Occurrences

Aitareyabrāhmaṇa
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Suśrutasaṃhitā
Tantrākhyāyikā
Ayurvedarasāyana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Yogaratnākara

Aitareyabrāhmaṇa
AB, 6, 16, 2.0 vikṛtir vai nārāśaṃsaṃ kim iva ca vai kim ivaca reto vikriyate tat tadā vikṛtam prajātam bhavaty athaitan mṛdv iva chandaḥ śithiraṃ yan nārāśaṃsam athaiṣo 'ntyo yad achāvākas tad dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 8.2 sakṛd ācchinnaṃ barhir ūrṇāmṛdu syonaṃ pitṛbhyas tvā bharāmy aham /
Chāndogyopaniṣad
ChU, 2, 22, 1.4 mṛdu ślakṣṇaṃ vāyoḥ /
Śatapathabrāhmaṇa
ŚBM, 5, 4, 1, 10.2 tasmātsīsam mṛdu sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tasmāddhiraṇyarūpaṃ sanna kiyaccanārhati sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tadvai sa tannāṣṭrā rakṣāṃsyapajaghāna tatho evaiṣa etannāṣṭrā rakṣāṃsyato 'pahanti //
Arthaśāstra
ArthaŚ, 2, 11, 96.1 carmaṇāṃ mṛdu snigdhaṃ bahularoma ca śreṣṭham //
ArthaŚ, 2, 11, 99.1 picchilam ārdram iva ca sūkṣmaṃ mṛdu ca śreṣṭham //
ArthaŚ, 2, 12, 10.2 yad api śatasahasradhā vibhinnaṃ bhavati mṛdu tribhir eva tanniṣekaiḥ //
ArthaŚ, 2, 13, 4.1 kiñjalkavarṇaṃ mṛdu snigdham anādi bhrājiṣṇu ca śreṣṭhaṃ raktapītakaṃ madhyamaṃ raktam avaram //
ArthaŚ, 2, 13, 11.1 śvetaṃ snigdhaṃ mṛdu ca śreṣṭham //
Carakasaṃhitā
Ca, Sū., 22, 13.2 guru śītaṃ mṛdu snigdhaṃ bahalaṃ sthūlapicchilam //
Ca, Sū., 22, 15.3 prāyo mandaṃ mṛdu ca yaddravyaṃ tatsnehanaṃ matam //
Ca, Sū., 22, 17.1 śītaṃ mandaṃ mṛdu ślakṣṇaṃ rūkṣaṃ sūkṣmaṃ dravaṃ sthiram /
Ca, Vim., 6, 3.1 dve rogānīke bhavataḥ prabhāvabhedena sādhyam asādhyaṃ ca dve rogānīke balabhedena mṛdu dāruṇaṃ ca dve rogānīke adhiṣṭhānabhedena mano'dhiṣṭhānaṃ śarīrādhiṣṭhānaṃ ca dve rogānīke nimittabhedena svadhātuvaiṣamyanimittam āgantunimittaṃ ca dve rogānīke āśayabhedena āmāśayasamutthaṃ pakvāśayasamutthaṃ ceti /
Ca, Indr., 8, 16.2 bhavatyāyuḥkṣaye krūramathavāpi bhavenmṛdu //
Ca, Cik., 1, 3, 56.2 jatvābhaṃ mṛdu mṛtsnācchaṃ yanmalaṃ tacchilājatu //
Mahābhārata
MBh, 5, 138, 3.2 mṛdu vā yadi vā tīkṣṇaṃ tanmamācakṣva saṃjaya //
MBh, 12, 137, 79.1 karma cātmahitaṃ kāryaṃ tīkṣṇaṃ vā yadi vā mṛdu /
MBh, 12, 138, 65.2 nāsādhyaṃ mṛdunā kiṃcit tasmāt tīkṣṇataraṃ mṛdu //
MBh, 12, 195, 3.1 noṣṇaṃ na śītaṃ mṛdu nāpi tīkṣṇaṃ nāmlaṃ kaṣāyaṃ madhuraṃ na tiktam /
MBh, 13, 18, 53.1 sūkṣmaṃ sthūlaṃ mṛdu yaccāpy asūkṣmaṃ sukhaṃ duḥkhaṃ sukhaduḥkhāntaraṃ ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 12.2 vīryaṃ punar vadanty eke guru snigdhaṃ himaṃ mṛdu //
AHS, Sū., 13, 1.1 vātasyopakramaḥ snehaḥ svedaḥ saṃśodhanaṃ mṛdu /
AHS, Śār., 3, 4.2 mṛdv atra mātṛjaṃ raktamāṃsamajjagudādikam //
