Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Kirātārjunīya
Matsyapurāṇa
Varāhapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Rasikapriyā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 87.5 śalyakarṇau ca tarasā jitavantau mahāmṛdhe /
MBh, 1, 128, 4.99 sa taṃ na mamṛṣe pārthaḥ pāñcālenārdito mṛdhe /
MBh, 1, 141, 9.2 karṣantu bhuvi saṃhṛṣṭā nihatasya mayā mṛdhe //
MBh, 1, 192, 7.147 saṃnipātastayor āsīt phalgunena mahāmṛdhe /
MBh, 1, 219, 9.2 vijetā nābhavat kaścit kṛṣṇapāṇḍavayor mṛdhe //
MBh, 2, 27, 19.2 pāṇḍavo bāhuvīryeṇa nijaghāna mahāmṛdhe //
MBh, 3, 20, 1.2 evam uktas tu kaunteya sūtaputras tadā mṛdhe /
MBh, 3, 42, 22.2 tvayā sākṣān mahādevas toṣito hi mahāmṛdhe /
MBh, 3, 61, 77.2 sapatnānāṃ mṛdhe hantā ravisomasamaprabhaḥ //
MBh, 3, 79, 27.1 yaḥ sametān mṛdhe jitvā yādavān amitadyutiḥ /
MBh, 3, 166, 22.2 brahmarṣayaśca siddhāśca samājagmur mahāmṛdhe //
MBh, 3, 167, 6.2 gāṇḍīvamuktair abhyaghnam ekaikaṃ daśabhir mṛdhe /
MBh, 3, 176, 4.2 samāgatāśca bahuśo nihatāśca mayā mṛdhe //
MBh, 4, 31, 12.2 śālaskandhanikāśāni kṣatriyāṇāṃ mahāmṛdhe //
MBh, 4, 38, 38.2 yena devānmanuṣyāṃśca pārtho viṣahate mṛdhe //
MBh, 4, 55, 5.2 tasya rādheya kopasya vijayaṃ paśya me mṛdhe //
MBh, 4, 66, 19.1 eteṣāṃ bāhuvīryeṇa yad asmākaṃ jayo mṛdhe /
MBh, 5, 59, 20.2 nighnantam iva paśyāmi vimarde 'sminmahāmṛdhe //
MBh, 5, 64, 13.2 yathā na homaḥ kriyate mahāmṛdhe tathā sametya prayatadhvam ādṛtāḥ //
MBh, 5, 126, 37.2 jñātīnāṃ hitakāmena mayā śasto mahāmṛdhe //
MBh, 5, 186, 7.1 tataśca pratisaṃhṛtya tad astraṃ svāpanaṃ mṛdhe /
MBh, 6, 14, 6.1 yaḥ sarvān pṛthivīpālān samavetānmahāmṛdhe /
MBh, 6, 43, 45.2 tau jaghnatustadānyonyaṃ śarair bahuvidhair mṛdhe //
MBh, 6, 50, 112.2 śakradevaśca kāliṅgaḥ kaliṅgāśca mṛdhe hatāḥ //
MBh, 6, 60, 32.1 tataḥ sulocanaṃ bhīmaḥ kṣurapreṇa mahāmṛdhe /
MBh, 6, 97, 54.1 vivyādha ca pṛṣatkena sutīkṣṇena mahāmṛdhe /
MBh, 6, 97, 57.1 tato droṇaśca pārthaśca sameyātāṃ mahāmṛdhe /
MBh, 6, 98, 21.1 droṇena yudhi nirmukte tasminn astre mahāmṛdhe /
MBh, 6, 107, 17.1 abhimanyuṃ tadāyāntaṃ bhīṣmāyābhyudyataṃ mṛdhe /
MBh, 6, 110, 13.2 gajāśca sagajārohāḥ petur urvyāṃ mahāmṛdhe //
MBh, 7, 1, 13.3 yat te putrāstadākārṣur hate devavrate mṛdhe //
MBh, 7, 1, 37.1 tvayā tu pāṇḍaveyeṣu nihateṣu mahāmṛdhe /
