 21.1 śīryante dantamāṃsāni mṛduklinnāsitāni ca /
AHS, Utt., 21, 37.1 tālumūle kaphāt sāsrān matsyavastinibho mṛduḥ /
AHS, Utt., 25, 2.2 saṃvṛtatvaṃ vivṛtatā kāṭhinyaṃ mṛdutāti vā //
AHS, Utt., 25, 11.2 jihvāprabho mṛduḥ ślakṣṇaḥ śyāvauṣṭhapiṭikaḥ samaḥ //
AHS, Utt., 25, 48.2 utsannamṛdumāṃsānāṃ vraṇānām avasādanam //
AHS, Utt., 26, 49.2 mṛdukriyārthaṃ śakṛto vāyoścādhaḥpravṛttaye //
AHS, Utt., 29, 3.2 mṛdur vastirivānaddho vibhinno 'cchaṃ sravatyasṛk //
AHS, Utt., 29, 8.1 vāyunā kurute granthiṃ bhṛśaṃ snigdhaṃ mṛduṃ calam /
AHS, Utt., 34, 26.2 karmabhir vamanādyaiśca mṛdubhir yojayet striyam //
AHS, Utt., 36, 82.1 garbhiṇībālavṛddheṣu mṛduṃ vidhyet sirāṃ na ca /
AHS, Utt., 37, 56.1 sito 'sito 'ruṇaḥ pītaḥ śyāvo vā mṛdurunnataḥ /
AHS, Utt., 39, 73.1 parivāritaṃ samantāt pacet tato gomayāgninā mṛdunā /
AHS, Utt., 39, 129.1 pittakopabhayād ante yuñjyān mṛdu virecanam /
AHS, Utt., 39, 132.2 snigdham anamlakaṣāyaṃ mṛdu guru ca śilājatu śreṣṭham //
AHS, Utt., 39, 169.4 agnau cānu mṛdau salohaśakalaṃ pādasthitaṃ tat pacet //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 27.1 viṣyandi lavaṇaṃ sarvaṃ sūkṣmaṃ sṛṣṭamalaṃ mṛdu /
ASaṃ, 1, 22, 5.1 trividhāśca punarvyādhayo mṛdumadhyātimātrabhedena /
ASaṃ, 1, 22, 5.2 tatrālpalakṣaṇā mṛdavo madhyalakṣaṇā madhyāḥ sampūrṇalakṣaṇāstvadhimātrāḥ /
ASaṃ, 1, 22, 13.4 prakṛtivikṛtibhuktam āsyarasaṃ tu praśnena tathā suchardaduśchardatvaṃ mṛdukrūrakoṣṭhatāṃ svapnadarśanamabhiprāyaṃ janmāmayapravṛttinakṣatradviṣṭeṣṭasukhaduḥkhāni ca /
Bhallaṭaśataka
BhallŚ, 1, 3.2 caurā ivātimṛdavo mahatāṃ kavīnām arthāntarāṇy api haṭhād vitaranti śabdāḥ //
BhallŚ, 1, 20.1 tad vaidagdhyaṃ samucitapayastoyatattvaṃ vivektuṃ saṃlāpās te sa ca mṛdupadanyāsahṛdyo vilāsaḥ /
Bodhicaryāvatāra
BoCA, 2, 13.1 divyair mṛduślakṣṇavicitraśobhair vastrair alaṃkāravaraiśca taistaiḥ /
BoCA, 5, 79.2 śrutisaukhyaṃ kṛpāmūlaṃ mṛdumandasvaraṃ vadet //
BoCA, 6, 14.2 tasmānmṛduvyathābhyāsāt soḍhavyāpi mahāvyathā //
BoCA, 10, 35.2 mṛdvī ca vaidūryamayī bhūmiḥ sarvatra tiṣṭhatu //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 62.1 mṛdupūrvaṃ tato viprā mahīpālam abodhayan /
BKŚS, 6, 1.2 divākare mṛdukare devī putraṃ vyajāyata //
BKŚS, 7, 43.2 prāgalbhyān mṛduvailakṣyo mām avandata gomukhaḥ //
BKŚS, 8, 16.1 lalāṭataṭavinyastamṛdutāmrāṅgulidvayam /
BKŚS, 10, 5.1 āśitaṃ mṛdughāsānāṃ śeṣaṃ snāpitapāyitam /
BKŚS, 10, 67.1 iti saṃcaramāṇo 'haṃ rathena mṛdugāminā /
BKŚS, 17, 23.2 śrutivāsitakarṇatvān mṛdu vīṇām avādayam //
BKŚS, 17, 153.1 sabhāyāṃ gāḍhamūrcchāyāṃ mṛdu tad gītavādinam /
BKŚS, 18, 353.1 itaś ca pāṇḍyamathurā grāmān mṛduni yojane /
BKŚS, 19, 77.1 nirjīvāpi sphurantīva mūkāpi mṛduvāg iva /
Daśakumāracarita
DKCar, 1, 1, 44.1 virodhidaivadhikkṛtapuruṣakāro dainyavyāptākāro magadhādhipatir adhikādhiramātyasaṃmatyā mṛdubhāṣitayā tayā vasumatyā matyā kalitayā ca samabodhi //
DKCar, 1, 4, 18.1 tasyā manogatam rāgodrekaṃ manmanorathasiddhyantarāyaṃ ca niśamya bāṣpapūrṇalocanāṃ tāmāśvāsya dāruvarmaṇo maraṇopāyaṃ ca vicārya vallabhām avocam taruṇi bhavadabhilāṣiṇaṃ duṣṭahṛdayamenaṃ nihantuṃ mṛdurupāyaḥ kaścin mayā cintyate /
DKCar, 2, 2, 119.1 astyayamasidvitīyo me bāhuḥ api tu mṛdurayamupāyastvadapekṣayā cintitaḥ //
DKCar, 2, 5, 118.1 śrutvaitat pramaticaritaṃ smitamukulitamukhanalinaḥ vilāsaprāyamūrjitam mṛduprāyaṃ ceṣṭitam iṣṭa eṣa mārgaḥ prajñāvatām //
DKCar, 2, 6, 47.1 madhyavilambitadrutalaye mṛdumṛdu ca praharantī tatkṣaṇaṃ cūrṇapadamadarśayat //
DKCar, 2, 6, 47.1 madhyavilambitadrutalaye mṛdumṛdu ca praharantī tatkṣaṇaṃ cūrṇapadamadarśayat //
DKCar, 2, 6, 145.1 sā kanyā tān gandhaśālīnsaṃkṣudya mātrayā viśoṣyātape muhurmuhuḥ parivartya sthirasamāyāṃ bhūmau nālīpṛṣṭhena mṛdumṛdu ghaṭṭayantī tuṣairakhaṇḍaistaṇḍulānpṛthakcakāra //
DKCar, 2, 6, 145.1 sā kanyā tān gandhaśālīnsaṃkṣudya mātrayā viśoṣyātape muhurmuhuḥ parivartya sthirasamāyāṃ bhūmau nālīpṛṣṭhena mṛdumṛdu ghaṭṭayantī tuṣairakhaṇḍaistaṇḍulānpṛthakcakāra //
DKCar, 2, 6, 154.1 tathānuṣṭhite ca tayā dvitrānupadaṃśānupapādya tadannamaṇḍam ārdravālukopahitanavaśarāvagatam iti mṛdunā tālavṛntānilena śītalīkṛtya salavaṇasaṃbhāraṃ dattāṅgāradhūpavāsaṃ ca sampādya tadapyāmalakaṃ ślakṣṇapiṣṭamutpalagandhi kṛtvā dhātrīmukhena snānāya tamacodayat //
DKCar, 2, 6, 291.1 punarahamatimṛduni pulinavati kusumalavalāñchite sarastīre 'varopya saspṛhaṃ nirvarṇayaṃstāṃ matprāṇaikavallabhāṃ rājakanyāṃ kandukāvatīmalakṣayam //
Divyāvadāna
Divyāv, 8, 261.0 ślakṣṇaḥ parvato mṛdurucchrito 'dvārakaśca //
Divyāv, 17, 151.1 upoṣadhasya rājño mūrdhni piṭṭako jāto mṛduḥ sumṛduḥ tadyathā tūlapicurvā karpāsapicurvā //
Divyāv, 17, 151.1 upoṣadhasya rājño mūrdhni piṭṭako jāto mṛduḥ sumṛduḥ tadyathā tūlapicurvā karpāsapicurvā //
Divyāv, 17, 393.1 sudarśananagare 'bhyantare bhūmibhāgo 'bhirūpo darśanīyaḥ prāsādikaścitraḥ sucitra ekaikacitradhātuśatena mṛduḥ sumṛdus tadyathā tulapicurvā karpāsapicurvā //
Divyāv, 17, 393.1 sudarśananagare 'bhyantare bhūmibhāgo 'bhirūpo darśanīyaḥ prāsādikaścitraḥ sucitra ekaikacitradhātuśatena mṛduḥ sumṛdus tadyathā tulapicurvā karpāsapicurvā //
Divyāv, 18, 74.1 yannvahaṃ mṛdunopakrameṇa svairaṃ svairaṃ mukhadvāraṃ saṃpidadhyām //
Divyāv, 18, 75.1 tatastena timiṃgilenātmīyaṃ mukhadvāraṃ mṛdunopakrameṇa svairaṃ svairaṃ pihitam //
Divyāv, 19, 524.1 mṛduviśadasurabhigandhasampanno vividhabhaktavyañjanasahito divyasudhāmanojñasaṃkāśas trailokyaguroranurūpa āhāra upasamanvāhṛtaḥ //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 2, 5.1 pratyagranirjitasyāstam upagatavato vasantasāmantasya bālāpatyeṣviva payaḥpāyiṣu navodyāneṣu darśitasneho mṛdurabhūt //
Kirātārjunīya
Kir, 5, 32.1 dadhata iva vilāsaśāli nṛtyaṃ mṛdu patatā pavanena kampitāni /
Kir, 6, 26.2 stṛṇatā tṛṇaiḥ pratiniśaṃ mṛdubhiḥ śayanīyatām upayatīṃ vasudhām //
Kir, 9, 7.1 agrasānuṣu nitāntapiśaṅgair bhūruhān mṛdukarair avalambya /
Kir, 9, 56.2 ādade mṛduvilokapalāśair utpalaiś caṣakavīciṣu kampaḥ //
Kir, 10, 49.1 acakamata sapallavāṃ dharitrīṃ mṛdusurabhiṃ virahayya puṣpaśayyām /
Kir, 10, 51.1 jahihi kaṭhinatāṃ prayaccha vācaṃ nanu karuṇāmṛdu mānasaṃ munīnām /
Kumārasaṃbhava
KumSaṃ, 5, 19.2 dhruvaṃ vapuḥ kāñcanapadmanirmitaṃ mṛdu prakṛtyā ca sasāram eva ca //
KumSaṃ, 6, 68.1 gām adhāsyat kathaṃ nāgo mṛṇālamṛdubhiḥ phaṇaiḥ /
Kāmasūtra
KāSū, 2, 1, 32.1 mṛdutvād upamṛdyatvān nisargāccaiva yoṣitaḥ /
KāSū, 2, 3, 21.1 samaṃ pīḍitam añcitaṃ mṛdu śeṣāṅgeṣu cumbanaṃ sthānaviśeṣayogāt /
KāSū, 2, 4, 8.1 anugatarāji samam ujjvalam amalinam avipāṭitaṃ vivardhiṣṇu mṛdusnigdhadarśanam iti nakhaguṇāḥ //
KāSū, 2, 5, 28.1 prakṛtyā mṛdvyo ratipriyā aśucirucayo nirācārāścāndhryaḥ //
KāSū, 2, 5, 33.1 mṛdubhāṣiṇyo 'nurāgavatyo mṛdvyaṅgyaśca gauḍyaḥ //
KāSū, 2, 5, 33.1 mṛdubhāṣiṇyo 'nurāgavatyo mṛdvyaṅgyaśca gauḍyaḥ //
KāSū, 2, 7, 33.1 tasmān mṛdutvaṃ caṇḍatvaṃ yuvatyā balam eva ca /
KāSū, 2, 8, 11.2 ā mṛdubhāvāt /
KāSū, 2, 9, 2.1 tatra strīrūpiṇī striyā veṣamālāpaṃ līlāṃ bhāvaṃ mṛdutvaṃ bhīrutvaṃ mugdhatām asahiṣṇutāṃ vrīḍāṃ cānukurvīta //
KāSū, 2, 10, 2.6 tatra madhuram idaṃ mṛdu viśadam iti ca vidaśya vidaśya tat tad upāharet /
KāSū, 3, 2, 2.1 tasminn etāṃ niśi vijane mṛdubhir upacārair upakrameta //
KāSū, 3, 2, 12.1 taddānaprasaṅgeṇa mṛdu viśadam akāhalam asyāścumbanam /
KāSū, 7, 2, 5.0 tāni suvarṇarajatatāmrakālāyasagajadantagavaladravyamayāṇi trāpuṣāṇi saisakāni ca mṛdūni śītavīryāṇi vṛṣyāṇi karmasahiṣṇūni bhavantīti bābhravīyā yogāḥ //
KāSū, 7, 2, 22.0 vṛttam ekato vṛttam udūkhalakaṃ kusumakaṃ kaṇṭakitaṃ kaṅkāsthigajaprahārikam aṣṭamaṇḍalikaṃ bhramarakaṃ śṛṅgāṭakam anyāni vopāyataḥ karmataśca bahukarmasahatā caiṣāṃ mṛdukarkaśatā yathā sātmyam iti naṣṭarāgapratyānayanam //