AHS, Nidānasthāna, 12, 43.1 mṛdu vyapetarājīkaṃ nābhyāṃ spṛṣṭaṃ ca sarpati /
AHS, Cikitsitasthāna, 8, 19.2 dhānyāmlapiṣṭair jīmūtabījais tajjālakaṃ mṛdu //
AHS, Cikitsitasthāna, 22, 64.2 prasamīkṣya balādhikyaṃ mṛdu kāryaṃ virecanam //
AHS, Kalpasiddhisthāna, 3, 25.1 yojyo 'tivamane reko vireke vamanaṃ mṛdu /
AHS, Utt., 14, 29.2 manthoktāṃ ca kriyāṃ kuryād vedhe rūḍhe 'ñjanaṃ mṛdu //
AHS, Utt., 39, 132.2 snigdham anamlakaṣāyaṃ mṛdu guru ca śilājatu śreṣṭham //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 27.1 viṣyandi lavaṇaṃ sarvaṃ sūkṣmaṃ sṛṣṭamalaṃ mṛdu /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 153.1 sabhāyāṃ gāḍhamūrcchāyāṃ mṛdu tad gītavādinam /
Kirātārjunīya
Kir, 10, 51.1 jahihi kaṭhinatāṃ prayaccha vācaṃ nanu karuṇāmṛdu mānasaṃ munīnām /
Kumārasaṃbhava
KumSaṃ, 5, 19.2 dhruvaṃ vapuḥ kāñcanapadmanirmitaṃ mṛdu prakṛtyā ca sasāram eva ca //
Kāmasūtra
KāSū, 2, 3, 21.1 samaṃ pīḍitam añcitaṃ mṛdu śeṣāṅgeṣu cumbanaṃ sthānaviśeṣayogāt /
KāSū, 2, 10, 2.6 tatra madhuram idaṃ mṛdu viśadam iti ca vidaśya vidaśya tat tad upāharet /
KāSū, 3, 2, 12.1 taddānaprasaṅgeṇa mṛdu viśadam akāhalam asyāścumbanam /
Suśrutasaṃhitā
Su, Sū., 15, 21.3 viviktaṃ mṛdu mṛtsnaṃ ca prāṇāyatanamuttamam //
Su, Sū., 40, 5.5 kecidaṣṭavidhamāhuḥ śītamuṣṇaṃ snigdhaṃ rūkṣaṃ viśadaṃ picchilaṃ mṛdu tīkṣṇaṃ ceti /
Su, Sū., 45, 48.2 madhuraṃ picchilaṃ śītaṃ snigdhaṃ ślakṣṇaṃ saraṃ mṛdu /
Su, Sū., 46, 104.1 gokarṇamāṃsaṃ madhuraṃ snigdhaṃ mṛdu kaphāvaham /
Su, Nid., 12, 11.1 tatra vātajaṃ kharaṃ kṛṣṇaṃ paruṣamanimittānilarujaṃ parisphuṭati ca bahuśaḥ pittajaṃ tu pītāvabhāsamīṣanmṛdu jvaradāhaprāyaṃ ca śleṣmajaṃ tu śvetaṃ snigdhāvabhāsaṃ mandavedanaṃ bhārikaṃ mahāgranthikaṃ kaṇṭakair upacitaṃ ca //
Su, Cik., 1, 116.2 ajantujagdhaṃ mṛdu ca patraṃ guṇavaducyate //
Su, Cik., 8, 29.2 yadyanmṛdu ca tīkṣṇaṃ ca tattattasyāvacārayet //
Su, Cik., 24, 13.2 tanmalāpaharaṃ śastaṃ mṛdu ślakṣṇaṃ daśāṅgulam //
Su, Ka., 5, 31.1 viṣārtānāṃ yathoddiṣṭaṃ vidhānaṃ śasyate mṛdu /
Su, Utt., 4, 6.1 vistīrṇaṃ mṛdu bahalaṃ yakṛtprakāśaṃ śyāvaṃ vā tad adhikamāṃsajārma vidyāt /
Su, Utt., 18, 80.2 tatra doṣaharaṃ rūkṣaṃ bheṣajaṃ śasyate mṛdu //
Su, Utt., 39, 98.2 mṛdu pracchardanaṃ tadvatkaphajeṣu vidhīyate //
Su, Utt., 41, 33.1 snigdhasya mṛdu kartavyamūrdhvaṃ cādhaśca śodhanam /
Tantrākhyāyikā
TAkhy, 1, 616.1 vṛṣyaṃ svādu mṛdu ca lohaṃ katham ākhavo na bhakṣayiṣyanti iti pratipannavāk //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 13.1, 5.0 suśrutastu gurulaghū vihāya viśadapicchilau paṭhati kecid aṣṭavidham āhur uṣṇaṃ śītaṃ snigdhaṃ rūkṣaṃ viśadaṃ picchilaṃ mṛdu tīkṣṇaṃ ceti //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 111.1 bhedanaṃ picchilaṃ svādu kuṣṭhavātāsrajinmṛdu /