MBh, 7, 12, 11.2 devair vā sahito daityair na tvāṃ prāpsyatyasau mṛdhe //
MBh, 7, 20, 13.1 sa tanna mamṛṣe droṇaḥ pāñcālyenārdanaṃ mṛdhe /
MBh, 7, 21, 1.2 bhāradvājena bhagneṣu pāṇḍaveṣu mahāmṛdhe /
MBh, 7, 26, 1.3 tacchṛṇuṣva mahārāja pārtho yad akaronmṛdhe //
MBh, 7, 50, 57.1 kiṃ tayor vipriyaṃ kṛtvā keśavārjunayor mṛdhe /
MBh, 7, 55, 7.2 katham anvāsyate so 'dya śivābhiḥ patito mṛdhe //
MBh, 7, 57, 16.2 yena sarvānmṛdhe daityāñ jaghne devo maheśvaraḥ //
MBh, 7, 67, 61.1 so 'tividdhaḥ śaraistīkṣṇair gāṇḍīvapreṣitair mṛdhe /
MBh, 7, 71, 21.2 mādrīputrau ca saṃrabdhau śarair ardayatāṃ mṛdhe //
MBh, 7, 71, 28.2 yādṛśaṃ hi purā vṛttaṃ rāmarāvaṇayor mṛdhe //
MBh, 7, 74, 50.1 saṃrabdhaiścāribhir vīraiḥ prārthayadbhir jayaṃ mṛdhe /
MBh, 7, 77, 17.2 yathendreṇa hataḥ pūrvaṃ jambho devāsure mṛdhe //
MBh, 7, 81, 17.1 tayoḥ samabhavad yuddhaṃ nararākṣasayor mṛdhe /
MBh, 7, 83, 2.2 pramūḍhā naiva vividur mṛdhe kṛtyaṃ sma kiṃcana //
MBh, 7, 85, 82.2 aviṣahyāṃ mahābāhuḥ surair api mahāmṛdhe //
MBh, 7, 90, 18.2 vivyadhuḥ sāyakair hṛṣṭā rakṣārthaṃ māruter mṛdhe //
MBh, 7, 94, 3.1 tam evam uktvā śinipuṃgavastadā mahāmṛdhe so 'gryadhanurdharo 'rihā /
MBh, 7, 95, 28.2 dṛṣṭvā duryodhano rājā saṃtapsyati mahāmṛdhe //
MBh, 7, 96, 17.1 paśya me sūta vikrāntam indrasyeva mahāmṛdhe /
MBh, 7, 101, 34.1 tomaraṃ tu tribhir bāṇair droṇaśchittvā mahāmṛdhe /
MBh, 7, 101, 37.2 tathā droṇo 'grasacchūro dhṛṣṭaketuṃ mahāmṛdhe //
MBh, 7, 103, 3.1 taṃ mṛdhe vegam āsthāya paraṃ paramadhanvinaḥ /
MBh, 7, 104, 3.1 gadām udyacchamānasya kālasyeva mahāmṛdhe /
MBh, 7, 108, 25.2 svarṇapuṅkhāñ śilādhautān yamadaṇḍopamānmṛdhe //
MBh, 7, 111, 12.1 tān iṣūn iṣubhiḥ karṇo vārayitvā mahāmṛdhe /
MBh, 7, 114, 14.1 śarajālaiśca vividhaiśchādayāmāsatur mṛdhe /
MBh, 7, 121, 25.1 tasmājjayadrathasya tvaṃ śiraśchittvā mahāmṛdhe /
MBh, 7, 127, 12.3 ajayyān pāṇḍavānmanye droṇenāstravidā mṛdhe //
MBh, 7, 131, 90.1 atha pravavṛte yuddhaṃ drauṇirākṣasayor mṛdhe /
MBh, 7, 133, 26.2 tat tad vikatthamānānāṃ bhāraṃ codvahatāṃ mṛdhe //
MBh, 7, 134, 47.1 tad adbhutam abhūd yuddhaṃ karṇapāṇḍavayor mṛdhe /
MBh, 7, 140, 19.1 gajārohā gajaistūrṇaṃ saṃnipatya mahāmṛdhe /
MBh, 7, 141, 28.1 tataḥ pravavṛte yuddhaṃ drauṇirākṣasayor mṛdhe /
MBh, 7, 142, 27.1 śatānīkam athāyāntaṃ madrarājo mahāmṛdhe /
MBh, 7, 142, 38.1 atitīvram abhūd yuddhaṃ nararākṣasayor mṛdhe /
