Occurrences

Atharvaveda (Śaunaka)
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnākara
Rasādhyāya
Rasārṇava

Atharvaveda (Śaunaka)
AVŚ, 5, 18, 5.1 ya enaṃ hanti mṛduṃ manyamāno devapīyur dhanakāmo na cittāt /
Carakasaṃhitā
Ca, Cik., 3, 337.2 kaṇḍūrutkoṭhapiḍakāḥ kurvantyagniṃ ca te mṛdum //
Mahābhārata
MBh, 5, 71, 12.1 dānaśīlaṃ mṛduṃ dāntaṃ dharmakāmam anuvratam /
MBh, 10, 1, 38.1 so 'tha śabdaṃ mṛduṃ kṛtvā līyamāna ivāṇḍajaḥ /
MBh, 12, 76, 19.1 api tu tvā mṛduṃ dāntam atyāryam atidhārmikam /
MBh, 12, 103, 33.2 mṛdum apyavamanyante tasmād ubhayabhāg bhavet //
MBh, 12, 104, 33.1 mṛdum apyavamanyante tīkṣṇād udvijate janaḥ /
MBh, 12, 138, 65.1 mṛdunā sumṛduṃ hanti mṛdunā hanti dāruṇam /
Rāmāyaṇa
Rām, Ār, 60, 38.1 mṛduṃ lokahite yuktaṃ dāntaṃ karuṇavedinam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 21, 6.1 hāsasya dantakāṣṭhasya dhūmam ante piben mṛdum /
AHS, Utt., 29, 8.1 vāyunā kurute granthiṃ bhṛśaṃ snigdhaṃ mṛduṃ calam /
Suśrutasaṃhitā
Su, Cik., 38, 90.2 madhyamaṃ madhyasattvasya viparītasya vai mṛdum //
Bhāratamañjarī
BhāMañj, 13, 268.1 mṛduṃ bālam ivādhairyaṃ vinodarasikaṃ sadā /
Garuḍapurāṇa
GarPur, 1, 114, 49.2 mṛdunaiva mṛduṃ hanti dāruṇenaiva dāruṇam //
Rasaratnākara
RRĀ, V.kh., 4, 31.1 nidhāya tāmrakhalve tu tadadho'gniṃ mṛduṃ kṣipet /
Rasādhyāya
RAdhy, 1, 432.2 ahorātraṃ mṛduṃ vahniṃ tadadho jvālayenmuhuḥ //
Rasārṇava
RArṇ, 17, 58.2 śukatuṇḍakiṃśukābhaṃ chede raktaṃ mṛduṃ tathā //