Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Kāṭhakasaṃhitā
Taittirīyāraṇyaka
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Madanapālanighaṇṭu
Mukundamālā
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Smaradīpikā
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 17.0 upa purāṇe nāpīte kakṣodake pūrvāhṇe na saṃbhinnāsu chāyāsv aparāhṇe nādhyūḍhameghe 'partau varṣe trirātraṃ vaidikenādhyāyenāntariyān nāsmin kathāṃ vadeta nāsya rātrau cana cikīrtayiṣet //
Atharvaveda (Śaunaka)
AVŚ, 4, 15, 7.2 marudbhiḥ pracyutā meghā varṣantu pṛthivīm anu //
AVŚ, 4, 15, 8.2 marudbhiḥ pracyutā meghāḥ saṃ yantu pṛthivīm anu //
AVŚ, 4, 15, 9.2 marudbhiḥ pracyutā meghāḥ prāvantu pṛthivīm anu //
Chāndogyopaniṣad
ChU, 2, 3, 1.3 megho jāyate sa prastāvaḥ /
ChU, 2, 4, 1.2 megho yat saṃplavate sa hiṅkāraḥ /
ChU, 2, 15, 1.2 megho jāyate sa prastāvaḥ /
ChU, 3, 19, 2.4 yad ulbaṃ ausajh samegho nīhāraḥ /
ChU, 5, 10, 6.1 abhraṃ bhūtvā megho bhavati /
ChU, 5, 10, 6.2 megho bhūtvā pravarṣati /
Kāṭhakasaṃhitā
KS, 13, 12, 96.0 yan megha ālabhate //
Taittirīyāraṇyaka
TĀ, 2, 14, 1.0 tasya vā etasya yajñasya megho havirdhānaṃ vidyud agnir varṣaṃ havis stanayitnur vaṣaṭkāro yad avasphūrjati so 'nuvaṣaṭkāro vāyur ātmāmāvāsyā sviṣṭakṛt //
TĀ, 2, 14, 2.0 ya evaṃ vidvān meghe varṣati vidyotamāne stanayaty avasphūrjati pavamāne vāyāv amāvāsyāyāṃ svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
TĀ, 2, 20, 4.1 saha rakṣāṃsi yad devāḥ saptadaśa yad adīvyan pañcadaśāyuṣṭe catustriṃśad vaiśvānarāya ṣaḍviṃśatir vātaraśanā ha kūśmāṇḍair ajān ha pañca brahmayajñena grāme madhyandine tasya vai meghas tasya vai dvau ricyate duhe ha katidhāvakīrṇī bhūr namaḥ prācyai viṃśatiḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 2, 2, 5.2 nakṣatraṃ dṛṣṭvā vācaṃ visarjayanty atrānuṣṭhyāstamito bhavatīti vadantas tad u tathā na kuryāt kva te syur yanmeghaḥ syāt tasmād yatraivānuṣṭhyāstamitam manyeta tadeva vācaṃ visarjayet //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 4, 3.0 tad utāpi yatraitad balavad anugṛhṇan mahāmegho vṛṣṭiṃ varṣati //
ŚāṅkhĀ, 8, 7, 10.0 athāpi nīla ivāgnir dṛśyeta yathā mayūragrīvā mahāmeghe vā marīcīr iva paśyet //
ŚāṅkhĀ, 11, 3, 3.0 mahāmeghe vā marīcīr iva paśyed anabhre vā vidyutaṃ paśyed abhra enāṃ na paśyet //
Ṛgveda
ṚV, 1, 116, 3.1 tugro ha bhujyum aśvinodameghe rayiṃ na kaścin mamṛvāṁ avāhāḥ /
ṚV, 1, 181, 8.2 vṛṣā vām megho vṛṣaṇā pīpāya gor na seke manuṣo daśasyan //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 17.0 śabdavairakalahābhrakaṇvameghebhyaḥ karaṇe //
Aṣṭādhyāyī, 3, 2, 43.0 meghartibhayeṣu kṛñaḥ //
Buddhacarita