MBh, 7, 143, 17.2 rudhiraughapariklinnau vyabhrājetāṃ mahāmṛdhe //
MBh, 7, 145, 11.1 sa visṛṣṭo balavatā śaro ghoro mahāmṛdhe /
MBh, 7, 145, 19.1 te viddhvā dhanvinā tena dhṛṣṭadyumnaṃ punar mṛdhe /
MBh, 7, 148, 12.1 dhāvamānasya yodhasya kṣurapraiḥ sa mahāmṛdhe /
MBh, 7, 149, 15.1 alaṃbalastataḥ kruddho bhaimaseniṃ mahāmṛdhe /
MBh, 7, 149, 37.2 vismāpanaṃ mahārāja nararākṣasayor mṛdhe //
MBh, 7, 150, 29.2 prāṇayor dīvyato rājan karṇarākṣasayor mṛdhe //
MBh, 7, 151, 1.2 tasmiṃstathā vartamāne karṇarākṣasayor mṛdhe /
MBh, 7, 152, 9.2 kurute karma sumahad yad asyaupayikaṃ mṛdhe //
MBh, 7, 156, 6.2 ajayyā hi vinā yogair mṛdhe te daivatair api //
MBh, 7, 156, 15.1 vinābhūtaḥ sa gadayā jarāsaṃdho mahāmṛdhe /
MBh, 7, 156, 25.1 yadi hyenaṃ nāhaniṣyat karṇaḥ śaktyā mahāmṛdhe /
MBh, 7, 163, 48.2 pravṛtte tumule yuddhe droṇapāṇḍavayor mṛdhe //
MBh, 7, 164, 80.2 śirāṃsyapātayaccāpi pāñcālānāṃ mahāmṛdhe /
MBh, 7, 166, 38.1 kṛśāśvatanayā hyadya matprayuktā mahāmṛdhe /
MBh, 7, 167, 24.2 nivartayati yuddhārthaṃ mṛdhe deveśvaro yathā //
MBh, 8, 11, 19.2 babhūva tumulaṃ yuddhaṃ tayos tatra mahāmṛdhe //
MBh, 8, 11, 32.3 adbhutaṃ cāpy acintyaṃ ca dṛṣṭvā karma tayor mṛdhe //
MBh, 8, 19, 45.1 atha tūryasahasrāṇi prāvādyanta mahāmṛdhe /
MBh, 8, 19, 55.1 padātīnāṃ tu sahasā pradrutānāṃ mahāmṛdhe /
MBh, 8, 19, 60.2 vyākṣipan sahasā tatra ghorarūpe mahāmṛdhe //
MBh, 8, 26, 19.1 tābhyāṃ yad akṛtaṃ vīra vīrakarma mahāmṛdhe /
MBh, 8, 32, 72.2 abhyardayan maheṣvāsaṃ sūtaputraṃ mahāmṛdhe //
MBh, 8, 34, 30.2 āsīd raudro mahārāja karṇapāṇḍavayor mṛdhe /
MBh, 8, 35, 21.2 āsīd raudro mahārāja karṇapāṇḍavayor mṛdhe //
MBh, 8, 45, 35.2 koṭiśaś ca śarās tīkṣṇā niragacchan mahāmṛdhe //
MBh, 8, 57, 69.1 śarāndhakāre tu mahātmabhiḥ kṛte mahāmṛdhe yodhavaraiḥ parasparam /
MBh, 8, 59, 30.1 tataḥ kurūṇām abhavad ārtanādo mahāmṛdhe /
MBh, 8, 66, 59.2 tato 'grasan mahī cakraṃ rādheyasya mahāmṛdhe //
MBh, 9, 2, 25.2 yotsyanti saha rājendra haniṣyanti ca tānmṛdhe //
MBh, 9, 2, 28.2 yuktito hyanupaśyāmi nihatān pāṇḍavānmṛdhe //
MBh, 9, 13, 23.2 tatakṣatur mṛdhe 'nyonyaṃ śṛṅgābhyāṃ vṛṣabhāviva //
MBh, 9, 14, 11.1 śalyasāyakanunnānāṃ pāṇḍavānāṃ mahāmṛdhe /
MBh, 9, 15, 25.2 evam abhyadhikaḥ śalyād bhaviṣyāmi mahāmṛdhe //
MBh, 9, 22, 87.1 evam anyonyam āyastā yodhā jaghnur mahāmṛdhe /