KāSū, 7, 2, 28.0 dāḍimatrapusabījāni vālukaṃ bṛhatīphalarasaśceti mṛdvagninā pakvena tailena parimardanaṃ pariṣeko vā //
Kāvyādarśa
KāvĀ, 1, 47.1 samaṃ bandheṣv aviṣamaṃ te mṛdusphuṭamadhyamāḥ /
KāvĀ, 1, 47.2 bandhā mṛdusphuṭonmiśravarṇavinyāsayonayaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 127.2 yadi satyaṃ mṛdūny eva kim akāṇḍe rujanti mām //
Kūrmapurāṇa
KūPur, 1, 7, 62.1 hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte /
KūPur, 2, 15, 22.2 anasūyī mṛdurdānto gṛhasthaḥ pretya vardhate //
Liṅgapurāṇa
LiPur, 1, 37, 29.2 ramāmṛdukarāmbhojasparśaraktapadāmbujam //
LiPur, 1, 65, 153.2 yantratantrasuvikhyāto lokaḥ sarvāśrayo mṛduḥ //
LiPur, 1, 70, 253.2 hiṃsrāhiṃsre mṛdukrūre dharmādharme nṛtānṛte //
LiPur, 1, 77, 31.2 saṃmārjanaṃ tu yaḥ kuryānmārjanyā mṛdusūkṣmayā //
LiPur, 1, 77, 65.2 savyāpasavyanyāyena mṛdugatyā śucirnaraḥ //
LiPur, 1, 86, 148.2 ṛjusvabhāvaḥ satataṃ svasthacitto mṛduḥ sadā //
LiPur, 1, 88, 90.1 mṛdustvamannamasmabhyametadastu hutaṃ tava /
Matsyapurāṇa
MPur, 11, 50.2 tanulomā sudaśanā mṛdugambhīrabhāṣiṇī //
MPur, 40, 2.3 mṛdurdānto dhṛtimānapramattaḥ svādhyāyaśīlaḥ sidhyati brahmacārī //
MPur, 145, 29.2 samyagvinītā mṛdavastānācāryānpracakṣate //
MPur, 154, 242.1 sahakāratarau dṛṣṭvā mṛdumārutanirdhutam /
MPur, 154, 452.1 tato haro himagirikandarākṛtiṃ sitaṃ kaśāmṛduhatibhiḥ pracodayat /
Nāradasmṛti
NāSmṛ, 2, 15/16, 5.1 tasyāpi dṛṣṭaṃ traividhyaṃ mṛdumadhyottamaṃ kramāt /
Nāṭyaśāstra
NāṭŚ, 6, 71.2 punarebhireva bhāvaiḥ kṛtakaṃ mṛduceṣṭitaiḥ kāryam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 51.0 athāyatanasaṃdhinaṃ deśaṃ divā parigṛhītasthāvarādidoṣavarjitatvena suparīkṣitaṃ saṃdhyāvasāne vastrāntādimṛdupavitreṇa vivecya bhasmanaiva śuciṃ kuryāt //
Suśrutasaṃhitā
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 11, 11.1 athetarastrividho mṛdurmadhyastīkṣṇaś ca /
Su, Sū., 11, 12.1 eṣa evāpratīvāpaḥ pakvaḥ saṃvyūhimo mṛduḥ //
Su, Sū., 11, 16.2 naivātitīkṣṇo na mṛduḥ śuklaḥ ślakṣṇo 'tha picchilaḥ /
Su, Sū., 15, 21.3 viviktaṃ mṛdu mṛtsnaṃ ca prāṇāyatanamuttamam //
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 18, 6.3 tatra raktapittaprasādakṛdālepaḥ pradeho vātaśleṣmapraśamanaḥ saṃdhānaḥ śodhano ropaṇaḥ śophavedanāpahaś ca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate niruddhālepanasaṃjñaḥ tenāsrāvasaṃnirodho mṛdutā pūtimāṃsāpakarṣaṇam anantardoṣatā vraṇaśuddhiś ca bhavati //
Su, Sū., 18, 20.1 tatra ghanāṃ kavalikāṃ dattvā vāmahastaparikṣepam ṛjum anāviddham asaṃkucitaṃ mṛdu paṭṭaṃ niveśya badhnīyāt /
Su, Sū., 18, 37.1 ghanāṃ kavalikāṃ dattvā mṛdu caivāpi paṭṭakam /
Su, Sū., 20, 29.1 uttaro mārutaḥ snigdho mṛdurmadhura eva ca /
Su, Sū., 22, 7.1 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni /
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 26, 10.3 śyāvaṃ piḍakācitaṃ śophavedanāvantaṃ muhurmuhuḥ śoṇitāsrāviṇaṃ budbudavadunnataṃ mṛdumāṃsaṃ ca vraṇaṃ jānīyāt saśalyo 'yam iti /
Su, Sū., 26, 16.2 prasannaṃ mṛduparyantaṃ nirāghaṭṭam anunnatam //
Su, Sū., 26, 21.1 svabhāvaśītā mṛdavo ye cānye 'pīdṛśā matāḥ /
Su, Sū., 27, 19.1 asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ā kaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇuded vāntaḥ /
Su, Sū., 29, 41.1 mṛduḥ śīto 'nukūlaś ca sugandhiścānilaḥ śubhaḥ /
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 35, 32.2 tatsādhyeṣu vikāreṣu mṛdvīṃ kuryāt kriyāṃ śanaiḥ //
Su, Sū., 35, 42.2 tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti //
Su, Sū., 35, 42.2 tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti //
Su, Sū., 36, 3.1 śvabhraśarkarāśmaviṣamavalmīkaśmaśānāghātanadevatāyatanasikatābhir anupahatāmanūṣarāmabhaṅgurāmadūrodakāṃ snigdhāṃ prarohavatīṃ mṛdvīṃ sthirāṃ samāṃ kṛṣṇāṃ gaurīṃ lohitāṃ vā bhūmimauṣadhārthaṃ parīkṣeta /
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 39, 11.3 tasmai dadyādbhiṣak prājño doṣapracyāvanaṃ mṛdu //
Su, Sū., 39, 12.1 cale doṣe mṛdau koṣṭhe nekṣetātra balaṃ nṛṇām /
Su, Sū., 39, 13.1 svayaṃ pravṛttadoṣasya mṛdukoṣṭhasya śodhanam /
Su, Sū., 40, 5.5 kecidaṣṭavidhamāhuḥ śītamuṣṇaṃ snigdhaṃ rūkṣaṃ viśadaṃ picchilaṃ mṛdu tīkṣṇaṃ ceti /
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 41, 4.2 śītastimitasnigdhamandagurusarasāndramṛdupicchilaṃ rasabahulamīṣatkaṣāyāmlalavaṇaṃ madhurarasaprāyamāpyaṃ tat snehanahlādanakledanabandhanaviṣyandanakaram iti /
Su, Sū., 41, 4.5 ślakṣṇasūkṣmamṛduvyavāyiviśadaviviktamavyaktarasaṃ śabdabahulamākāśīyaṃ tan mārdavaśauṣiryalāghavakaram iti //
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 44, 38.1 śuṣkāṇāṃ mṛdubhṛṣṭānāṃ teṣāṃ bhāgāstrayo matāḥ /
Su, Sū., 44, 86.1 āghrāyāvṛtya vā samyaṅmṛdukoṣṭho viricyate /
Su, Sū., 45, 48.2 madhuraṃ picchilaṃ śītaṃ snigdhaṃ ślakṣṇaṃ saraṃ mṛdu /
Su, Sū., 45, 96.1 ghṛtaṃ tu madhuraṃ saumyaṃ mṛduśītavīryam alpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam agnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaram āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca //
Su, Sū., 46, 10.2 mṛduḥ snigdhastridoṣaghnaḥ sthairyakṛdbalavardhanaḥ //
Su, Sū., 46, 104.1 gokarṇamāṃsaṃ madhuraṃ snigdhaṃ mṛdu kaphāvaham /
Su, Sū., 46, 412.2 śaktūnāmāśu jīryeta mṛdutvādavalehikā //
Su, Sū., 46, 518.1 dāhapākakarastīkṣṇaḥ srāvaṇo mṛduranyathā /
Su, Sū., 46, 521.2 sukhānubandhī sūkṣmaśca sugandho rocano mṛduḥ //
Su, Nid., 1, 45.2 pittāsṛgbhyām ugradāhau bhavetāmatyarthoṣṇau raktaśophau mṛdū ca //
Su, Nid., 10, 4.1 vātātmako 'sitamṛduḥ paruṣo 'ṅgamardasambhedatodapavanajvaraliṅgayuktaḥ /
Su, Nid., 11, 26.2 snigdho mṛduḥ pāṇḍuraniṣṭagandho medaḥkṛto nīrug athātikaṇḍūḥ //
Su, Nid., 11, 28.1 kṛcchrācchvasantaṃ mṛdusarvagātraṃ saṃvatsarātītamarocakārtam /
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 11.1 tatra vātajaṃ kharaṃ kṛṣṇaṃ paruṣamanimittānilarujaṃ parisphuṭati ca bahuśaḥ pittajaṃ tu pītāvabhāsamīṣanmṛdu jvaradāhaprāyaṃ ca śleṣmajaṃ tu śvetaṃ snigdhāvabhāsaṃ mandavedanaṃ bhārikaṃ mahāgranthikaṃ kaṇṭakair upacitaṃ ca //
Su, Nid., 16, 11.1 medasā ghṛtamaṇḍābhau kaṇḍūmantau sthirau mṛdū /
Su, Nid., 16, 14.2 durgandhīni sakṛṣṇāni prakledīni mṛdūni ca //
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 4, 30.1 sirāṇāṃ tu mṛduḥ pākaḥ snāyūnāṃ ca tataḥ kharaḥ /
Su, Śār., 4, 46.1 śayanāsanayānāni manojñāni mṛdūni ca /
Su, Śār., 5, 40.1 tāsāṃ bahalapelavasthūlāṇupṛthuvṛttahrasvadīrghasthiramṛduślakṣṇakarkaśabhāvāḥ saṃdhyasthisirāsnāyupracchādakā yathāpradeśaṃ svabhāvata eva bhavanti //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 8.1 prajanayiṣyamāṇāṃ kṛtamaṅgalasvastivācanāṃ kumāraparivṛtāṃ punnāmaphalahastāṃ svabhyaktām uṣṇodakapariṣiktām athaināṃ saṃbhṛtāṃ yavāgūm ā kaṇṭhāt pāyayet tataḥ kṛtopadhāne mṛduni vistīrṇe śayane sthitām ābhugnasakthīm uttānām aśaṅkanīyāścatasraḥ striyaḥ pariṇatavayasaḥ prajananakuśalāḥ kartitanakhāḥ paricareyuriti //
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 67.1 atha garbhiṇīṃ vyādhyutpattāvatyaye chardayenmadhurāmlenānnopahitenānulomayecca saṃśamanīyaṃ ca mṛdu vidadhyād annapānayoḥ aśnīyācca madhuraprāyaṃ garbhāviruddhaṃ ca garbhāviruddhāśca yathāyogaṃ vidadhīta mṛduprāyāḥ //
Su, Śār., 10, 67.1 atha garbhiṇīṃ vyādhyutpattāvatyaye chardayenmadhurāmlenānnopahitenānulomayecca saṃśamanīyaṃ ca mṛdu vidadhyād annapānayoḥ aśnīyācca madhuraprāyaṃ garbhāviruddhaṃ ca garbhāviruddhāśca yathāyogaṃ vidadhīta mṛduprāyāḥ //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 19.1 abhyaṅgastu doṣamālokyopayukto doṣopaśamaṃ mṛdutāṃ ca karoti //
Su, Cik., 1, 83.2 utsannamṛdumāṃsānāṃ vraṇānāmavasādanam //
Su, Cik., 1, 85.1 mṛdvī kriyā vidhātavyā śoṇitaṃ cāpi mokṣayet /
Su, Cik., 1, 86.1 mṛdutvamāśurohaṃ ca gāḍho bandhaḥ karoti hi /
