Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasamañjarī
Rasaratnasamuccaya
Abhinavacintāmaṇi

Mahābhārata
MBh, 9, 23, 1.2 tasmiñśabde mṛdau jāte pāṇḍavair nihate bale /
MBh, 12, 56, 54.2 adhirohantyanādṛtya harṣule pārthive mṛdau //
MBh, 12, 104, 1.2 kathaṃ mṛdau kathaṃ tīkṣṇe mahāpakṣe ca pārthiva /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 21, 13.1 triścatur vā mṛdau tatra dravyāṇyaguru guggulu /
AHS, Sū., 22, 27.1 vidhis tasya niṣaṇṇasya pīṭhe jānusame mṛdau /
AHS, Sū., 30, 20.1 sthāpyo 'yaṃ madhyamaḥ kṣāro na tu piṣṭvā kṣipen mṛdau /
AHS, Cikitsitasthāna, 3, 138.2 adhiśrayen mṛdāvagnau darvīlepe 'vatārya ca //
AHS, Cikitsitasthāna, 10, 54.2 āpothya kvāthayed agnau mṛdāvanugate rase //
AHS, Cikitsitasthāna, 21, 9.1 tathā snehamṛdau koṣṭhe na tiṣṭhantyanilāmayāḥ /
AHS, Kalpasiddhisthāna, 2, 43.1 mṛdau koṣṭhe 'bale bāle sthavire dīrgharogiṇi /
AHS, Kalpasiddhisthāna, 5, 22.1 alpe doṣe mṛdau koṣṭhe prayukto vā punaḥ punaḥ /
AHS, Kalpasiddhisthāna, 6, 2.1 mṛdau pradakṣiṇajale kuśarohiṣasaṃstṛte /
AHS, Utt., 39, 169.4 agnau cānu mṛdau salohaśakalaṃ pādasthitaṃ tat pacet //
Suśrutasaṃhitā
Su, Sū., 39, 12.1 cale doṣe mṛdau koṣṭhe nekṣetātra balaṃ nṛṇām /
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Cik., 33, 21.3 tatra mṛdau mātrā mṛdvī tīkṣṇā krūre madhye madhyā kartavyeti /
Su, Utt., 39, 115.1 mṛdau jvare laghau dehe pracaleṣu maleṣu ca /
Rasamañjarī
RMañj, 8, 4.2 pramāṇaṃ madhyamaṃ sārdhaṃ dviguṇaṃ ca mṛdau bhavet //
Rasaratnasamuccaya
RRS, 12, 34.2 vahnau pacenmṛduni pātraśiraḥsthaśālīvaivarṇyamātram avadhiṃ pravidhāya dhīmān //
Abhinavacintāmaṇi
ACint, 1, 52.1 mṛdau caturguṇaṃ deyaṃ kaṭhine 'ṣṭaguṇaṃ bhavet /