BCar, 1, 73.2 prahlādam ādhāsyati dharmavṛṣṭyā vṛṣṭyā mahāmegha ivātapānte //
BCar, 2, 7.1 tathāsya mandānilameghaśabdaḥ saudāminīkuṇḍalamaṇḍitābhraḥ /
BCar, 4, 83.2 meghastanitanirghoṣaḥ kumāraḥ pratyabhāṣata //
BCar, 5, 26.1 atha kāñcanaśailaśṛṅgavarṣmā gajamegharṣabhabāhunisvanākṣaḥ /
BCar, 9, 16.1 meghāmbukakṣādriṣu yā hi vṛttiḥ samīraṇārkāgnimahāśanīnām /
BCar, 13, 49.1 strī meghakālī tu kapālahastā kartuṃ maharṣeḥ kila cittamoham /
Carakasaṃhitā
Ca, Sū., 5, 57.1 prāvṛṭśaradvasanteṣu gatameghe nabhastale /
Ca, Sū., 6, 7.0 varṣāśaraddhemanteṣu dakṣiṇābhimukhe'rke kālamārgameghavātavarṣābhihatapratāpe śaśini cāvyāhatabale māhendrasalilapraśāntasaṃtāpe jagati arūkṣā rasāḥ pravardhante'mlalavaṇamadhurā yathākramaṃ tatra balamupacīyate nṛṇāmiti //
Ca, Sū., 6, 19.2 raukṣyam ādānajaṃ śītaṃ meghamārutavarṣajam //
Ca, Sū., 6, 34.1 bhūbāṣpānmeghanisyandāt pākādamlājjalasya ca /
Ca, Sū., 12, 8.4 prakṛtibhūtasya khalvasya loke carataḥ karmāṇīmāni bhavanti tadyathā dharaṇīdhāraṇaṃ jvalanojjvālanam ādityacandranakṣatragrahagaṇānāṃ saṃtānagatividhānaṃ sṛṣṭiśca meghānām apāṃ visargaḥ pravartanaṃ srotasāṃ puṣpaphalānāṃ cābhinirvartanam udbhedanaṃ caudbhidānām ṛtūnāṃ pravibhāgaḥ vibhāgo dhātūnāṃ dhātumānasaṃsthānavyaktiḥ bījābhisaṃstāraḥ śasyābhivardhanam avikledopaśoṣaṇe avaikārikavikāraśceti /
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 24, 39.1 meghasaṅkāśamākāśamāvṛtaṃ vā tamoghanaiḥ /
Ca, Vim., 8, 4.2 evaṃguṇo hyācāryaḥ sukṣetramārtavo megha iva śasyaguṇaiḥ suśiṣyamāśu vaidyaguṇaiḥ sampādayati //
Ca, Vim., 8, 127.3 varṣāsu tu meghajalāvatate gūḍhārkacandratāre dhārākule viyati bhūmau paṅkajalapaṭalasaṃvṛtāyāmatyarthopaklinnaśarīreṣu bhūteṣu vihatasvabhāveṣu ca kevaleṣvauṣadhagrāmeṣu toyatoyadānugatamārutasaṃsargād gurupravṛttīni vamanādīni bhavanti gurusamutthānāni ca śarīrāṇi /
Ca, Indr., 4, 12.1 marīcīn asato meghānmeghān vāpyasato 'mbare /
Ca, Indr., 4, 12.1 marīcīn asato meghānmeghān vāpyasato 'mbare /
Ca, Indr., 4, 12.2 vidyuto vā vinā meghaiḥ paśyan maraṇamṛcchati //
Ca, Cik., 2, 3, 27.2 unnatir nīlameghānāṃ ramyacandrodayā niśāḥ //
Lalitavistara
LalVis, 7, 33.5 viśuddhācca gaganatalānmeghaśabdaḥ śrūyate sma /
LalVis, 7, 33.6 apagatameghācca gaganācchanaiḥ sūkṣmasūkṣmo devaḥ pravarṣati sma /
LalVis, 7, 34.5 aprameyāśca tasmin samaye puṣpacūrṇagandhamālyaratnābharaṇavastrameghā abhipravarṣanti sma /
LalVis, 7, 98.5 snigdhapāṇilekhaśca tulyapāṇilekhaśca gambhīrapāṇilekhaśca ajihmapāṇilekhaśca anupūrvapāṇilekhaśca bimboṣṭhaśca noccavacanaśabdaśca mṛdutaruṇatāmrajihvaśca gajagarjitābhistanitameghasvaramadhuramañjughoṣaśca paripūrṇavyañjanaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 16, 16.1 te dhūmasaṃghāḥ sambhūtā meghasaṃghāḥ savidyutaḥ /