Su, Cik., 1, 86.2 vraṇeṣu mṛdumāṃseṣu dāruṇīkaraṇaṃ hitam /
Su, Cik., 1, 116.2 ajantujagdhaṃ mṛdu ca patraṃ guṇavaducyate //
Su, Cik., 3, 62.1 ebhistadvipacettailaṃ śāstravinmṛdunāgninā /
Su, Cik., 4, 26.1 mṛdvī śayyāgnisaṃtāpo brahmacaryaṃ tathaiva ca /
Su, Cik., 5, 16.1 mṛdugaṇḍopadhānāni śayanāni sukhāni ca /
Su, Cik., 5, 16.2 vātarakte praśasyante mṛdusaṃvāhanāni ca //
Su, Cik., 5, 19.2 tatra prāgeva snehasvedopapannaṃ mṛdunā śodhanena saṃśodhyānuvāsyāsthāpya ca yathākālamākṣepakavidhānenopacaret vaiśeṣikaś cātra mastiṣkyaḥ śirobastiḥ aṇutailamabhyaṅgārthe sālvaṇam upanāhārthe balātailam anuvāsanārthe evamatandritastrīṃścaturo vā māsān kriyāpatham upaseveta //
Su, Cik., 6, 3.3 tatra acirakālajātānyalpadoṣaliṅgopadravāṇi bheṣajasādhyāni mṛduprasṛtāvagāḍhānyucchritāni kṣāreṇa karkaśasthirapṛthukaṭhinānyagninā tanumūlānyucchritāni kledavanti ca śastreṇa /
Su, Cik., 6, 5.1 tatra vātaśleṣmanimittānyagnikṣārābhyāṃ sādhayet kṣāreṇaiva mṛdunā pittaraktanimittāni //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 8, 26.1 mṛdubhūtaṃ viditvainamalpasrāvaruganvitam /
Su, Cik., 8, 28.1 tataḥ saṃśodhanair eva mṛdupūrvair viśodhayet /
Su, Cik., 8, 29.2 yadyanmṛdu ca tīkṣṇaṃ ca tattattasyāvacārayet //
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 12, 3.1 śarāvikādyā nava piḍakāḥ prāguktāḥ tāḥ prāṇavato 'lpāstvaṅmāṃsaprāptā mṛdvyo 'lparujaḥ kṣiprapākabhedinyaś ca sādhyāḥ //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 15, 20.1 evaṃ mṛdvī bhavedyonistacchūlaṃ copaśāmyati /
Su, Cik., 17, 46.2 śīghraṃ stano hi mṛdumāṃsatayopanaddhaḥ sarvaṃ prakotham upayātyavadīryate ca //
Su, Cik., 18, 32.1 svedopanāhā mṛdavastu kāryāḥ pittārbude kāyavirecanaṃ ca /
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 24, 8.2 ekaikaṃ gharṣayeddantaṃ mṛdunā kūrcakena ca //
Su, Cik., 24, 13.2 tanmalāpaharaṃ śastaṃ mṛdu ślakṣṇaṃ daśāṅgulam //
Su, Cik., 24, 71.1 pādatvaṅmṛdukārī ca pādābhyaṅgaḥ sadā hitaḥ /
Su, Cik., 25, 28.1 mṛdvyaḥ puṣṭāḥ samāḥ snigdhā jāyante bhūṣaṇakṣamāḥ /
Su, Cik., 29, 12.17 tato 'smai dadyācchālyodanaṃ mṛdūbhayakālaṃ payasā tato 'sya nakhā jāyante vidrumendragopakataruṇādityaprakāśāḥ sthirāḥ snigdhā lakṣaṇasampannāḥ keśāś ca sūkṣmā jāyante tvak ca nīlotpalātasīpuṣpavaidūryaprakāśā /
Su, Cik., 30, 12.2 sakṣīrāṃ romaśāṃ mṛdvīṃ rasenekṣurasopamām //
Su, Cik., 31, 11.2 sa tu trividhas tadyathā mṛduḥ madhyamaḥ khara iti /
Su, Cik., 31, 11.3 tatra snehauṣadhivivekamātraṃ yatra bheṣajaṃ sa mṛduriti madhūcchiṣṭam iva viśadam avilepi yatra bheṣajaṃ sa madhyamaḥ kṛṣṇamavasannamīṣadviśadaṃ cikkaṇaṃ ca yatra bheṣajaṃ sa khara iti ata ūrdhvaṃ dagdhasneho bhavati taṃ punaḥ sādhu sādhayet /
Su, Cik., 31, 11.4 tatra pānābhyavahārayor mṛduḥ nasyābhyaṅgayor madhyamaḥ bastikarṇapūraṇayostu khara iti //
Su, Cik., 31, 45.1 balahīneṣu vṛddheṣu mṛdvagnistrīhatātmasu /
Su, Cik., 31, 53.1 susnigdhā tvagviṭśaithilyaṃ dīpto 'gnirmṛdugātratā /
Su, Cik., 32, 26.3 mṛdūn svedān prayuñjīta tathā hṛnmuṣkadṛṣṭiṣu //
Su, Cik., 33, 21.1 tatra mṛduḥ krūro madhyama iti trividhaḥ koṣṭho bhavati /
Su, Cik., 33, 21.2 tatra bahupitto mṛduḥ sa dugdhenāpi viricyate bahuvātaśleṣmā krūraḥ sa durvirecyaḥ samadoṣo madhyamaḥ sa sādhāraṇa iti /
Su, Cik., 33, 21.3 tatra mṛdau mātrā mṛdvī tīkṣṇā krūre madhye madhyā kartavyeti /
Su, Cik., 33, 21.3 tatra mṛdau mātrā mṛdvī tīkṣṇā krūre madhye madhyā kartavyeti /
Su, Cik., 33, 35.1 mṛdukoṣṭhasya dīptāgneratitīkṣṇaṃ virecanam /
Su, Cik., 33, 44.1 prāgapītaṃ naraṃ śodhyaṃ pāyayetauṣadhaṃ mṛdu /
Su, Cik., 34, 4.1 tatra bubhukṣāpīḍitasyātitīkṣṇāgner mṛdukoṣṭhasya cāvatiṣṭhamānaṃ durvamasya vā guṇasāmānyabhāvād vamanam adho gacchati tatrepsitānavāptirdoṣotkleśaśca tamāśu snehayitvā bhūyastīkṣṇatarair vāmayet //
Su, Cik., 34, 11.1 snigdhasvinnasyātimātram atimṛdukoṣṭhasya vātitīkṣṇam adhikaṃ vā dattamauṣadhamatiyogaṃ kuryāt /
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 34, 17.1 krūrakoṣṭhasyātiprabhūtadoṣasya mṛdvauṣadhamavacāritaṃ samutkliśya doṣānna niḥśeṣān apaharati tataste doṣāḥ parisrāvamāpādayanti tatra daurbalyodaraviṣṭambhārucigātrasadanāni bhavanti savedanau cāsya pittaśleṣmāṇau parisravatas taṃ parisrāvamityācakṣate tamajakarṇadhavatiniśapalāśabalākaṣāyair madhusaṃyuktair āsthāpayet upaśāntadoṣaṃ snigdhaṃ ca bhūyaḥ saṃśodhayet //
Su, Cik., 35, 10.1 mṛdurbastiḥ prayoktavyo viśeṣādbālavṛddhayoḥ /
Su, Cik., 35, 13.1 bastayaśca bandhyā mṛdavo nātibahalā dṛḍhāḥ pramāṇavanto gomahiṣavarāhājorabhrāṇām //
Su, Cik., 35, 15.2 mṛdvanuddhatahīnaṃ ca muhuḥ snehavimarditam //
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 36, 19.2 mṛduśītāvubhau vātavibandhādhmānakārakau //
Su, Cik., 36, 44.2 bastiraṅgagrahaṃ kuryādrūkṣo mṛdvalpabheṣajaḥ //
Su, Cik., 37, 93.2 śīto mṛduśca nābhyeti tato mandaṃ pravāhate //
Su, Cik., 37, 108.1 tasyālābhe dṛteḥ pādo mṛducarma tato 'pi vā /
Su, Cik., 37, 115.1 samyak prapīḍayedyoniṃ dadyāt sumṛdupīḍitam /
Su, Cik., 38, 90.2 madhyamaṃ madhyasattvasya viparītasya vai mṛdum //
Su, Cik., 38, 117.2 mṛdukoṣṭhāśca ye teṣāṃ vidheyā mādhutailikāḥ //
Su, Cik., 38, 118.1 mṛdutvāt pādahīnatvādakṛtsnavidhisevanāt /
Su, Cik., 39, 11.1 trīnaṃśān vitaredbhoktumāturāyaudanaṃ mṛdu /
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Su, Ka., 5, 4.1 plotacarmāntavalkānāṃ mṛdunānyatamena vai /
Su, Ka., 5, 31.1 viṣārtānāṃ yathoddiṣṭaṃ vidhānaṃ śasyate mṛdu /
Su, Ka., 8, 99.2 mahānto mṛdavaḥ śophā raktāḥ śyāvāścalāstathā //
Su, Utt., 3, 15.2 mṛdvī mandarujā sūkṣmā jñeyā sāñjananāmikā //
Su, Utt., 3, 18.1 mṛdvalpavedanaṃ tāmraṃ yadvartma samam eva ca /
Su, Utt., 3, 26.1 chinnāśchinnā vivardhante vartmasthā mṛdavo 'ṅkurāḥ /
Su, Utt., 4, 5.1 śuklākhyaṃ mṛdu kathayanti śuklabhāge saśvetaṃ samamiha vardhate cireṇa /
Su, Utt., 4, 6.1 vistīrṇaṃ mṛdu bahalaṃ yakṛtprakāśaṃ śyāvaṃ vā tad adhikamāṃsajārma vidyāt /
Su, Utt., 12, 8.1 rujāyāṃ cāpyatibhṛśaṃ svedāśca mṛdavo hitāḥ /
Su, Utt., 17, 88.2 mṛdubhṛṣṭaistilair vāpi siddhārthakasamāyutaiḥ //
Su, Utt., 18, 80.2 tatra doṣaharaṃ rūkṣaṃ bheṣajaṃ śasyate mṛdu //
Su, Utt., 24, 24.3 jayedviditvā mṛdutāṃ gateṣu prāglakṣaṇeṣūktamathādiśecca //
Su, Utt., 39, 98.2 mṛdu pracchardanaṃ tadvatkaphajeṣu vidhīyate //
Su, Utt., 39, 115.1 mṛdau jvare laghau dehe pracaleṣu maleṣu ca /
Su, Utt., 40, 60.2 mṛdubhir dīpanaistiktair dravyaiḥ syādāmapācanam //
Su, Utt., 40, 135.1 khādedvipācya seveta mṛdvannaṃ śakṛtaḥ kṣaye /
Su, Utt., 40, 165.2 mṛdavo bahudoṣā vā karmadoṣodbhavāstu te //
Su, Utt., 41, 33.1 snigdhasya mṛdu kartavyamūrdhvaṃ cādhaśca śodhanam /
Su, Utt., 42, 142.1 atimātraṃ yadā bhuktaṃ pāvake mṛdutāṃ gate /
Su, Utt., 47, 43.1 pañcendriyārthaviṣayā mṛdupānayogā hṛdyāḥ sukhāśca manasaḥ satataṃ niṣevyāḥ /
Su, Utt., 51, 15.2 mṛdu prāṇavatāṃ śreṣṭhaṃ śvāsināmādiśanti hi //
Su, Utt., 57, 13.1 āsthāpanaṃ vidhivadatra virecanaṃ ca kuryānmṛdūni śirasaśca virecanāni /
Su, Utt., 62, 34.3 mṛdupūrvāṃ made 'pyevaṃ kriyāṃ mṛdvīṃ prayojayet //
Su, Utt., 62, 34.3 mṛdupūrvāṃ made 'pyevaṃ kriyāṃ mṛdvīṃ prayojayet //
Su, Utt., 62, 35.2 viṣaje mṛdupūrvāṃ ca viṣaghnīṃ kārayet kriyām //
Su, Utt., 64, 51.1 harmyamadhye nivāte ca bhajecchayyāṃ mṛdūttarām /
Su, Utt., 64, 67.2 tadbālavṛddhavanitāmṛdavastu pītvā glāniṃ parāṃ samupayānti balakṣayaṃ ca //
Tantrākhyāyikā
TAkhy, 1, 215.1 sa tu tac chayanam atisūkṣmottaracchadam ubhayopadhānaṃ jāhnavīpulinavipulaṃ paramamṛdu surabhi ca dṛṣṭvā paraṃ paritoṣam upagataḥ //
TAkhy, 1, 231.1 kiṃtu naivākāle na cātimṛdubhāge tvayāsya prahartavyam iti //
TAkhy, 1, 236.1 madhupānaśramāgatanidrasya rativilāsanirbharasuptasya ca śanair mṛdutayā bhavatā vicāraṇīyam //
TAkhy, 1, 616.1 vṛṣyaṃ svādu mṛdu ca lohaṃ katham ākhavo na bhakṣayiṣyanti iti pratipannavāk //