DhanvNigh, Candanādivarga, 154.1 katakasya phalaṃ tiktaṃ cakṣuṣyaṃ śītalaṃ mṛdu /
Garuḍapurāṇa
GarPur, 1, 65, 59.2 sampūrṇaṃ bhogināṃ kāntaṃ śmaśru snigdhaṃ śubhaṃ mṛdu //
GarPur, 1, 65, 103.1 sumāṃsalaṃ karṇayugmaṃ samaṃ mṛdu samāhitam /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 6.2 tretāyugaṃ taddhi na maithilī sā rāmasya rāgapadavī mṛdu cāsya cetaḥ /
Rasahṛdayatantra
RHT, 10, 9.1 raktaṃ mṛdu nāgasamaṃ satvaṃ yasmāddhi mākṣikātpatitam /
Rasaprakāśasudhākara
RPSudh, 4, 106.1 pītābhā mṛdu cedgurvī sārāṅgī hemavarṇikā /
Rasaratnasamuccaya
RRS, 2, 36.2 mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam //
RRS, 4, 24.1 puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu /
RRS, 4, 50.2 mṛdu madhye lasajjyotiḥ saptadhā nīlamuttamam //
RRS, 5, 25.1 ghanaṃ svacchaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu /
RRS, 5, 205.1 tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam /
RRS, 8, 41.2 mṛdu kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate //
Rasaratnākara
RRĀ, R.kh., 10, 61.4 jatvābhaṃ mṛdu mṛtsnābhaṃ yanmalaṃ tacchilājatu //
RRĀ, V.kh., 20, 114.2 svarṇaṃ vā yadi vā raupyaṃ mṛdu syātpatrayogyakam //
Rasendracintāmaṇi
RCint, 7, 15.2 karkoṭābhaṃ tu karkoṭaṃ kharaṃ bāhye'ntare mṛdu //
RCint, 8, 20.1 palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya /
Rasendracūḍāmaṇi
RCūM, 4, 53.1 mṛdu kṛṣṇaṃ drutadrāvi varanāgaṃ taducyate /
RCūM, 10, 47.1 mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam /
RCūM, 12, 17.1 puṣparāgaṃ guru snigdhaṃ svacchaṃ sthūlaṃ samaṃ mṛdu /
RCūM, 12, 45.2 mṛdu madhyollasajjyotiḥ saptadhā nīlamuttamam //
RCūM, 14, 30.1 ghanaṃ snigdhaṃ mṛdu svacchaṃ dāhe chede sitaṃ guru /
RCūM, 14, 132.1 dhavalaṃ ca mṛdu snigdhaṃ drutadrāvaṃ sagauravam /
RCūM, 14, 174.1 tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam /
Rasārṇava
RArṇ, 6, 112.1 yāmadvayena tadvajraṃ jāyate mṛdu niścitam /
RArṇ, 6, 114.2 jānumadhye sthitaṃ yāmaṃ mṛdu saṃjāyate dhruvam //
RArṇ, 7, 101.1 sagauravaṃ mṛdu snigdhaṃ tāraśulvavivarjitam /
RArṇ, 7, 103.2 guru snigdhaṃ mṛdu śvetaṃ tāramuttamamiṣyate //
RArṇ, 7, 105.2 ghanaghātasahaṃ snigdhaṃ raktapattraṃ mṛdūttamam //
RArṇ, 7, 110.2 śvetaṃ laghu mṛdu snigdhamuttamaṃ vaṅgamucyate //
RArṇ, 11, 204.1 śvetaṃ pītaṃ guru tathā mṛdu sikthakasaṃnibham /
RArṇ, 17, 113.2 śuktikambusurāvāpaṃ candrārkaṃ mṛdu jāyate //
Rājanighaṇṭu
RājNigh, 13, 12.2 snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam //
RājNigh, 13, 20.1 ghanaghātasahaṃ snigdhaṃ raktapattrāmalaṃ mṛdu /
RājNigh, 13, 23.1 śvetaṃ laghu mṛdu svacchaṃ snigdham uṣṇāpahaṃ himam /