MBh, 1, 16, 18.1 babhūvātra mahāghoṣo mahāmegharavopamaḥ /
MBh, 1, 16, 24.2 vāriṇā meghajenendraḥ śamayāmāsa sarvataḥ //
MBh, 1, 17, 24.2 mahābalā vigalitameghavarcasaḥ sahasraśo gaganam abhiprapadya ha //
MBh, 1, 17, 25.1 athāmbarād bhayajananāḥ prapedire sapādapā bahuvidhamegharūpiṇaḥ /
MBh, 1, 21, 9.2 tvam eva meghastvaṃ vāyustvam agnir vaidyuto 'mbare //
MBh, 1, 22, 1.3 meghān ājñāpayāmāsa varṣadhvam udakaṃ śubham /
MBh, 1, 22, 2.1 te meghā mumucustoyaṃ prabhūtaṃ vidyudujjvalāḥ /
MBh, 1, 22, 4.2 meghastanitanirghoṣam ambaraṃ samapadyata /
MBh, 1, 22, 4.4 tair meghaiḥ saṃtatāsāraṃ varṣadbhir aniśaṃ tadā /
MBh, 1, 26, 32.2 utpātameghā raudrāśca vavarṣuḥ śoṇitaṃ bahu /
MBh, 1, 28, 10.1 nanāda coccair balavān mahāmegharavaḥ khagaḥ /
MBh, 1, 33, 21.2 varṣair nirvāpayiṣyāmo meghā bhūtvā savidyutaḥ //
MBh, 1, 63, 27.1 tad vanaṃ balameghena śaradhāreṇa saṃvṛtam /
MBh, 1, 64, 1.3 tato meghaghanaprakhyaṃ siddhacāraṇasevitam /
MBh, 1, 70, 3.3 meghajenāgninā ye te pūrvaṃ dagdhā mahaujasaḥ //
MBh, 1, 125, 6.2 nivārya vāditragaṇaṃ mahāmeghanibhasvanam //
MBh, 1, 126, 8.1 so 'bravīn meghadhīreṇa svareṇa vadatāṃ varaḥ /
MBh, 1, 126, 23.2 āvṛtaṃ gaganaṃ meghair balākāpaṅktihāsibhiḥ //
MBh, 1, 126, 25.1 meghacchāyopagūḍhastu tato 'dṛśyata pāṇḍavaḥ /
MBh, 1, 140, 2.2 meghasaṃghātavarṣmā ca tīkṣṇadaṃṣṭrojjvalānanaḥ /
MBh, 1, 141, 13.3 śāradasyeva meghasya garjitaṃ niṣphalaṃ hi te /
MBh, 1, 142, 5.2 yad etat paśyasi vanaṃ nīlameghanibhaṃ mahat /
MBh, 1, 176, 33.2 kṛṣṇām ādāya vidhivan meghadundubhiniḥsvanaḥ /
MBh, 1, 176, 33.3 raṅgamadhyagatastatra meghagambhīrayā girā /
MBh, 1, 178, 14.3 samājavāṭopari saṃsthitānāṃ meghaiḥ samantād iva garjamānaiḥ //
MBh, 1, 181, 39.3 tataḥ suptajanaprāye durdine meghasaṃplute //
MBh, 1, 185, 11.1 te nardamānā iva kālameghāḥ kathā vicitrāḥ kathayāṃbabhūvuḥ /
MBh, 1, 192, 7.112 te meghasamanirghoṣair balinaḥ syandanottamaiḥ /
MBh, 1, 192, 7.129 rathān vai meghanirghoṣān yuktān paramavājibhiḥ /
MBh, 1, 199, 35.18 meghavṛndam ivākāśe vṛddhaṃ vidyutsamāvṛtam //
MBh, 1, 212, 1.386 meghasvanam ivākāśe śuśruvuḥ puravāsinaḥ /
MBh, 1, 212, 32.1 taṃ tathā garjamānaṃ tu meghadundubhiniḥsvanam /
MBh, 1, 213, 42.6 meghābhānāṃ dadau kṛṣṇaḥ sahasram asitekṣaṇaḥ /
MBh, 1, 213, 69.2 meghadundubhinirghoṣaṃ pūrṇacandranibhānanam //
MBh, 1, 215, 9.1 sa māṃ prajvalitaṃ dṛṣṭvā meghāmbhobhiḥ pravarṣati /
MBh, 1, 215, 16.2 rathaṃ ca meghanirghoṣaṃ sūryapratimatejasam //
MBh, 1, 216, 11.2 nagameghapratīkāśaṃ jvalantam iva ca śriyā /
MBh, 1, 216, 33.2 meghastanitanirghoṣaṃ sarvabhūtāni nirdahan //