Viṣṇupurāṇa
ViPur, 1, 5, 61.1 hiṃsrāhiṃsre mṛdukrūre dharmādharmāv ṛtānṛte /
ViPur, 3, 18, 16.2 anyānāhāsurāngatvā mṛdvalpamadhurākṣaram //
ViPur, 4, 2, 68.2 mano'nukūlabhakṣyabhojyānulepanavastrabhūṣaṇādibhogopabhogā mṛdūni śayanāni sarvasaṃpatsamavetam etad gārhasthyam /
ViPur, 4, 12, 31.1 yas te janiṣyaty ātmajas tasyeyam anāgatasyaiva bhāryā nirūpitety ākarṇyodbhūtamṛduhāsā tathety āha //
Viṣṇusmṛti
ViSmṛ, 12, 4.1 tatsamakālaṃ ca nātikrūramṛdunā dhanuṣā puruṣo 'paraḥ śarakṣepaṃ kuryāt //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 20.1, 2.1 te khalu nava yogino mṛdumadhyādhimātropāyā bhavanti /
YSBhā zu YS, 1, 20.1, 2.2 tadyathā mṛdūpāyo madhyopāyo 'dhimātropāya iti /
YSBhā zu YS, 1, 20.1, 2.3 tatra mṛdūpāyo 'pi trividhaḥ /
YSBhā zu YS, 1, 20.1, 2.4 mṛdusaṃvego madhyasaṃvegas tīvrasaṃvega iti /
YSBhā zu YS, 1, 22.1, 1.1 mṛdutīvro madhyatīvro 'dhimātratīvra iti tato 'pi viśeṣaḥ /
YSBhā zu YS, 1, 22.1, 1.2 tadviśeṣān mṛdutīvrasaṃvegasyāsannas tato madhyatīvrasaṃvegasyāsannataras tasmād adhimātratīvrasaṃvegasyādhimātropāyasyāsannatamaḥ samādhilābhaḥ samādhiphalaṃ ceti /
YSBhā zu YS, 2, 34.1, 4.1 lobhakrodhamohāḥ punas trividhā mṛdumadhyādhimātrā iti //
YSBhā zu YS, 2, 34.1, 6.1 mṛdumadhyādhimātrāḥ punas trividhāḥ //
YSBhā zu YS, 2, 34.1, 7.1 mṛdumṛdur madhyamṛdus tīvramṛdur iti //
YSBhā zu YS, 2, 34.1, 7.1 mṛdumṛdur madhyamṛdus tīvramṛdur iti //
YSBhā zu YS, 2, 34.1, 7.1 mṛdumṛdur madhyamṛdus tīvramṛdur iti //
YSBhā zu YS, 2, 34.1, 7.1 mṛdumṛdur madhyamṛdus tīvramṛdur iti //
YSBhā zu YS, 2, 34.1, 8.1 tathā mṛdumadhyo madhyamadhyas tīvramadhya iti //
YSBhā zu YS, 2, 34.1, 9.1 tathā mṛdutīvro madhyatīvro 'dhimātratīvra iti //
YSBhā zu YS, 2, 50.1, 7.1 saṃkhyābhiḥ paridṛṣṭā etāvadbhiḥ śvāsapraśvāsaiḥ prathama udghātas tadvan nigṛhītasyaitāvadbhir dvitīya udghāta evaṃ tṛtīyaḥ evaṃ mṛdur evaṃ madhya evaṃ tīvra iti saṃkhyāparidṛṣṭaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 7.1 kṛtodakān samuttīrṇān mṛduśādvalasaṃsthitān /
YāSmṛ, 3, 169.1 ye 'nekarūpāś cādhastād raśmayo 'sya mṛduprabhāḥ /
Śatakatraya
ŚTr, 3, 28.2 mṛdusparśā śayyā sulalitalatāpallavamayī sahante santāpaṃ tad api dhanināṃ dvāri kṛpaṇāḥ //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 23.1 kuvalayadalanīlair unnatais toyanamrair mṛdupavanavidhūtair mandamandaṃ caladbhiḥ /
ṚtuS, Caturthaḥ sargaḥ, 15.2 srastāṃsadeśalalitākulakeśapāśā nidrāṃ prayāti mṛdusūryakarābhitaptā //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 19.1 mattadvirephaparicumbitacārupuṣpā mandānilākulitanamramṛdupravālāḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 30.1 rucirakanakakāntīn muñcataḥ puṣparāśīnmṛdupavanavidhūtānpuṣpitāṃścūtavṛkṣān /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 9.1 skhalitagatir akasmāt trastakarṇo 'tidīnaḥ śvasati mṛdu sudīrghaṃ nyastahastaḥ pṛthivyām /
Ṭikanikayātrā, 9, 18.1 mṛdur anukūlaḥ snigdhapavanaḥ tadvad vīnāś ca śasyante /
Ṭikanikayātrā, 9, 35.1 śubhā mṛgapatatriṇo mṛdusamīraṇo dahlādakṛta grahāḥ sthūṭāmarīcayo dvigatareṇudindalaḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 13.1, 5.0 suśrutastu gurulaghū vihāya viśadapicchilau paṭhati kecid aṣṭavidham āhur uṣṇaṃ śītaṃ snigdhaṃ rūkṣaṃ viśadaṃ picchilaṃ mṛdu tīkṣṇaṃ ceti //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 12.0 vipāke'pi sthiratvasya prabhāve'pi śaktyutkarṣasya mṛdukaṭhinādāv api vyavahāramukhyatvasya raseṣv api bahvagragrahaṇasya darśanāt caturṇām upādānam //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 8.2 madhyamā mṛdukoṣṭhaiśca snehanī syātsukhena sā //
Bhāgavatapurāṇa
BhāgPur, 2, 10, 23.1 vastuno mṛdukāṭhinyalaghugurvoṣṇaśītatām /
BhāgPur, 3, 4, 22.2 mṛdu tīvraṃ tapo dīrghaṃ tepāte lokabhāvanau //
BhāgPur, 3, 26, 36.1 mṛdutvaṃ kaṭhinatvaṃ ca śaityam uṣṇatvam eva ca /
BhāgPur, 11, 11, 29.1 kāmair ahatadhīr dānto mṛduḥ śucir akiñcanaḥ /
Bhāratamañjarī
BhāMañj, 5, 25.1 mṛdavaḥ suhṛdāmagre māninīpraṇaye natāḥ /
BhāMañj, 13, 268.1 mṛduṃ bālam ivādhairyaṃ vinodarasikaṃ sadā /
BhāMañj, 13, 407.1 asaumyāḥ saumyacaritā mṛdavaḥ krūrakāriṇaḥ /
BhāMañj, 13, 977.1 laghudaṇḍāḥ purābhūvanmṛdavo 'lpadruho janāḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 111.1 bhedanaṃ picchilaṃ svādu kuṣṭhavātāsrajinmṛdu /
DhanvNigh, Candanādivarga, 154.1 katakasya phalaṃ tiktaṃ cakṣuṣyaṃ śītalaṃ mṛdu /
Garuḍapurāṇa
GarPur, 1, 63, 1.3 asvedinau mṛdutalau kamalodarasannibhau //
GarPur, 1, 64, 15.1 asvedinau mṛdutalau praśastau caraṇau striyāḥ /
GarPur, 1, 65, 2.1 asvedinau mṛdutalau kamalodarasannibhau /
GarPur, 1, 65, 6.1 mṛduromā samā jaṅghā tathā karikaraprabhā /
GarPur, 1, 65, 29.2 mṛdubhiḥ susamaiścaiva dakṣiṇāvartaromabhiḥ //
GarPur, 1, 65, 59.2 sampūrṇaṃ bhogināṃ kāntaṃ śmaśru snigdhaṃ śubhaṃ mṛdu //
GarPur, 1, 65, 84.1 abhinnāgraiśca mṛdubhirna cātibahubhirnṛpāḥ /
GarPur, 1, 65, 93.2 asvedinau mṛdutalau matsyāṅkuśaghvajāñcitau //
GarPur, 1, 65, 99.1 kaṭhinau romaśā śastā mṛdugrīvā ca kambubhā /
GarPur, 1, 65, 103.1 sumāṃsalaṃ karṇayugmaṃ samaṃ mṛdu samāhitam /
GarPur, 1, 65, 103.2 snigdhā nīlāśca mṛdavo mūrdhajāḥ kuñcitāḥ kacāḥ //
GarPur, 1, 69, 35.2 ghṛṣṭaṃ tato mṛdutanūkṛtapiṇḍamūlaiḥ kuryādyatheṣṭamanu mauktikamāśu viddham //
GarPur, 1, 73, 13.2 snehaprabhedo laghutā mṛdutvaṃ vijātiliṅgaṃ khalu sārvajanyam //
GarPur, 1, 112, 18.1 śūratvayuktā mṛdumandavākyā jitendriyāḥ satyaparākramāśca /
GarPur, 1, 114, 49.1 nātyantaṃ mṛdunā bhāvyaṃ nātyantaṃ krūrakarmaṇā /
GarPur, 1, 114, 49.2 mṛdunaiva mṛduṃ hanti dāruṇenaiva dāruṇam //
GarPur, 1, 114, 49.2 mṛdunaiva mṛduṃ hanti dāruṇenaiva dāruṇam //
GarPur, 1, 114, 50.1 nātyantaṃ saralairbhāvyaṃ nātyantaṃ mṛdunā tathā /
GarPur, 1, 156, 35.2 tanvagrasrāviṇo visrās tanavo mṛdavaḥ ślathāḥ //
GarPur, 1, 156, 57.1 gaṇḍūpadasya rūpāṇi picchilāni mṛdūni ca /
GarPur, 1, 160, 27.2 alobhaḥ pūrṇadhṛtimānkṣobhaṃ yāti saranmṛdu //
GarPur, 1, 161, 18.1 dhūmāyate mṛdusparśaṃ kṣaiprapākaṃ pradūyate /
GarPur, 1, 161, 40.1 toyapūrṇānmṛdusparśātsadṛśakṣobhavepathu /
GarPur, 1, 162, 19.2 vātapitte bhramastṛṣṇā strīṣu harṣo mṛdujvaraḥ //
GarPur, 1, 162, 34.2 sābhilāṣī śakṛdbhedo gandhaḥ sparśasaho mṛduḥ //
GarPur, 1, 162, 40.1 mṛduścalo 'valambī ca śīghro dāharujākaraḥ /
GarPur, 1, 166, 32.2 tato 'sya kurute mṛdvīṃ vākśaktiṃ stabdhanetratām //
GarPur, 1, 167, 34.3 calalagrano mṛduḥ śītaḥ śotho gātreṣu rocakaḥ //
GarPur, 1, 168, 51.3 kharo 'bhyaṅge mṛdurnasye pāko 'pi samprakalpayet //
Gītagovinda
GītGov, 2, 21.2 mṛdumadhurasmitabhāṣitayā śithilīkṛtajaghanadukūlam //
GītGov, 5, 15.1 nāmasametam kṛtasaṅketam vādayate mṛduveṇum /
GītGov, 7, 44.1 jitabisaśakale mṛdubhujayugale karatalanalinīdale /
Hitopadeśa
Hitop, 2, 88.2 tṛṇāni nonmūlayati prabhañjano mṛdūni nīcaiḥ praṇatāni sarvataḥ /
Hitop, 3, 10.13 ity uktvā sarve māṃ cañcubhir hatvā sakopā ūcuḥ paśya re mūrkha sa haṃsas tava rājā sarvathā mṛduḥ /
Hitop, 3, 10.15 yata ekāntamṛduḥ karatalastham apy arthaṃ rakṣitum akṣamaḥ /
Kathāsaritsāgara
KSS, 1, 5, 5.2 uddhṛtaḥ śakaṭālo 'tha mṛdavo hi dvijātayaḥ //
KSS, 3, 5, 89.1 itthaṃ tasmiñjite prācīṃ śamayan namayan mṛdūn /
KSS, 4, 3, 70.2 ujhitair aṅkitaṃ mṛdvoḥ padayośchattracāmaraiḥ //
KSS, 5, 2, 7.1 tasyāṃ ca mārutādhūtamṛdupādapapallavaiḥ /
KSS, 5, 3, 256.2 sā bindurekhā bhūyastaṃ babhāṣe mṛdubhāṣiṇī //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 118.1 āragvadho guruḥ svāduḥ śītalomṛdurecanaḥ /
Mukundamālā
MukMā, 1, 5.2 ramyā rāmā mṛdutanulatā nandane nāpi rantuṃ bhāve bhāve hṛdayabhavane bhāvaye 'haṃ bhavantam //
Narmamālā
