Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 4, 29.1 vidyuto'śanimeghāṃśca rohitendradhanūṃṣi ca /
MPur, 44, 68.1 rathānāṃ meghaghoṣāṇāṃ sahasrāṇi daśaiva tu /
MPur, 47, 146.1 piśitāśāya sarvāya meghāya vidyutāya ca /
MPur, 61, 51.1 vindhyavṛddhikṣayakara meghatoyaviṣāpaha /
MPur, 117, 4.2 meghottarīyakaṃ śailaṃ dadṛśe sa narādhipaḥ //
MPur, 117, 5.1 śvetameghakṛtoṣṇīṣaṃ candrārkamukuṭaṃ kvacit /
MPur, 118, 2.2 meghaśyāmaṃ ca taṃ deśaṃ drumakhaṇḍairanekaśaḥ //
MPur, 122, 9.1 tatra meghāstu vṛṣṭyarthaṃ prabhavantyapayānti ca /
MPur, 122, 59.1 ṣaṣṭhastu parvatastatra mahiṣo meghasaṃnibhaḥ /
MPur, 122, 98.2 na tatra meghā varṣanti śītoṣṇaṃ ca na tadvidham //
MPur, 125, 9.2 jīmūtā nāma te meghā yadebhyo jīvasambhavaḥ //
MPur, 125, 10.1 dvitīya āvahanvāyurmeghāste tvabhisaṃśritāḥ /
MPur, 125, 11.2 puṣkarāvartakā nāma ye meghāḥ pakṣasambhavāḥ //
MPur, 125, 16.2 tānyevāṇḍakapālāni sarve meghāḥ prakīrtitāḥ //
MPur, 125, 18.1 gajānāṃ parvatānāṃ ca meghānāṃ bhogibhiḥ saha /
MPur, 125, 27.1 meghāścāpyāyanaṃ caiva sarvametatprakīrtitam /
MPur, 125, 33.1 niyacchatyāpo meghebhyaḥ śuklāḥ śuklaistu raśmibhiḥ /
MPur, 125, 35.1 mehanācca miher dhātor meghatvaṃ vyañjayanti ca /
MPur, 132, 6.1 meghāgame yathā haṃsā mṛgāḥ siṃhabhayādiva /
MPur, 133, 69.1 karigiriravimeghasaṃnibhāḥ sajalapayodaninādanādinaḥ /
MPur, 135, 44.2 nadanto meghaśabdena śarabhā iva roṣitāḥ //
MPur, 136, 28.1 śrutvā bherīravaṃ ghoraṃ meghārambhitasaṃnibham /
MPur, 138, 11.2 kālānugānāṃ meghānāṃ yathā viyati vāyunā //
MPur, 138, 27.2 prahlādarūpāḥ pramathāvaruddhā jyotīṃṣi meghā iva cāśmavarṣāḥ //
MPur, 146, 64.2 tatastu megharūṣeṇa kampaṃ tasyākaronmahān //
MPur, 146, 67.1 tatastu megharūpeṇa tasyāḥ kledayadāśramam /
MPur, 148, 42.2 mahiṣaḥ kuñjaro meghaḥ kālanemirnimistathā //
MPur, 148, 52.1 caturdantairgandhavadbhiḥ śikṣitairmeghabhairavaiḥ /
MPur, 148, 89.2 mahāmegharavā nāgā bhīmolkāśanihetayaḥ //
MPur, 150, 130.1 dadhāra rūpaṃ meghasya vidyunmālālatāvṛtam /
MPur, 150, 177.1 abhavatkalpameghābhaḥ sphuradbhūriśatahradaḥ /
MPur, 150, 180.1 tataḥ sa megharūpī tu kālanemirmahāsuraḥ /
MPur, 150, 218.2 tamāsthitaṃ ca meghaughadyutimakṣayamacyutam //
MPur, 153, 105.2 vāyavyam astram akaronmeghasaṃghātanāśanam //
MPur, 153, 106.1 vāyavyāstrabalenātha nirdhūte meghamaṇḍale /
MPur, 155, 18.1 himācalasya śṛṅgaistair meghajālākulairnabhaḥ /
MPur, 156, 8.2 antarikṣaṃ samāviśya meghamālāmiva prabhā //
MPur, 163, 11.2 meghodaradarīṣveva candrasūryagrahā iva //
MPur, 163, 19.2 chādayāṃcakrire meghā dhārābhiriva parvatam //
MPur, 163, 69.2 suvarṇavedikaḥ śrīmānmeghapaṅktiniṣevitaḥ //
MPur, 163, 82.2 meghaśca parvataśreṣṭho meghagambhīraniḥsvanaḥ //
MPur, 163, 82.2 meghaśca parvataśreṣṭho meghagambhīraniḥsvanaḥ //
MPur, 163, 91.2 gaṇastathā paro raudro meghanāmāṅkuśāyudhaḥ //
MPur, 165, 24.2 bhūtvā vahnirnirdahansarvalokānbhūtvā megho bhūya ugro'pyavarṣat //
MPur, 167, 36.2 babhāṣe meghatulyena svareṇa puruṣottamaḥ //
MPur, 170, 5.1 navameghapratīkāśāvādityasadṛśānanau /
MPur, 172, 13.1 etasminnantare meghā nirvāṇāṅgāravarcasaḥ /
MPur, 172, 19.1 viveśa rūpiṇī kālī kālameghāvaguṇṭhitā /
MPur, 173, 22.2 lambastu navameghābhaḥ pralambāmbarabhūṣaṇaḥ //
MPur, 173, 31.2 devānabhimukhe tasthau meghānīkamivoddhatam //
MPur, 176, 14.2 veṣṭayanti sma tānghorāndaityānmeghagaṇā iva //