MBh, 1, 217, 18.1 mahatā meghajālena nānārūpeṇa vajrabhṛt /
MBh, 1, 218, 14.2 viyatstho 'janayan meghāñ jaladhārāmuca ākulān /
MBh, 1, 218, 16.1 tenendrāśanimeghānāṃ vīryaujastadvināśitam /
MBh, 2, 3, 22.1 nagameghapratīkāśā divam āvṛtya viṣṭhitā /
MBh, 2, 4, 1.3 tava viṣphāraghoṣeṇa meghavanninadiṣyati /
MBh, 2, 7, 18.1 jalavāhāstathā meghā vāyavaḥ stanayitnavaḥ /
MBh, 2, 16, 46.3 bālaṃ putram upādātuṃ meghalekheva bhāskaram //
MBh, 2, 19, 10.1 aparihāryā meghānāṃ māgadheyaṃ maṇeḥ kṛte /
MBh, 2, 22, 17.2 meghanirghoṣanādena jaitreṇāmitraghātinā //
MBh, 2, 42, 54.1 tato meghavaraprakhyaṃ syandanaṃ vai sukalpitam /
MBh, 2, 54, 5.2 jaitro rathavaraḥ puṇyo meghasāgaraniḥsvanaḥ //
MBh, 2, 54, 10.1 sarve ca purabhettāro nagameghanibhā gajāḥ /
MBh, 2, 65, 17.1 te rathānmeghasaṃkāśān āsthāya saha kṛṣṇayā /
MBh, 3, 22, 8.2 abhivṛṣṭo yathā meghair girir gairikadhātumān //
MBh, 3, 23, 19.1 meghajālam ivākāśe vidāryābhyuditaṃ ravim /
MBh, 3, 34, 29.2 itaretarayonī tau viddhi meghodadhī yathā //
MBh, 3, 39, 15.2 meghajālaṃ ca vitataṃ chādayāmāsa sarvataḥ //
MBh, 3, 40, 12.1 mayaiṣa prārthitaḥ pūrvaṃ nīlameghasamaprabhaḥ /
MBh, 3, 42, 16.1 atha meghasvano dhīmān vyājahāra śubhāṃ giram /
MBh, 3, 42, 35.2 sāntvayañślakṣṇayā vācā meghadundubhinisvanaḥ //
MBh, 3, 43, 3.2 diśaḥ sampūrayan nādair mahāmegharavopamaiḥ //
MBh, 3, 43, 5.2 vāyusphoṭāḥ sanirghātā barhimeghanibhasvanāḥ //
MBh, 3, 45, 4.2 aśanīś ca mahānādā meghabarhiṇalakṣaṇāḥ //
MBh, 3, 71, 4.2 yathā meghasya nadato gambhīraṃ jaladāgame //
MBh, 3, 71, 7.2 praṇedur unmukhā rājan meghodayam ivekṣya ha //
MBh, 3, 71, 11.1 yadi māṃ meghanirghoṣo nopagacchati naiṣadhaḥ /
MBh, 3, 84, 12.2 udīrṇo 'rjunamegho 'yaṃ śamayiṣyati saṃyuge //
MBh, 3, 107, 5.2 pavanālambibhir meghaiḥ pariṣvaktaṃ samantataḥ //
MBh, 3, 109, 3.1 vāco yatrābhavan meghā upalāśca sahasraśaḥ /
MBh, 3, 109, 9.2 vyāharaṃś caiva puruṣo meghena vinivāryate //
MBh, 3, 126, 40.2 garjann iva mahāmeghaḥ pramathya nihataḥ śaraiḥ //
MBh, 3, 150, 19.3 varṣatām iva meghānāṃ vṛndāni dadṛśe tadā //
MBh, 3, 155, 53.3 meghatūryaravoddāmamadanākulitān bhṛśam //
MBh, 3, 162, 4.2 meghanādinam āruhya śriyā paramayā jvalan //
MBh, 3, 175, 10.1 vanāni devadārūṇāṃ meghānām iva vāgurāḥ /
MBh, 3, 179, 9.1 tathā bahuvidhākārā prāvṛṇ meghānunāditā /
MBh, 3, 186, 65.2 uttiṣṭhanti mahāmeghā nabhasyadbhutadarśanāḥ //
MBh, 3, 214, 22.1 tasya taṃ ninadaṃ śrutvā mahāmeghaughanisvanam /
MBh, 3, 220, 25.2 meghatūryaravāś caiva kṣubdhodadhisamasvanāḥ //
MBh, 3, 263, 9.2 madhye supītaṃ pañcānāṃ vidyun meghāntare yathā //
MBh, 3, 263, 25.2 meghaparvatasaṃkāśaṃ śālaskandhaṃ mahābhujam /