KṣNarm, 1, 48.1 atasīkusumacchāyaṃ mṛdusparśāṅgarakṣikam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 12.3, 3.0 raktasya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena nidānasthāne harṣaśokadainyakāmalobhādaya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena dhātugrahaṇaṃ vakṣyate //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 6.2 tretāyugaṃ taddhi na maithilī sā rāmasya rāgapadavī mṛdu cāsya cetaḥ /
NŚVi zu NāṭŚ, 6, 72.2, 41.0 kiṃtu mṛduceṣṭitaiḥ yatas tatkṛtakam //
NŚVi zu NāṭŚ, 6, 72.2, 44.0 darśayitvā kimiti mṛdūn gātrakampanādīn pradarśayati //
NŚVi zu NāṭŚ, 6, 72.2, 49.0 mṛduceṣṭitatayā cādhamaprakṛtimenaṃ gaṇayati //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 473.3 tanulomakeśadaśanāṃ mṛdvaṅgīmudvahet striyam //
Rasahṛdayatantra
RHT, 2, 3.2 sūtasya kāñjikena tridinaṃ mṛduvahninā svedaḥ //
RHT, 5, 56.1 mṛdvagninā supakvaṃ dagdhaṃ yāvanna bhavetpiṇḍam /
RHT, 7, 5.2 dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ //
RHT, 10, 9.1 raktaṃ mṛdu nāgasamaṃ satvaṃ yasmāddhi mākṣikātpatitam /
RHT, 10, 9.2 gandhāśmano'pi tadvatkāryaṃ yatnena mṛdubhāvam //
RHT, 18, 16.1 nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatāṃ ca raviḥ /
Rasamañjarī
RMañj, 2, 48.1 mṛdvagninā drute tasmiñchuddhaṃ sūtapalatrayam /
RMañj, 3, 81.1 sindūrābhaṃ bhaved yāvat tāvanmṛdvagninā pacet /
RMañj, 6, 145.2 lohapātre ghṛtābhyakte yāmaṃ mṛdvagninā pacet //
RMañj, 6, 174.0 gandhakād dviguṇaṃ sūtaṃ śuddhaṃ mṛdvagninā kṣaṇam //
RMañj, 6, 193.2 tadalpaghṛṣṭaṃ mṛdumārkaveṇa saṃmardayed asya ca vallayugmam //
RMañj, 6, 329.1 mṛdvagninā pacetsarvaṃ sthālyāṃ yāvatsupiṇḍitam /
RMañj, 8, 4.2 pramāṇaṃ madhyamaṃ sārdhaṃ dviguṇaṃ ca mṛdau bhavet //
Rasaprakāśasudhākara
RPSudh, 3, 4.1 niyatayāmacatuṣṭayavahninā mṛdu samaṃ rasamatra vipācayet /
RPSudh, 3, 23.1 mṛdumṛdā racitā masṛṇeṣṭikā upari gartavareṇa ca saṃyutā /
RPSudh, 3, 36.1 mṛdumṛdā parikalpitamūṣikāṃ rasamitāṅgulikāṃ bhuvi saṃnyaset /
RPSudh, 4, 106.1 pītābhā mṛdu cedgurvī sārāṅgī hemavarṇikā /
RPSudh, 10, 22.2 anayā kharparādīnāṃ mṛdūnāṃ sattvam āharet //
RPSudh, 10, 37.3 pātālakoṣṭhikā sā tu mṛdusattvasya pātanī //
RPSudh, 10, 40.2 tiryakpradhamanākhyā ca mṛdusatvasya pātanī //
RPSudh, 10, 52.2 yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane //
RPSudh, 12, 10.1 supācitaṃ vai mṛduvahninā tathā darvīpralepo'pi hi jāyate yathā /
RPSudh, 12, 19.2 dattvā mṛdvagninā sādhyaṃ siddhasarpirnidhāpayet //
Rasaratnasamuccaya
RRS, 2, 36.2 mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam //
RRS, 2, 83.3 mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulbanibhaṃ mṛdu //
RRS, 2, 86.1 vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /
RRS, 4, 24.1 puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu /
RRS, 4, 50.2 mṛdu madhye lasajjyotiḥ saptadhā nīlamuttamam //
RRS, 5, 25.1 ghanaṃ svacchaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu /
RRS, 5, 195.1 gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā /
RRS, 5, 205.1 tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam /
RRS, 6, 33.2 cumbanāliṅgasparśakomalā mṛdubhāṣiṇī //
RRS, 8, 41.2 mṛdu kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate //
RRS, 9, 30.1 karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit /
RRS, 9, 31.2 aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet //
RRS, 10, 24.2 anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet //
RRS, 10, 42.2 pātālakoṣṭhikā hy eṣā mṛdūnāṃ sattvapātinī /
RRS, 10, 46.3 tiryakpradhamanāsyā ca mṛdudravyaviśodhinī //
RRS, 10, 63.2 yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //
RRS, 11, 18.0 śuddhaḥ sa mṛdvagnisaho mūrchito vyādhināśanaḥ //
RRS, 12, 34.2 vahnau pacenmṛduni pātraśiraḥsthaśālīvaivarṇyamātram avadhiṃ pravidhāya dhīmān //
RRS, 13, 70.2 cūrṇaṃ dattvā paceccullyā yāmāṣṭa mṛduvahninā /
RRS, 14, 84.2 drāvayed badarāṅgārair mṛdubhiścātha nikṣipet //
RRS, 14, 88.1 pūrvavadbadarāṅgārair mṛdubhir drāvayecchanaiḥ /
RRS, 15, 8.1 mṛdvagninā pacetsthālyāṃ sarvaṃ yāvatsupiṇḍitam /
RRS, 15, 21.2 mṛdvagninā pacetsarvaṃ cūrṇaśeṣaṃ yathā bhavet //
RRS, 15, 81.1 kusumbhamṛdupatrāṇi kāñjikenaiva pācayet /
RRS, 16, 131.1 cullyāṃ niveśya yatnena jvālayenmṛduvahninā /
Rasaratnākara
RRĀ, R.kh., 3, 21.2 mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet //
RRĀ, R.kh., 3, 29.2 dviguṇairgandhatailaiśca pacenmṛdvagninā śanaiḥ //
RRĀ, R.kh., 6, 41.2 ekīkṛtya lauhapātre pācayenmṛduvahninā //
RRĀ, R.kh., 7, 14.2 daśāṃśaṃ ṭaṅkaṇaṃ dadyātpācyaṃ mṛdvagninā tataḥ //
RRĀ, R.kh., 9, 55.2 mṛdvagninā pacettāvad yāvajjīryati gandhakam //
RRĀ, R.kh., 10, 61.4 jatvābhaṃ mṛdu mṛtsnābhaṃ yanmalaṃ tacchilājatu //
RRĀ, Ras.kh., 2, 26.2 sarvaṃ pūrvarase kṣiptvā mṛdvagnau cālayat pacet //
RRĀ, Ras.kh., 5, 20.1 sarvaṃ caturguṇe taile pācayenmṛduvahninā /
RRĀ, V.kh., 1, 45.2 cumbanāliṅganasparśakomalā mṛdubhāṣiṇī //
RRĀ, V.kh., 3, 48.2 jānumadhyasthitaṃ yāmaṃ tadvajraṃ mṛdutāṃ vrajet //
RRĀ, V.kh., 3, 53.2 dinaṃ vā dhārayet kakṣe mṛdurbhavati niścitam //
RRĀ, V.kh., 3, 55.3 taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet //
RRĀ, V.kh., 3, 58.2 veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet //
RRĀ, V.kh., 3, 74.2 toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam //
RRĀ, V.kh., 4, 31.1 nidhāya tāmrakhalve tu tadadho'gniṃ mṛduṃ kṣipet /
RRĀ, V.kh., 6, 44.1 sarvaṃ snigdhaghaṭe ruddhvā pācayenmṛduvahninā /
RRĀ, V.kh., 6, 105.1 dattvā nirudhya mūṣāyāṃ svedayenmṛduvahninā /
RRĀ, V.kh., 7, 20.1 mṛdunā svedayetpaścātsamuddhṛtyātha lepayet /
RRĀ, V.kh., 7, 73.2 gostanākāramūṣāyāṃ kṣiptvā mṛdvagninā pacet /
RRĀ, V.kh., 8, 136.2 ityevaṃ tu tridhā kuryād atyantaṃ mṛdutāṃ vrajet //
RRĀ, V.kh., 8, 137.2 taccūrṇavāpamātreṇa atyantaṃ mṛdutāṃ vrajet //
RRĀ, V.kh., 9, 48.1 vālukābhāṇḍamadhye tu cullyāṃ mṛdvagninā pacet /
RRĀ, V.kh., 9, 110.1 mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ /
RRĀ, V.kh., 10, 73.2 vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake //
RRĀ, V.kh., 12, 81.1 mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt /
RRĀ, V.kh., 13, 18.0 mṛduśubhraṃ bhavetsattvaṃ saptavāraṃ niṣecayet //
RRĀ, V.kh., 13, 21.2 kṛtvādāya mṛdu sākṣānnirmalaṃ yojayedadhaḥ //
RRĀ, V.kh., 13, 32.2 mṛdvagninā pacedyāmaṃ yāvadbhavati golakam /
RRĀ, V.kh., 13, 39.1 śuṣkāṃ tāṃ vālukāyaṃtre śanairmṛdvagninā pacet /
RRĀ, V.kh., 15, 97.2 dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā //
RRĀ, V.kh., 15, 98.2 taṃ gaṃdhakaṃ snigdhabhāṇḍe drāvya mṛdvagninā kṣipet //
RRĀ, V.kh., 15, 99.2 ṣaḍguṇaṃ jārayedevaṃ gaṃdhakaṃ mṛduvahninā //
RRĀ, V.kh., 16, 39.1 svedayenmṛdupākena samuddhṛtyātha mardayet /
RRĀ, V.kh., 16, 108.2 pacejjīrṇaṃ bhavedyāvattatraiva mṛduvahninā //
RRĀ, V.kh., 19, 3.1 mṛdvagninā pādaśeṣaṃ jātaṃ yāvacca tasya vai /
RRĀ, V.kh., 19, 41.2 ubhau kṣiptvā lohapātre kṣaṇaṃ mṛdvagninā pacet //
RRĀ, V.kh., 19, 44.2 vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā //
RRĀ, V.kh., 19, 78.1 pūrvapakve tu pādāṃśaṃ punarmṛdvagninā pacet /
RRĀ, V.kh., 19, 82.2 mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam //
RRĀ, V.kh., 19, 84.2 pacenmṛdvagninā tāvadyāvatphenaṃ nivartate //
RRĀ, V.kh., 19, 99.1 mṛdvagnau pācayettāvadyāvad āraktatāṃ gatam /
RRĀ, V.kh., 20, 1.1 sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā /
RRĀ, V.kh., 20, 92.2 loṇavatsphuṭito dhāturmṛduḥ syāt sikthako yathā //
RRĀ, V.kh., 20, 111.2 mṛdutvaṃ yāti no citraṃ sūtrayogyaṃ na saṃśayaḥ //
RRĀ, V.kh., 20, 112.2 loṇavatsphuṭito dhāturmṛduḥ syāt sikthakopamaḥ //
RRĀ, V.kh., 20, 114.1 trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet /
RRĀ, V.kh., 20, 114.2 svarṇaṃ vā yadi vā raupyaṃ mṛdu syātpatrayogyakam //
Rasendracintāmaṇi
RCint, 3, 73.4 tulyaṃ ca kharparaṃ tatra śanairmṛdvagninā pacet //
RCint, 4, 33.1 ekīkṛtya lohapātre pācayenmṛdunāgninā /