RājNigh, 13, 27.1 svarṇe nīlaṃ mṛdu snigdhaṃ nirmalaṃ ca sugauratvam /
RājNigh, 13, 34.1 śvetaṃ dīptaṃ mṛdu jyotiḥśabdāḍhyaṃ snigdhanirmalam /
RājNigh, 13, 76.1 sikthakaṃ kapilaṃ svādu kuṣṭhavātārtijin mṛdu /
RājNigh, 13, 187.1 gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /
Ānandakanda
ĀK, 1, 4, 185.1 tadabhrasattvaṃ śubhraṃ syānmṛdu syāccāraṇoditam /
ĀK, 1, 7, 39.1 ceṣṭitaṃ jānumadhyasthaṃ vajraṃ yāmadvayānmṛdu /
ĀK, 1, 7, 189.1 cetasatvaṃ mṛdu hareddrutistāṃśca daridratām //
ĀK, 1, 15, 461.2 kaṭvamlau varjayettāvanmṛdu yūṣānnabhojanam //
ĀK, 1, 25, 51.1 mṛdu kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate /
ĀK, 2, 1, 213.3 snigdhamanamlakaṣāyaṃ mṛdu guru ca śilājatu śreṣṭham //
ĀK, 2, 2, 12.1 guru snigdhaṃ mṛdu svacchaṃ nirdalaṃ raktapītakam /
ĀK, 2, 3, 6.2 ghanaṃ snigdhaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu //
ĀK, 2, 7, 13.2 tīkṣṇaśabdaṃ mṛdu snigdham īṣacchyāmalaśubhrakam //
ĀK, 2, 7, 51.1 mṛdu śubhraṃ bhavet tasya rugjarāmṛtyunāśanam /
ĀK, 2, 7, 54.1 kṛtvādāya mṛtaṃ sākṣānnirmalaṃ mṛdu jāyate /
ĀK, 2, 8, 150.2 gomūtrābhaṃ yanmṛdu snigdhamuṣṇaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 10.3 jatvābhaṃ mṛdu mṛtsnācchaṃ yanmalaṃ tacchilājatu /
Bhāvaprakāśa
BhPr, 6, 8, 18.1 snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam /
BhPr, 6, 8, 24.1 japākusumasaṅkāśaṃ snigdhaṃ mṛdu ghanakṣamam /
BhPr, 7, 3, 43.1 guru snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam /
BhPr, 7, 3, 128.1 gomūtragandhavatkṛṣṇaṃ snigdhaṃ mṛdu tathā guru /
Kaiyadevanighaṇṭu
KaiNigh, 2, 95.2 lavaṇaṃ lavaṇaṃ sarvaṃ pācanaṃ rocanaṃ mṛdu //
Mugdhāvabodhinī
MuA zu RHT, 5, 58.2, 11.0 tadvidhānamāha mṛdvityādi //
MuA zu RHT, 10, 9.2, 2.0 raktaṃ lohitaṃ nāgasamaṃ sīsakatulyaṃ mṛdu komalaṃ evaṃvidhaṃ satvaṃ yasmāddhetor mākṣikāt patati tāpyāt nirgacchati tadvattasmāddhetor vā tasmādvidhānataḥ gandhāśmano gandhakasya yatnena mṛdubhāvaṃ kāryaṃ yathā gandhako'pi mṛdurbhavatītyarthaḥ //
MuA zu RHT, 10, 10.2, 4.0 lavaṇāmlena gandhakamapi mṛdu syāt //
Rasakāmadhenu
RKDh, 1, 5, 20.2 mṛdu śubhraṃ bhavettacca hitaṃ sūtasya jāraṇe //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 32.2, 6.0 vāpanadravyeṇa mṛdu ca bhavettathā sattvabhasmotpādakavidhibhyāṃ ca prāptamārdavam //
RRSṬīkā zu RRS, 8, 41.2, 2.0 samabhāganīlāñjanasaṃyutaṃ tīkṣṇalohaṃ samabhāgena ṭaṅkaṇaṃ dattvāndhamūṣāyāṃ dṛḍhaṃ dhmātaṃ sadyadā nāgāpekṣayāpyatimṛdu kṛṣṇavarṇaṃ śīghradrāvaṃ ca bhavettadaitad varanāgam ucyate //
Yogaratnākara
YRā, Dh., 7.2 tāraśulvotthitaṃ snigdhaṃ mṛdu hema gurūttamam //
YRā, Dh., 20.1 guru snigdhaṃ mṛdu śvetaṃ dāhe chede ca yatkṣamam /