MBh, 3, 264, 34.2 śrīmān iva mahāśailo malayo meghamālayā //
MBh, 3, 268, 8.2 śuśubhe meghamālābhir āditya iva saṃvṛtaḥ //
MBh, 3, 270, 6.1 tasya meghopamaṃ sainyam āpatad bhīmadarśanam /
MBh, 3, 297, 22.2 meghagambhīrayā vācā tarjayantaṃ mahābalam //
MBh, 4, 9, 4.1 sa prāpya rājānam amitratāpanas tato 'bravīnmeghamahaughaniḥsvanaḥ /
MBh, 4, 15, 37.2 meghalekhāvinirmuktaṃ divīva śaśimaṇḍalam //
MBh, 4, 16, 11.2 upātiṣṭhata meghābhaḥ paryaṅke sopasaṃgrahe //
MBh, 4, 35, 24.2 pratyuvāca hasan pārtho meghadundubhiniḥsvanaḥ //
MBh, 4, 43, 14.2 śaradhāro mahāmeghaḥ śamayiṣyāmi pāṇḍavam //
MBh, 4, 51, 1.3 saṃsarpanto yathā meghā gharmānte mandamārutāḥ //
MBh, 4, 53, 27.2 vivyādha niśitair bāṇair megho vṛṣṭyeva parvatam //
MBh, 4, 53, 33.2 sa visphārya dhanuścitraṃ meghastanitanisvanam //
MBh, 4, 61, 6.2 haṃso yathā megham ivāpatantaṃ dhanaṃjayaḥ pratyapatat tarasvī //
MBh, 4, 61, 7.2 vavarṣur abhyetya śaraiḥ samantān meghā yathā bhūdharam ambuvegaiḥ //
MBh, 5, 19, 5.1 tasya meghaprakāśasya śastraistaiḥ śobhitasya ca /
MBh, 5, 19, 5.2 babhūva rūpaṃ sainyasya meghasyeva savidyutaḥ //
MBh, 5, 28, 13.2 yasmai kāmān varṣati vāsudevo grīṣmātyaye megha iva prajābhyaḥ //
MBh, 5, 47, 28.1 yadābhimanyuḥ paravīraghātī śaraiḥ parānmegha ivābhivarṣan /
MBh, 5, 47, 41.1 yadā śinīnām adhipo mayoktaḥ śaraiḥ parānmegha iva pravarṣan /
MBh, 5, 55, 4.1 tam apaśyāma saṃnaddhaṃ meghaṃ vidyutprabhaṃ yathā /
MBh, 5, 59, 14.1 mahāmeghanibhaś cāpi nirghoṣaḥ śrūyate janaiḥ /
MBh, 5, 81, 21.1 taṃ meruśikharaprakhyaṃ meghadundubhinisvanam /
MBh, 5, 89, 16.2 oghameghasvanaḥ kāle pragṛhya vipulaṃ bhujam //
MBh, 5, 92, 31.1 nagameghapratīkāśāṃ jvalantīm iva tejasā /
MBh, 5, 97, 7.2 megheṣvāmuñcate śītaṃ yanmahendraḥ pravarṣati //
MBh, 5, 129, 21.2 hemajālavicitreṇa laghunā meghanādinā //
MBh, 5, 138, 3.1 oghameghasvanaḥ kāle yat kṛṣṇaḥ karṇam abravīt /
MBh, 5, 149, 21.1 garjann iva mahāmegho rathaghoṣeṇa vīryavān /
MBh, 5, 151, 6.2 meghadundubhinirghoṣaḥ kṛṣṇo vacanam abravīt //
MBh, 5, 155, 10.1 rukmī tu vijayaṃ labdhvā dhanur meghasamasvanam /
MBh, 5, 170, 16.1 te rathair meghasaṃkāśair gajaiśca gajayodhinaḥ /
MBh, 5, 179, 20.2 vāditrāṇi ca divyāni meghavṛndāni caiva ha //
MBh, 5, 181, 31.2 mātariśvāntare tasminmegharuddha ivānadat //
MBh, 5, 183, 9.2 meghavad vyanadaccoccair jahṛṣe ca punaḥ punaḥ //
MBh, 6, 3, 30.2 utpātameghā raudrāśca rātrau varṣanti śoṇitam //
MBh, 6, 4, 24.2 anuplavante meghāśca tathaivendradhanūṃṣi ca //
MBh, 6, 12, 14.3 yato meghāḥ pravartante prabhavanti ca sarvaśaḥ //
MBh, 6, 15, 24.2 dhanurhvādamahāśabdo mahāmegha ivonnataḥ //
MBh, 6, 16, 25.2 vibhrājamānā dṛśyante meghā iva savidyutaḥ //