RCint, 7, 15.2 karkoṭābhaṃ tu karkoṭaṃ kharaṃ bāhye'ntare mṛdu //
RCint, 7, 86.2 mudritastāmrapātreṇa liptaḥ syād dhmāpito mṛduḥ //
RCint, 7, 105.2 sindūrābhaṃ bhavedyāvat tāvanmṛdvagninā pacet /
RCint, 8, 20.1 palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya /
RCint, 8, 74.2 mṛdumadhyādibhedena gṛhṇīyātpākamanyataḥ //
RCint, 8, 129.2 galati yathāyathamagre tathaiva mṛdu vardhayennipuṇaḥ //
RCint, 8, 146.2 tadayaḥ pacedacapalaḥ kāṣṭhendhanena vahṇinā mṛdunā //
RCint, 8, 148.1 mṛdumadhyakharabhāvaiḥ pākas trividho 'tra vakṣyate puṃsām /
RCint, 8, 149.1 abhyaktadarvilauhaṃ sukhaduḥkhaskhalanayogi mṛdu madhyam /
RCint, 8, 150.2 mṛdu madhyam ardhacūrṇaṃ sikatāpuñjopamaṃ tu kharam //
RCint, 8, 218.2 jatvābhaṃ mṛdumṛtsnācchaṃ yanmalaṃ tacchilājatu //
Rasendracūḍāmaṇi
RCūM, 4, 53.1 mṛdu kṛṣṇaṃ drutadrāvi varanāgaṃ taducyate /
RCūM, 5, 119.2 anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet //
RCūM, 5, 143.2 tiryakpradhamanākhyā ca mṛdudravyaviśodhinī //
RCūM, 5, 161.2 yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //
RCūM, 10, 47.1 mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam /
RCūM, 10, 140.1 vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /
RCūM, 12, 17.1 puṣparāgaṃ guru snigdhaṃ svacchaṃ sthūlaṃ samaṃ mṛdu /
RCūM, 12, 45.2 mṛdu madhyollasajjyotiḥ saptadhā nīlamuttamam //
RCūM, 14, 30.1 ghanaṃ snigdhaṃ mṛdu svacchaṃ dāhe chede sitaṃ guru /
RCūM, 14, 132.1 dhavalaṃ ca mṛdu snigdhaṃ drutadrāvaṃ sagauravam /
RCūM, 14, 162.1 gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā /
RCūM, 14, 174.1 tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam /
RCūM, 15, 49.2 bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm //
RCūM, 16, 27.1 viḍena saṃyutaṃ sūtaṃ puṭenmṛdvagninopalaiḥ /
Rasendrasārasaṃgraha
RSS, 1, 306.2 mṛdumadhyakaṭhorāṇām anyeṣām ayasā samam //
RSS, 1, 386.2 paktvā ca khaṇḍaśaḥ śuddhaṃ gṛhṇīyānmṛdu guggulum //
Rasādhyāya
RAdhy, 1, 68.1 adhaḥ sthālyāstvadho bundhe yāmaṃ mṛdvagninā pacet /
RAdhy, 1, 70.2 jāyate'timṛduḥ piṇḍaḥ kuryātpiṇḍasya kulhaḍīm //
RAdhy, 1, 73.2 pihitāyāṃ tathā sthālyāṃ mṛdvagnir jvālayedadhaḥ //
RAdhy, 1, 77.2 pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate //
RAdhy, 1, 131.1 tato lohakapālasthaṃ svedayenmṛduvahninā /
RAdhy, 1, 148.1 thūthāviḍena sampiṣṇan mṛdvagniṃ jvālayedadhaḥ /
RAdhy, 1, 152.1 thūthāviḍena sampiṣya mṛdvagnir jvālayed adhaḥ /
RAdhy, 1, 155.1 thūthāviḍena sampiṣya mṛdvagniṃ jvālayedadhaḥ /
RAdhy, 1, 168.1 thūthāviḍena sampiṣya mṛdvagniṃ jvālayed adhaḥ /
RAdhy, 1, 171.2 thūthāviḍena saṃpiṣyan mṛdvagniṃ jvālayedadhaḥ //
RAdhy, 1, 292.1 yā bhūmyā mardakī tasyā mṛdupattrāṇi vartayet /
RAdhy, 1, 330.1 mṛduvartitapattrāṇi pātālasya gurutmanā /
RAdhy, 1, 368.2 karpare śuddhasūtaṃ ca kṣiptvādho jvālayenmṛdu //
RAdhy, 1, 369.1 ahorātraṃ mṛduvahnimekaviṃśativāsarān /
RAdhy, 1, 371.1 mṛdu vartaya patrāṇi pātālasya gurutmanā /
RAdhy, 1, 388.1 kuṃpakādardhaśca yāmaikaṃ vahnir yojyo mṛdustataḥ /
RAdhy, 1, 427.2 kṣiptvā tāṃ vālukāyaṃtre mṛdvagniṃ jvālayeddinam //
RAdhy, 1, 432.2 ahorātraṃ mṛduṃ vahniṃ tadadho jvālayenmuhuḥ //
RAdhy, 1, 468.1 mṛdvagnau svedayettena dolāyantre dinadvayam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 69.2, 6.0 tato yā upari sthālī tasyā bundhe bāhyapārśve gomayaṃ dattvādhastanasthabundhādho yāmamātraṃ mṛduvahnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 169.2, 1.0 catuṣpāde lohaṣairaleṣāparasūtvaṃ tasmāccatuḥṣaṣṭiguṇaṃ jīrṇamanaḥśilāsattvaṃ pāradaṃ ca kṣiptvā thūthāviḍena saṃpiṣann adho mṛduvahnir jvālayet //
RAdhyṬ zu RAdhy, 403.2, 1.0 śuddhasūtasya gadyāṇāḥ 4 śuddhatālasya gadyāṇāḥ 20 evaṃ caturviṃśatigadyāṇān khalve prakṣipya tathā chālīvasāyāḥ palikārdhaṃ ca prakṣipyaikaṃ dinaṃ piṣṭvā tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikāṃ dattvā ākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhiḥ kumpakamāveṣṭya saṃkīrṇāmuccāṃ ca culhīṃ kṛtvopari kumpako yathā dolāyantro dṛśyate tathā moktavyo'dhaśca praharamekaṃ prathamamṛduvahnijvālanīyastato yāmam 4 haṭhāgniḥ //
RAdhyṬ zu RAdhy, 438.2, 6.0 tato yasmiñjale palaṃ māti tāvanmātraṃ kāntapātramākaṇṭhaṃ pūrayitvā kāntapātraṃ vālukāyantre caṭāyitvādho mṛduragniḥ punaḥ punarahorātraṃ jvālanīyaḥ //
Rasārṇava
RArṇ, 2, 6.1 varṇotkarṣaṃ mṛdutvaṃ ca jāraṇāṃ bālabaddhayoḥ /
RArṇ, 4, 19.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
RArṇ, 4, 28.2 aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet //
RArṇ, 6, 106.2 susvinnā iva jāyante mṛdutvamupajāyate //
RArṇ, 6, 112.1 yāmadvayena tadvajraṃ jāyate mṛdu niścitam /
RArṇ, 6, 114.2 jānumadhye sthitaṃ yāmaṃ mṛdu saṃjāyate dhruvam //
RArṇ, 6, 115.1 mūle vajralatāyāstu mṛdu vajraṃ vinikṣipet /
RArṇ, 6, 131.1 aśvamūtreṇa mṛdvagnau svedayet saptavāsarāt /
RArṇ, 7, 10.3 mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulvanibhaṃ mṛdu //
RArṇ, 7, 70.2 āvartitaśca mṛdvagnau ghṛtāktakarpaṭopari //
RArṇ, 7, 101.1 sagauravaṃ mṛdu snigdhaṃ tāraśulvavivarjitam /
RArṇ, 7, 103.2 guru snigdhaṃ mṛdu śvetaṃ tāramuttamamiṣyate //
RArṇ, 7, 105.2 ghanaghātasahaṃ snigdhaṃ raktapattraṃ mṛdūttamam //
RArṇ, 7, 110.2 śvetaṃ laghu mṛdu snigdhamuttamaṃ vaṅgamucyate //
RArṇ, 7, 111.0 nāgastvekavidho devi śīghradrāvī mṛdurguruḥ //
RArṇ, 7, 141.1 ayaskānto gokṣuraśca mṛdudūrvāmlavetasam /
RArṇ, 7, 143.1 kvāthayenmṛdutāpena yāvat kumbhāvaśeṣitam /
RArṇ, 8, 23.1 saṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam /
RArṇ, 8, 68.1 nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām /
RArṇ, 10, 41.2 dolāyāṃ svedayeddevi tridinaṃ mṛdunāgninā //
RArṇ, 11, 36.2 mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyate //
RArṇ, 11, 61.3 kṣārāranālataileṣu svedayenmṛdunāgninā //
RArṇ, 11, 204.1 śvetaṃ pītaṃ guru tathā mṛdu sikthakasaṃnibham /
RArṇ, 11, 207.1 athavā chedane snigdhaṃ raśminā mṛdunā dravet /
RArṇ, 14, 88.0 mṛdvagninā tataḥ pācyaṃ yāvannāgena melanam //
RArṇ, 15, 14.2 puṭayedandhamūṣāyāṃ krameṇa mṛduvahninā //
RArṇ, 15, 170.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
RArṇ, 15, 188.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
RArṇ, 15, 196.2 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //
RArṇ, 16, 80.2 taptāyase'thavā lohamuṣṭinā mṛduvahninā //
RArṇ, 16, 97.2 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //
RArṇ, 16, 105.2 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //
RArṇ, 17, 58.2 śukatuṇḍakiṃśukābhaṃ chede raktaṃ mṛduṃ tathā //
RArṇ, 17, 108.2 guḍastilasamāyukto niṣekāt mṛdukārakaḥ //
RArṇ, 17, 113.2 śuktikambusurāvāpaṃ candrārkaṃ mṛdu jāyate //
RArṇ, 17, 137.1 sāmudragairikāliptaṃ drāvitaṃ mṛdutāṃ vrajet /
RArṇ, 17, 140.1 tatastanmṛdubhirghoṭaiḥ samprasārya vicakṣaṇaḥ /
RArṇ, 17, 140.2 taptataptaṃ niṣektavyaṃ yāvat tanmṛdutāṃ vrajet //
RArṇ, 17, 141.2 kṛtvā palāśapatre tu taddahenmṛduvahninā //
RArṇ, 17, 156.1 upariṣṭānmṛdā liptaṃ dattvā mṛdvagnimeva ca /
RArṇ, 18, 198.1 tat karīṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
Ratnadīpikā
Ratnadīpikā, 4, 5.2 mṛdupāṣāṇaraupyaṃ ca mahānīlaśca dūṣaṇam //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 6.1 kṣārā mṛdūṣaro deśas tadvān iraṇam ūṣaram /
RājNigh, Kar., 204.1 jātī bhāti mṛdur manojñamadhurāmodā muhūrtadvayaṃ dvaiguṇyena ca mallikā madakarī gandhādhikā yūthikā /
RājNigh, 13, 12.2 snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam //
RājNigh, 13, 20.1 ghanaghātasahaṃ snigdhaṃ raktapattrāmalaṃ mṛdu /
RājNigh, 13, 23.1 śvetaṃ laghu mṛdu svacchaṃ snigdham uṣṇāpahaṃ himam /
RājNigh, 13, 27.1 svarṇe nīlaṃ mṛdu snigdhaṃ nirmalaṃ ca sugauratvam /
RājNigh, 13, 31.1 śuddhā snigdhā mṛduḥ śītā suraṅgā sūtrapattriṇī /