MBh, 9, 25, 19.1 sa tu rājan dhanuśchittvā pāṇḍavasya mahāmṛdhe /
MBh, 9, 57, 25.1 samaṃ praharatostatra śūrayor balinor mṛdhe /
MBh, 10, 5, 21.1 duryodhanaśca bhīmena sametya gadayā mṛdhe /
MBh, 10, 9, 23.1 dharmayuddhe hyadharmeṇa samāhūyaujasā mṛdhe /
MBh, 10, 11, 14.1 tasya pāpakṛto drauṇer na ced adya tvayā mṛdhe /
MBh, 11, 23, 36.2 upāste vai mṛdhe droṇaṃ jaṭilā brahmacāriṇī //
MBh, 11, 26, 9.3 koṭyaḥ ṣaṣṭiśca ṣaṭ caiva ye 'smin rājamṛdhe hatāḥ //
MBh, 12, 14, 9.1 vayaṃ duryodhanaṃ hatvā mṛdhe bhokṣyāma medinīm /
MBh, 12, 27, 8.2 bahūnyahāni kauravyaḥ kurukṣetre mahāmṛdhe //
MBh, 12, 42, 1.2 tato yudhiṣṭhiro rājā jñātīnāṃ ye hatā mṛdhe /
MBh, 12, 103, 37.1 kṛtaṃ mamāpriyaṃ tena yenāyaṃ nihato mṛdhe /
MBh, 12, 151, 33.2 caratā balam āsthāya pākaśāsaninā mṛdhe //
MBh, 12, 330, 67.1 eṣa te kathitaḥ pārtha nārāyaṇajayo mṛdhe /
MBh, 12, 336, 8.2 samupoḍheṣvanīkeṣu kurupāṇḍavayor mṛdhe /
MBh, 13, 14, 137.3 kārtavīryo hato yena cakravartī mahāmṛdhe //
MBh, 13, 118, 2.1 duḥkhaṃ prāṇaparityāgaḥ puruṣāṇāṃ mahāmṛdhe /
MBh, 14, 29, 6.3 vidyate taṃ mamācakṣva yaḥ samāsīta māṃ mṛdhe //
MBh, 14, 59, 30.1 tataḥ sa nihato rājā dhārtarāṣṭro mahāmṛdhe /
MBh, 15, 36, 30.1 kā nu teṣāṃ gatir brahmanmitrārthe ye hatā mṛdhe /
Rāmāyaṇa
Rām, Ay, 35, 7.2 dānaṃ dīkṣā ca yajñeṣu tanutyāgo mṛdheṣu ca //
Rām, Ār, 2, 13.3 yuvayoḥ pāpayoś cāhaṃ pāsyāmi rudhiraṃ mṛdhe //
Rām, Su, 49, 10.1 tatastena mṛdhe hatvā rājaputreṇa vālinam /
Rām, Yu, 33, 40.2 tāṃ śilāṃ pātayāmāsa tasyorasi mahāmṛdhe //
Rām, Yu, 35, 14.2 bhūyo bhūyaḥ śarān ghorān visasarja mahāmṛdhe //
Rām, Yu, 43, 5.1 na hi kampayituṃ śakyaḥ surair api mahāmṛdhe /
Rām, Yu, 46, 44.1 tasya yuddhābhikāmasya mṛdhe musalayodhinaḥ /
Rām, Yu, 77, 19.2 jāmbavantaṃ mṛdhe jaghnur nighnantaṃ rākṣasīṃ camūm //
Rām, Yu, 77, 23.1 tau prayuddhau tadā vīrau mṛdhe lakṣmaṇarākṣasau /
Rām, Yu, 78, 8.1 sa tathāpyardito bāṇai rākṣasena mahāmṛdhe /
Rām, Yu, 85, 1.1 hanyamāne bale tūrṇam anyonyaṃ te mahāmṛdhe /
Rām, Yu, 86, 22.1 tena tasya nipātena rākṣasasya mahāmṛdhe /
Rām, Yu, 87, 2.1 āviveśa mahān krodho rāvaṇaṃ tu mahāmṛdhe /
Rām, Yu, 95, 24.2 tathā visṛjator bāṇān rāmarāvaṇayor mṛdhe //
Rām, Utt, 14, 14.1 taistu tasya mṛdhe 'mātyair mahodaraśukādibhiḥ /
Rām, Utt, 21, 15.1 devaniṣṭhānabhūtaṃ tad vimānaṃ puṣpakaṃ mṛdhe /