MBh, 6, 17, 35.2 āsthitaḥ samare rājanmeghastha iva bhānumān //
MBh, 6, 18, 5.2 bhrājamānā vyadṛśyanta meghā iva savidyutaḥ //
MBh, 6, 22, 16.1 etānyanīkāni mahānubhāvaṃ gūhanti meghā iva gharmaraśmim /
MBh, 6, 42, 14.2 chādayantaḥ śaravrātair meghā iva divākaram //
MBh, 6, 43, 47.2 abhyavarṣat susaṃkruddho megho vṛṣṭyā ivācalam //
MBh, 6, 43, 48.2 chādayāmāsa samare meghaḥ sūryam ivoditam //
MBh, 6, 43, 59.2 prācchādayat tam iṣubhir mahāmegha ivācalam //
MBh, 6, 44, 24.1 nagameghapratīkāśāścākṣipya turagān gajāḥ /
MBh, 6, 48, 18.3 mahatā meghanādena rathenādityavarcasā //
MBh, 6, 49, 25.2 avākirad ameyātmā vṛṣṭyā megha ivācalam //
MBh, 6, 50, 76.2 viprajagmur anīkeṣu meghā vātahatā iva /
MBh, 6, 50, 84.2 mahatā meghavarṇena nāgānīkena pṛṣṭhataḥ //
MBh, 6, 56, 5.2 babhau savidyutstanayitnukalpā jalāgame dyaur iva jātameghā //
MBh, 6, 56, 7.2 vyūhaṃ mahāmeghasamaṃ mahātmā dadarśa dūrāt kapirājaketuḥ //
MBh, 6, 58, 37.2 abhyadhāvanta varṣanto meghā iva girīn yathā //
MBh, 6, 59, 22.1 mahatā meghaghoṣeṇa rathenādityavarcasā /
MBh, 6, 66, 11.1 rajomeghaiśca tumulaiḥ śastravidyutprakāśitaiḥ /
MBh, 6, 67, 4.1 vidyutaṃ meghamadhyasthāṃ bhrājamānām ivāmbare /
MBh, 6, 67, 6.1 caṇḍavāto yathā meghaḥ savidyutstanayitnumān /
MBh, 6, 70, 4.2 dadṛśe rūpam atyarthaṃ meghasyeva pravarṣataḥ //
MBh, 6, 76, 17.2 nānāraṅgāḥ samare tatra rājan meghair yuktā vidyutaḥ khe yathaiva //
MBh, 6, 76, 19.2 babhūva sainyaṃ ripusainyahantṛ yugāntameghaughanibhaṃ tadānīm //
MBh, 6, 78, 9.2 mahatā meghanādena rathenāti virājata //
MBh, 6, 78, 51.2 pracchādayāmāsa ca taṃ mahāmegho raviṃ yathā //
MBh, 6, 79, 43.2 avārayaccharaugheṇa megho yadvad divākaram //
MBh, 6, 80, 50.2 śaraiḥ saṃchādayāmāsa meghair iva divākaram //
MBh, 6, 82, 5.2 bhīṣmaṃ saṃchādayāmāsa yathā megho divākaram //
MBh, 6, 87, 13.1 gajānīkaṃ ca samprekṣya meghavṛndam ivodyatam /
MBh, 6, 87, 14.1 nadanto vividhānnādānmeghā iva savidyutaḥ /
MBh, 6, 89, 32.2 saṃsaktāḥ pratyadṛśyanta meghā iva savidyutaḥ //
MBh, 6, 96, 14.2 rathena meghaghoṣeṇa dadṛśur nāntaraṃ janāḥ //
MBh, 6, 97, 49.2 nidāghānte mahārāja yathā megho divākaram //
MBh, 6, 97, 51.2 vimukto meghajālena yathaiva tapanastathā //
MBh, 6, 98, 31.2 meghajālasya mahato yathā madhyagato raviḥ //
MBh, 6, 99, 26.2 nagameghapratīkāśair jaladodayanisvanaiḥ //
MBh, 6, 101, 1.3 yathā meghair mahārāja tapānte divi bhāskaram //
MBh, 6, 102, 71.2 vavarṣa śaravarṣeṇa megho vṛṣṭyā yathācalau //
MBh, 6, 105, 36.2 avakīrṇo mahābāhuḥ śailo meghair ivāsitaiḥ //
MBh, 6, 111, 38.1 rajomeghāśca saṃjajñuḥ śastravidyudbhir āvṛtāḥ /
MBh, 6, 112, 87.2 bhīṣmaṃ pracchādayāmāsur meghā iva divākaram //