RājNigh, 13, 34.1 śvetaṃ dīptaṃ mṛdu jyotiḥśabdāḍhyaṃ snigdhanirmalam /
RājNigh, 13, 53.1 suraṅgo 'gnisahaḥ sūkṣmaḥ snigdhaḥ svaccho gurur mṛduḥ /
RājNigh, 13, 76.1 sikthakaṃ kapilaṃ svādu kuṣṭhavātārtijin mṛdu /
RājNigh, 13, 181.2 tṛṇagrāhī mṛdurnīlo durlabho lakṣaṇānvitaḥ //
RājNigh, 13, 187.1 gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /
RājNigh, Pānīyādivarga, 88.1 karaṅkaśālirmadhuraḥ śītalo rucikṛnmṛduḥ /
RājNigh, Pānīyādivarga, 92.1 lohitekṣuśca madhuraḥ pāke syācchītalo mṛduḥ /
RājNigh, Pānīyādivarga, 96.2 kāntiṃ dehasya datte balamati kurute bṛṃhaṇaṃ tṛptidāyī dantair niṣpīḍya kāṇḍaṃ mṛduyatirasito mohanaś cekṣudaṇḍaḥ //
RājNigh, Rogādivarga, 34.1 utsāhī dvijadevabheṣajabhiṣagbhakto'pi pathye rato dhīro dharmaparāyaṇaḥ priyavacā mānī mṛdurmānadaḥ /
RājNigh, Sattvādivarga, 19.1 śleṣmā guruḥ ślakṣṇamṛduḥ sthirastathā snigdhaḥ paṭuḥ śītajaḍaś ca gaulyavān /
RājNigh, Sattvādivarga, 91.1 uttaraḥ pavanaḥ snigdho mṛdur madhura eva ca /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 74.2, 2.0 tadarujair dṛḍhaiḥ bhallātakaistathā vijarjaritaiḥ pūrṇaṃ sat kṛtacchidraṃ bhūminikhāte kumbhe pratiṣṭhitaṃ kṛṣṇamṛttikayā liptamanantaraṃ gomayāgninā mṛdunā parivāritaṃ pacet //
Smaradīpikā
Smaradīpikā, 1, 16.1 mṛducapalasuśīlaḥ komalāṅgaḥ suveṣaḥ sakalaguṇanidhānaṃ satyavādī śaśo 'sau //
Smaradīpikā, 1, 31.1 mṛdugamanasuśīlā nṛtyagītānuraktā sakalaguṇasuveṣā padminī padmagandhā //
Smaradīpikā, 1, 39.2 mṛdvaṅgī kṣāragandhā ca nātisthūlā na durbalā //
Smaradīpikā, 1, 57.3 alomā mṛduvistīrṇā ṣaḍ ete subhagā bhagāḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 6.2 ye nāsvāditapūrviṇo mṛdudhiyaḥ śrīpratyabhijñāmṛtaṃ tenātrādhikṛtāḥ paraiḥ punar idaṃ pūrṇāśayaiś carvyatām //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 18.0 samadhikaḥ samyag adhiko madhuro mṛdurya ālokaḥ prakāśastena ramyām //
Ānandakanda
ĀK, 1, 2, 6.2 varṇotkarṣaṃ mṛdutvaṃ ca jāraṇaṃ bālavṛddhayoḥ //
ĀK, 1, 4, 185.1 tadabhrasattvaṃ śubhraṃ syānmṛdu syāccāraṇoditam /
ĀK, 1, 4, 187.2 mardayetpūrvavatsatvaṃ pātayenmṛdu nirmalam //
ĀK, 1, 4, 427.2 piṣṭvā snuhyarkayoḥ kṣīraistadgole mṛdu hīrakam //
ĀK, 1, 4, 484.2 sarvaṃ tāmramaye pātre mṛdunā vahninā pacet //
ĀK, 1, 6, 89.1 surabhīṇi supuṣpāṇi mṛduśayyeṣṭakāminīḥ /
ĀK, 1, 6, 89.2 śivātmajñānakathanaṃ mṛdubhāṣā sukhāsikā //
ĀK, 1, 7, 39.1 ceṣṭitaṃ jānumadhyasthaṃ vajraṃ yāmadvayānmṛdu /
ĀK, 1, 7, 41.1 piṣṭvā snuhyarkayoḥ kṣīrais tadgole mṛdu hīrakam /
ĀK, 1, 7, 46.1 rasāyane bhavetsaukhyaṃ bhasma drutimṛdūdbhavam /
ĀK, 1, 7, 49.1 śuddhirmṛdudrutībhasma vaikrāntasya tu vajravat /
ĀK, 1, 7, 124.2 tāvanmṛdvagninā pācyaṃ lohatulyāṃ sitāṃ kṣipet //
ĀK, 1, 7, 126.1 mṛdumadhyakharāḥ proktā jambīrasadṛśo mṛduḥ /
ĀK, 1, 7, 126.1 mṛdumadhyakharāḥ proktā jambīrasadṛśo mṛduḥ /
ĀK, 1, 7, 189.1 cetasatvaṃ mṛdu hareddrutistāṃśca daridratām //
ĀK, 1, 9, 36.1 cullyāṃ mṛdvagninā pācyaṃ dinaṃ bhasma bhavedrasaḥ /
ĀK, 1, 13, 19.1 mṛdvagninā tu tatpaktvā hyajākṣīre vinikṣipet /
ĀK, 1, 13, 24.1 mṛdvagninā kāntapātre ghṛtākte tu kṣaṇaṃ tataḥ /
ĀK, 1, 15, 96.1 caturguṇe gavāṃ kṣīre tatpacenmṛduvahninā /
ĀK, 1, 15, 120.2 nirguṇḍīpatrajadrāvaṃ bhāṇḍe mṛdvagninā pacet //
ĀK, 1, 15, 229.1 mṛdukarṇakapatrāṇi pītānyahisamāni ca /
ĀK, 1, 15, 242.1 svinnaṃ mṛdvagninā sevyaṃ kṣīrāhāro jitendriyaḥ /
ĀK, 1, 15, 414.1 avaśiṣṭaṃ caturthāṃśaṃ pacenmṛdvagninā priye /
ĀK, 1, 15, 436.1 nālikerabhavakṣīre pacenmṛdvagninā jayām /
ĀK, 1, 15, 461.2 kaṭvamlau varjayettāvanmṛdu yūṣānnabhojanam //
ĀK, 1, 15, 471.2 bahirgomayamṛlliptaṃ śoṣayenmṛduvahninā //
ĀK, 1, 15, 492.2 duḥkhaṃ ca mṛdukalpo'yaṃ svinnāṅgaśca bhavetpriye //
ĀK, 1, 15, 600.1 nāgavallīdalakṣaudraiḥ sadugdhairmṛduromakaiḥ /
ĀK, 1, 16, 68.1 anyaccūrṇaṃ tailaṃ pacenmṛdvagninā budhaḥ /
ĀK, 1, 16, 84.2 mṛdvagninā pacetsarvaṃ tailaśeṣaṃ yathā bhavet //
ĀK, 1, 19, 101.1 mṛṇālabhūṣaṇodbhāsiśirīṣamṛdubāhubhiḥ /
ĀK, 1, 19, 164.1 pittaghnatailenābhyaṅgaṃ mardanaṃ mṛdu kalpayet /
ĀK, 1, 23, 104.1 mṛdumadhyamacaṇḍākhyavahnau yāmacatuṣṭayam /
ĀK, 1, 23, 108.1 chāditaṃ vajramūṣāyāṃ dhamayenmṛduvahninā /
ĀK, 1, 23, 135.2 mṛdvagninā pacedyāvatkarṣagandhaṃ ca jīryate //
ĀK, 1, 23, 148.2 mṛdvagninā pacedyāmaṃ karāṅguṣṭhena cālayet //
ĀK, 1, 23, 669.2 mṛdvagninā tataḥ pācyaṃ yāvannāgena melakam //
ĀK, 1, 24, 14.1 puṭayedandhamūṣāyāṃ krameṇa mṛduvahninā /
ĀK, 1, 24, 160.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
ĀK, 1, 24, 176.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
ĀK, 1, 25, 51.1 mṛdu kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate /
ĀK, 1, 26, 105.2 kārīṣe vā tuṣāgnau vā bhūmau tu svedayenmṛdu //
ĀK, 1, 26, 107.2 aparaṃ kharparaṃ tatra śanairmṛdvagninā pacet //
ĀK, 1, 26, 123.1 adho mṛdvagninā pākastvetat khecarayantrakam /
ĀK, 1, 26, 125.1 kṛtvā mṛdvagninā pākastvetat kāpāliyantrakam /
ĀK, 1, 26, 170.2 anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet //
ĀK, 1, 26, 212.1 pātālakoṣṭhikā hyeṣā mṛdūnāṃ sattvapātane /
ĀK, 1, 26, 218.1 tiryakpradhamanā yā sā mṛdudravyaviśodhanī /
ĀK, 1, 26, 236.2 yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane //
ĀK, 1, 26, 244.1 mṛdumadhyamacaṇḍāgnisaṃjñaṃ syāddārusādhanam /
ĀK, 2, 1, 27.2 toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam //
ĀK, 2, 1, 102.1 ḍolāyantreṇa mṛdvagnau yāmamātraṃ punaḥ pacet /
ĀK, 2, 1, 124.2 mṛdvagninā pacettāvadyāvaddravati golakam //
ĀK, 2, 1, 137.1 mṛdusattvaṃ nāgasamam indragopakasannibham /
ĀK, 2, 1, 213.3 snigdhamanamlakaṣāyaṃ mṛdu guru ca śilājatu śreṣṭham //
ĀK, 2, 2, 12.1 guru snigdhaṃ mṛdu svacchaṃ nirdalaṃ raktapītakam /
ĀK, 2, 3, 6.2 ghanaṃ snigdhaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu //
ĀK, 2, 4, 43.2 prajvālayedvītihotraṃ mṛdumadhyottamakramāt //
ĀK, 2, 5, 63.1 mṛdvagninā pacedyāvattāvajjīryati taddravam /
ĀK, 2, 5, 67.1 lohapākastridhā prokto mṛdumadhyakharātmakaḥ /
ĀK, 2, 7, 3.2 gurvī mṛdvī ca pītākapotābhā sārāṅgī tāḍanakṣamā //
ĀK, 2, 7, 4.2 śuddhā snigdhā mṛduḥ śītā suraṅgā sūtrapattriṇī //
ĀK, 2, 7, 13.2 tīkṣṇaśabdaṃ mṛdu snigdham īṣacchyāmalaśubhrakam //
ĀK, 2, 7, 14.2 śvetadīptaṃ mṛdujyoti śabdāḍhyaṃ snigdhanirmalam //
ĀK, 2, 7, 39.1 punaranyaṃ pravakṣyāmi mṛdusattvaṃ sureśvari /
ĀK, 2, 7, 46.2 mṛdusattvaṃ bhavecchubhraṃ rugjarāmṛtyunāśanam //
ĀK, 2, 7, 51.1 mṛdu śubhraṃ bhavet tasya rugjarāmṛtyunāśanam /
ĀK, 2, 7, 54.1 kṛtvādāya mṛtaṃ sākṣānnirmalaṃ mṛdu jāyate /
ĀK, 2, 7, 86.2 sthālīpākastridhā prokto mṛdur madhyaḥ kharātmakaḥ //
ĀK, 2, 7, 88.2 mṛdumadhyamapākābhyāṃ kartavyo bhūdhare tataḥ //
ĀK, 2, 7, 92.1 ekīkṛtvā lohapātre pācayenmṛduvahninā /
ĀK, 2, 7, 95.1 mṛdusatvasya sindūraṃ sarvāmayanibarhaṇam /
ĀK, 2, 8, 116.2 jānumadhye sthitaṃ yāmaṃ tad vajraṃ mṛdutāṃ vrajet //
ĀK, 2, 8, 121.2 dinaṃ vā dhārayetkakṣe mṛdurbhavati niścitam //
ĀK, 2, 8, 124.1 taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet /
ĀK, 2, 8, 126.2 veṣṭitaṃ jānumadhyasthaṃ dinānte mṛdutāṃ vrajet //
ĀK, 2, 8, 147.1 tṛṇagrāhī mṛdurnīlo durlabho lakṣaṇānvitaḥ /
ĀK, 2, 8, 150.2 gomūtrābhaṃ yanmṛdu snigdhamuṣṇaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /
Āryāsaptaśatī
Āsapt, 2, 42.1 atiśīlaśītalatayā lokeṣu sakhī mṛdupratāpā naḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 7.2, 1.5 dāruṇaviparīto mṛduḥ śuṣiraviparīto ghanaḥ /
ĀVDīp zu Ca, Sū., 26, 9.3, 16.0 snigdharūkṣādyā ityatrādigrahaṇenānuktā api tīkṣṇamṛdvādayo na rasāḥ kiṃtu dravyaguṇāḥ pṛthageveti darśayati //