Amarakośa
AKośa, 2, 570.2 mṛdhamāskandanaṃ saṃkhyaṃ samīkaṃ sāṃparāyikam //
Kirātārjunīya
Kir, 12, 39.2 sattvavihitam atulaṃ bhujayor balam asya paśyata mṛdhe 'dhikupyataḥ //
Kir, 17, 59.1 ākṣiptacāpāvaraṇeṣujālaś chinnottamāsiḥ sa mṛdhe 'vadhūtaḥ /
Matsyapurāṇa
MPur, 47, 38.1 mṛdho balivimardāya sampravṛddhaḥ sudāruṇaḥ /
MPur, 136, 63.1 rathacaraṇakaro'tha mahāmṛdhe vṛṣabhavapurvṛṣabhendrapūjitaḥ /
MPur, 138, 20.1 mṛdhaṃ yathāsurāṇāṃ ca pramathānāṃ pravartate /
MPur, 172, 43.1 manaścakre vināśāya dānavānāṃ mahāmṛdhe /
MPur, 175, 8.2 viṣaṇṇavadanā devā jagmurārtiṃ parāṃ mṛdhe //
Varāhapurāṇa
VarPur, 27, 12.1 balena caturaṅgeṇa hantukāmo bhavaṃ mṛdhe /
VarPur, 27, 25.1 tad dṛṣṭvā mahadāścaryaṃ rudraḥ śūle'ndhakaṃ mṛdhe /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 13.1 yadā mṛdhe kauravasṛñjayānāṃ vīreṣvatho vīragatiṃ gateṣu /
BhāgPur, 1, 8, 24.2 mṛdhe mṛdhe 'nekamahārathāstrato drauṇyastrataścāsma hare 'bhirakṣitāḥ //
BhāgPur, 1, 8, 24.2 mṛdhe mṛdhe 'nekamahārathāstrato drauṇyastrataścāsma hare 'bhirakṣitāḥ //
BhāgPur, 2, 7, 35.1 ye vā mṛdhe samitiśālina āttacāpāḥ kāmbojamatsyakurusṛñjayakaikayādyāḥ /
BhāgPur, 3, 1, 39.2 remāta uddāya mṛdhe svarikthaṃ parāt suparṇāv iva vajrivaktrāt //
BhāgPur, 3, 3, 6.1 sutaṃ mṛdhe khaṃ vapuṣā grasantaṃ dṛṣṭvā sunābhonmathitaṃ dharitryā /
BhāgPur, 3, 14, 3.2 daityarājasya ca brahman kasmāddhetor abhūn mṛdhaḥ //
BhāgPur, 3, 18, 19.2 vicitramārgāṃś carator jigīṣayā vyabhād ilāyām iva śuṣmiṇor mṛdhaḥ //
BhāgPur, 3, 18, 28.2 vikramyainaṃ mṛdhe hatvā lokān ādhehi śarmaṇi //
BhāgPur, 3, 19, 4.2 mānayan sa mṛdhe dharmaṃ viṣvaksenaṃ prakopayan //
BhāgPur, 3, 19, 32.2 yathā hiraṇyākṣa udāravikramo mahāmṛdhe krīḍanavan nirākṛtaḥ //
BhāgPur, 4, 10, 15.1 nadatsu yātudhāneṣu jayakāśiṣvatho mṛdhe /
BhāgPur, 4, 10, 21.1 apaśyamānaḥ sa tadātatāyinaṃ mahāmṛdhe kaṃcana mānavottamaḥ /
Bhāratamañjarī
BhāMañj, 16, 53.1 te divyāstragaṇāḥ kvāpi jagmurutsṛjya taṃ mṛdhe /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 8.2 pañcānano viṣamadhāḍiṣu yaḥ prasiddhaścakre mṛdhānyakhilaśatrubhayāvahāni //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 6.1 tato 'ndhako mṛdhe kruddho bāṇamārgeṇa nirgataḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 63.2 janārdanas tadā daityaṃ daityo harimahanmṛdhe //