MBh, 6, 113, 8.2 nagameghapratīkāśāḥ pātitā bahudhā gajāḥ //
MBh, 6, 113, 48.2 tam ekaṃ chādayāmāsur meghā iva divākaram /
MBh, 6, 114, 29.2 meghavṛndaparibhraṣṭā vicchinneva śatahradā //
MBh, 7, 2, 36.2 sadaśvayuktena rathena karṇo meghasvanenārka ivāmitaujāḥ //
MBh, 7, 7, 27.2 pracchādyamānā patitair babhūva samantato dyaur iva kālameghaiḥ //
MBh, 7, 9, 20.2 vāto meghān ivāvidhyan pravāñ śaravanānilaḥ /
MBh, 7, 19, 16.2 savidyutstanitā meghāḥ sarvadigbhya ivoṣṇage //
MBh, 7, 19, 19.2 abhivṛṣṭo mahāmeghair yathā syāt parvato mahān //
MBh, 7, 19, 41.2 saṃbabhūva mahī kīrṇā meghair dyaur iva śāradī //
MBh, 7, 19, 42.2 vāraṇānāṃ ravo jajñe meghānām iva saṃplave //
MBh, 7, 22, 4.1 kṛṣṇāstu meghasaṃkāśāḥ sahadevam udāyudham /
MBh, 7, 45, 10.1 taṃ te 'bhiṣiṣicur bāṇair meghā girim ivāmbubhiḥ /
MBh, 7, 58, 6.1 sa meghasamanirghoṣo mahāñ śabdo 'spṛśad divam /
MBh, 7, 60, 12.1 sa meghasamanirghoṣastaptakāñcanasaprabhaḥ /
MBh, 7, 64, 37.2 adṛśyanta yathā rājanmeghasaṃghāḥ savidyutaḥ //
MBh, 7, 64, 57.1 māruteneva mahatā meghānīkaṃ vidhūyatā /
MBh, 7, 66, 21.2 sa droṇameghaḥ śaravarṣavegaiḥ prācchādayanmegha ivārkaraśmīn //
MBh, 7, 66, 21.2 sa droṇameghaḥ śaravarṣavegaiḥ prācchādayanmegha ivārkaraśmīn //
MBh, 7, 67, 11.1 kṣarann iva mahāmegho vāridhārāḥ sahasraśaḥ /
MBh, 7, 67, 11.2 droṇameghaḥ pārthaśailaṃ vavarṣa śaravṛṣṭibhiḥ //
MBh, 7, 68, 61.2 chādayāmāsa samare meghaḥ sūryam ivoditam //
MBh, 7, 70, 7.1 mahāmeghāvivodīrṇau miśravātau himātyaye /
MBh, 7, 71, 25.2 vavarṣatuḥ punar bāṇair yathā meghau mahāgirim //
MBh, 7, 72, 9.2 saṃsaktā iva dṛśyante meghasaṃghāḥ savidyutaḥ //
MBh, 7, 72, 22.3 hayāḥ śuśubhire rājanmeghā iva savidyutaḥ //
MBh, 7, 73, 7.2 droṇamegham anāvāryaṃ hayamārutacoditam //
MBh, 7, 73, 28.2 adṛśyantoṣṇaparyāye meghānām iva vāgurāḥ //
MBh, 7, 74, 44.2 chādayantaḥ śaraiḥ pārthaṃ meghā iva divākaram //
MBh, 7, 76, 27.2 droṇāstrameghānnirmuktau sūryendū timirād iva //
MBh, 7, 79, 6.1 te daṃśitāḥ susaṃrabdhā rathair meghaughanisvanaiḥ /
MBh, 7, 87, 17.2 nāgā meghanibhā rājan kṣaranta iva toyadāḥ //
MBh, 7, 91, 12.1 yad etanmeghasaṃkāśaṃ droṇānīkasya savyataḥ /
MBh, 7, 96, 22.1 meghajālanibhaṃ sainyaṃ tava putrasya māriṣa /
MBh, 7, 100, 38.2 caṇḍavātoddhutānmeghān sajalān acalo yathā //
MBh, 7, 101, 6.2 mahāmegho yathā varṣaṃ vimuñcan gandhamādane //
MBh, 7, 102, 73.2 vārayantaḥ śarair bhīmaṃ meghāḥ sūryam ivoditam //
MBh, 7, 104, 1.3 meghastanitanirghoṣaṃ ke vīrāḥ paryavārayan //
MBh, 7, 106, 18.2 abhyavarṣanmahārāja megho vṛṣṭyeva parvatam //
MBh, 7, 111, 31.2 bhīmamegho mahārāja karṇaparvatam abhyayāt //