ĀVDīp zu Ca, Sū., 26, 65.2, 1.0 ekīyamatena vīryalakṣaṇam āha mṛdvityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 51.0 kiṃvā paryayaguṇā dvaṃdvaguṇāḥ snigdharūkṣamṛdutīkṣṇādayaḥ taiśca yathāyogyatayopacaryamāṇā iti jñeyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 32.0 etad evāpathyāhāradoṣaśarīrāṇām evābalavattvabalavattvābhyāṃ lakṣaṇaviśeṣaṃ yathāyogyatayā mṛdvādivyādhikāraṇatvenopasaṃharann āha ebhyaś caivetyādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 33.0 viśeṣā yathoktā uktaviparītāśca tatroktaviparītaviśeṣān mṛdavastathā cirakāriṇaśca bhavanti yathoktāpathyādiviśeṣāttu dāruṇāḥ kṣiprakāriṇaśca bhavantīti mantavyam //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 1, 4, 12.2, 1.0 samprati brahmasuvarcalādīnāṃ yathā mṛduvīryatvaṃ bhavati tadāha yās tv ityādi //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 292.2 tryahe'tīte samuddhṛtya śoṣayenmṛdu peṣayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 10.0 śukatuṇḍakiṃśukābhaṃ chede raktaṃ tathā mṛdusnigdham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 29.0 ambu pānīyaṃ kramavṛddhāgnineti mṛdumadhyakharāgninā śeṣaṃ subodham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 10.3 jatvābhaṃ mṛdu mṛtsnācchaṃ yanmalaṃ tacchilājatu /
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 18.2 naivātitīkṣṇo na mṛduḥ śuklaḥ ślakṣṇo'tha picchilaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 7.0 mṛdusampuṭaṃ ca laghugajapuṭam ityarthaḥ //
Abhinavacintāmaṇi
ACint, 1, 52.1 mṛdau caturguṇaṃ deyaṃ kaṭhine 'ṣṭaguṇaṃ bhavet /
Bhāvaprakāśa
BhPr, 6, 2, 111.1 havuṣā dīpanī tiktā mṛdūṣṇā tuvarā guruḥ /
BhPr, 6, 2, 189.1 dhātakī kaṭukā śītā mṛdukṛttuvarā laghuḥ /
BhPr, 6, 8, 18.1 snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam /
BhPr, 6, 8, 24.1 japākusumasaṅkāśaṃ snigdhaṃ mṛdu ghanakṣamam /
BhPr, 7, 3, 38.2 sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā //
BhPr, 7, 3, 43.1 guru snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam /
BhPr, 7, 3, 128.1 gomūtragandhavatkṛṣṇaṃ snigdhaṃ mṛdu tathā guru /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 37.2 ghore kaliyuge prāpte mṛdutām upayāsyati //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 13.1 rukmārukmapratīkāśaṃ tīkṣṇaṃ mṛduphalaṃ matam /
Haribhaktivilāsa
HBhVil, 5, 23.3 vastrājinaṃ kambalaṃ vā kalpayed āsanaṃ mṛdu //
HBhVil, 5, 187.1 pratyagraśṛṅgamṛdumastakasamprahārasaṃrambhavalganavilolakhurāgrapātaiḥ /
HBhVil, 5, 196.2 māronmādamadaskhalanmṛdugirām ālolakāñcyucchvasannīvīviślathamānacīnahicayāntāvirnitambatviṣām //
Kaiyadevanighaṇṭu
KaiNigh, 2, 95.2 lavaṇaṃ lavaṇaṃ sarvaṃ pācanaṃ rocanaṃ mṛdu //
Kokilasaṃdeśa
KokSam, 1, 78.2 draṣṭavyo 'sau kisalayamṛdurmuktipuryālayāyāḥ kātyāyanyā mahiṣamathanoḍḍāmaraḥ pādapadmaḥ //
KokSam, 2, 21.2 kamraṃ cakraṃ mṛdukarikaradvandvamabje salīle sarvaṃ caitanmadanaghaṭitaṃ saumya sambhūya sābhūt //
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 3.0 sūtasya pāradasya tridinaṃ dinatrayaparimāṇaṃ yathā syāttathā mṛduvahninā svalpāgninā svedaḥ svedanaṃ kāryam //
MuA zu RHT, 2, 3.2, 11.0 tena yuktaṃ rasasvinnaṃ tridinaṃ mṛduvahninā //
MuA zu RHT, 4, 22.2, 3.3 ghanaghātasahaḥ snigdho raktapatro'malo mṛduḥ //
MuA zu RHT, 5, 58.2, 11.0 tadvidhānamāha mṛdvityādi //
MuA zu RHT, 5, 58.2, 13.0 kena supakvaṃ mṛdvagninā komalavahninā puṭaḥ tatpiṇḍataḥ śeṣaṃ śiṣṭaṃ taṃ nirmalapāradaṃ ākṛṣya gṛhītvā piṇḍamanyasmin piṇḍe tathā pūrvaprakāreṇa pācyamiti //
MuA zu RHT, 7, 7.2, 12.0 tajjalaṃ mṛduśikhini komalāgnau pacet kena vaṃśapākena vaṃśānāṃ samavahnitvāt //
MuA zu RHT, 10, 3.2, 5.0 āptakāṭhinyaṃ prāptaṃ kāṭhinyaṃ yena pūrvametacca mṛdūtpannamityarthaḥ //
MuA zu RHT, 10, 9.2, 2.0 raktaṃ lohitaṃ nāgasamaṃ sīsakatulyaṃ mṛdu komalaṃ evaṃvidhaṃ satvaṃ yasmāddhetor mākṣikāt patati tāpyāt nirgacchati tadvattasmāddhetor vā tasmādvidhānataḥ gandhāśmano gandhakasya yatnena mṛdubhāvaṃ kāryaṃ yathā gandhako'pi mṛdurbhavatītyarthaḥ //
MuA zu RHT, 10, 9.2, 2.0 raktaṃ lohitaṃ nāgasamaṃ sīsakatulyaṃ mṛdu komalaṃ evaṃvidhaṃ satvaṃ yasmāddhetor mākṣikāt patati tāpyāt nirgacchati tadvattasmāddhetor vā tasmādvidhānataḥ gandhāśmano gandhakasya yatnena mṛdubhāvaṃ kāryaṃ yathā gandhako'pi mṛdurbhavatītyarthaḥ //
MuA zu RHT, 10, 9.2, 2.0 raktaṃ lohitaṃ nāgasamaṃ sīsakatulyaṃ mṛdu komalaṃ evaṃvidhaṃ satvaṃ yasmāddhetor mākṣikāt patati tāpyāt nirgacchati tadvattasmāddhetor vā tasmādvidhānataḥ gandhāśmano gandhakasya yatnena mṛdubhāvaṃ kāryaṃ yathā gandhako'pi mṛdurbhavatītyarthaḥ //
MuA zu RHT, 10, 10.2, 4.0 lavaṇāmlena gandhakamapi mṛdu syāt //
MuA zu RHT, 18, 16.2, 2.0 nāgaḥ sīsakas tāre nirvyūḍho mṛdutāṃ komalatvaṃ karoti //
MuA zu RHT, 18, 16.2, 3.0 punaḥ ravistāmraṃ nirvyūḍhaṃ sat tāṃ mṛdutāṃ ca punaḥ raktatāṃ lohitanibhāṃ karoti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 37.1 yena kena ca dharmeṇa mṛdunā dāruṇena vā /
Rasakāmadhenu
RKDh, 1, 1, 77.3 aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet //
RKDh, 1, 1, 148.2 sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā /
RKDh, 1, 2, 29.2 yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane //
RKDh, 1, 5, 14.1 mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyate /
RKDh, 1, 5, 20.2 mṛdu śubhraṃ bhavettacca hitaṃ sūtasya jāraṇe //
RKDh, 1, 5, 69.2 nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 98.2, 3.0 mandāgniyutacullyantaḥ mṛdvagniviśiṣṭacullīmadhye na tu tīvrāgniyutacullyām ityarthaḥ //
RRSBoṬ zu RRS, 10, 42.3, 4.0 mṛdudravyāṇāṃ sattvapātanārtham iyaṃ pātālakoṣṭhīti jñeyamiti niṣkarṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 32.2, 6.0 vāpanadravyeṇa mṛdu ca bhavettathā sattvabhasmotpādakavidhibhyāṃ ca prāptamārdavam //
RRSṬīkā zu RRS, 8, 41.2, 2.0 samabhāganīlāñjanasaṃyutaṃ tīkṣṇalohaṃ samabhāgena ṭaṅkaṇaṃ dattvāndhamūṣāyāṃ dṛḍhaṃ dhmātaṃ sadyadā nāgāpekṣayāpyatimṛdu kṛṣṇavarṇaṃ śīghradrāvaṃ ca bhavettadaitad varanāgam ucyate //
RRSṬīkā zu RRS, 8, 41.2, 5.0 mṛdukṛṣṭaṃ drutadrāvamiti pāṭhe dhmātvā mūṣātaḥ kṛṣṭaṃ bahirākṛṣṭaṃ śītaṃ sadapi saṃjātamārdavam agniyogena śīghradrāvaṃ ca bhavedityarthaḥ //
RRSṬīkā zu RRS, 8, 75, 3.0 rasoparasādimṛdudravyajāraṇe tasyā upayogaḥ kāryaḥ //
RRSṬīkā zu RRS, 8, 79.2, 3.0 tena prakāśamūṣāsvapi sthito'gnisahaḥ pārado dhmānena kaṭhinaṃ mṛdu sarvaṃ lohādi yadā bhunakti asau mahāmukhavān ityucyate //
RRSṬīkā zu RRS, 9, 5.2, 1.0 atha patrapuṣpādīnāmatimṛdudravyāṇāṃ svalpasvedārthaṃ yantrāntaramāha sāmbusthālīti //
RRSṬīkā zu RRS, 9, 25.2, 12.0 asyopayogastu saumyavīryadravyāṇāṃ mṛdvagninā pākārthaṃ bodhyaḥ //
RRSṬīkā zu RRS, 9, 43.2, 3.0 viśiṣṭadhātūnāṃ tāpyagairikavimalādīnām anudgamaśālināṃ mṛdūnāṃ ca sattvasya nipātārtham etadyantraṃ vidyāt //
RRSṬīkā zu RRS, 9, 75.2, 5.0 puṣpādīnām atimṛdudravyāṇāṃ kalkāder vā svedanārtham asya yantrasyopayogo bodhyaḥ //
RRSṬīkā zu RRS, 10, 38.2, 30.0 atha mṛdudravyāṇāṃ sattvapātārtham alpadhmānāpekṣā //
RRSṬīkā zu RRS, 10, 46.3, 3.0 mṛdudravyaṃ sattvādi //
Rasasaṃketakalikā
RSK, 2, 14.2 ghanaghātasahaḥ snigdho raktapatro'malo mṛduḥ //
RSK, 2, 38.2 lohapākastridhā prokto mṛdurmadhyaḥ kharastathā /
RSK, 2, 63.2 mṛdvagninā pacellohe cāmṛtīkaraṇaṃ bhavet //
Rasataraṅgiṇī
RTar, 3, 23.1 aṅgāradhānikā hyeṣā mṛdudravyaprasādhikā /
RTar, 3, 31.2 pātālakoṣṭhikā hyeṣā mṛdudravyaprasādhikā //
RTar, 3, 48.2 mṛdudravyaprasiddhyarthaṃ tallāvakapuṭaṃ matam //
Saddharmapuṇḍarīkasūtra
SDhPS, 9, 44.1 adrākṣītkhalu punarbhagavāṃste dve śrāvakasahasre śaikṣāśaikṣāṇāṃ śrāvakāṇāṃ bhagavantamavalokayamāne abhimukhaṃ prasannacitte mṛducitte mārdavacitte //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 148, 12.1 snigdhaṃ mṛdusamadhuram ātmanaḥ śreya icchatā /
Yogaratnākara
YRā, Dh., 7.2 tāraśulvotthitaṃ snigdhaṃ mṛdu hema gurūttamam //
YRā, Dh., 20.1 guru snigdhaṃ mṛdu śvetaṃ dāhe chede ca yatkṣamam /
YRā, Dh., 134.2 rasaiḥ puṭettato dhenukṣīrādekaṃ puṭaṃ mṛdu //
YRā, Dh., 357.2 tryahe'tīte taduddhṛtya śoṣayenmṛdu peṣayet //