MBh, 7, 117, 16.2 śāradasyeva meghasya garjitaṃ niṣphalaṃ hi te //
MBh, 7, 117, 21.2 śaravarṣāṇi bhīmāni meghāviva parasparam //
MBh, 7, 120, 55.2 siṣicur mārgaṇair ghorair giriṃ meghā ivāmbubhiḥ //
MBh, 7, 121, 18.2 antarhitā tadā vāṇī meghadundubhinisvanā //
MBh, 7, 122, 81.2 rathaṃ saṃpādayāmāsa meghagambhīranisvanam //
MBh, 7, 128, 33.3 caṇḍavātoddhatānmeghānnighnan raśmimuco yathā //
MBh, 7, 129, 28.2 niśāyāṃ pratyadṛśyanta meghā iva savidyutaḥ //
MBh, 7, 131, 45.2 babhau meghena dhārābhir girir merur ivārditaḥ //
MBh, 7, 131, 50.1 tato 'ntarikṣam utpatya kālamegha ivonnadan /
MBh, 7, 131, 72.2 vyadhamad droṇatanayo nīlameghaṃ samutthitam //
MBh, 7, 136, 10.2 vyadhamat tān yathā vāyur meghān iva duratyayaḥ //
MBh, 7, 141, 42.2 meghajālasamāchannau nabhasīvendubhāskarau //
MBh, 7, 144, 29.2 babhūva tumulaḥ śabdo meghānāṃ nadatām iva //
MBh, 7, 146, 36.2 pārthaṃ siṣicatur bāṇair giriṃ meghāvivotthitau //
MBh, 7, 148, 9.2 abhyapīḍayad āyastaḥ śarair megha ivācalān //
MBh, 7, 148, 39.1 tatastaṃ meghasaṃkāśaṃ dīptāsyaṃ dīptakuṇḍalam /
MBh, 7, 149, 17.2 alaṃbalaṃ cābhyavarṣanmegho merum ivācalam //
MBh, 7, 149, 26.2 punar meghamahāvātau punar vajramahācalau /
MBh, 7, 150, 12.2 aṣṭacakrasamāyuktaṃ meghagambhīranisvanam //
MBh, 7, 150, 48.1 tato 'ntarikṣam utpatya kālamegha ivonnadan /
MBh, 7, 150, 71.2 vyadhamat kālameghaṃ taṃ karṇo vaikartano vṛṣā //
MBh, 7, 151, 16.1 tasyāpi rathanirghoṣo mahāmegharavopamaḥ /
MBh, 7, 151, 20.2 rarāja saṃkhye parivartamāno vidyunmālī megha ivāntarikṣe //
MBh, 7, 154, 7.2 meghānām iva gharmānte babhūva tumulo niśi //
MBh, 7, 154, 8.2 śaraughavarṣākulavṛṣṭimāṃśca saṃgrāmameghaḥ sa babhūva rājan //
MBh, 7, 154, 35.2 nabhogatāḥ śaktiviṣaktahastā meghā vyamuñcann iva vṛṣṭimārgam //
MBh, 7, 154, 59.2 tasmin kāle śaktinirbhinnamarmā babhau rājanmeghaśailaprakāśaḥ //
MBh, 7, 162, 27.1 saṃbhrānte tumule ghore rajomeghe samutthite /
MBh, 7, 162, 37.2 aśobhanta yathā meghāḥ śāradāḥ samupasthitāḥ //
MBh, 7, 163, 35.2 śrīmad ākāśam abhavad bhūyo meghākulaṃ yathā //
MBh, 7, 163, 49.1 śarajālaiḥ samākīrṇe meghajālair ivāmbare /
MBh, 7, 164, 131.1 yathā savidyuto meghā nadanto jaladāgame /
MBh, 7, 170, 52.2 abhyayānmeghaghoṣeṇa rathenādityavarcasā //
MBh, 8, 4, 99.2 padmaprabho vahnir ivālpadhūmo meghāntare sūrya iva prakāśaḥ //
MBh, 8, 8, 31.2 śaktitomaravarṣeṇa prāvṛṇmeghāv ivāmbubhiḥ //
MBh, 8, 8, 33.2 krodhadīptavapur meghaiḥ saptasaptir ivāṃśumān //
MBh, 8, 8, 38.2 mahāvāteritaṃ meghaṃ vātoddhūta ivāmbudaḥ //
MBh, 8, 11, 15.2 meghajālair iva channau gagane candrabhāskarau //
MBh, 8, 11, 16.2 vimuktau meghajālena śaśisūryau yathā divi //
MBh, 8, 12, 32.2 nanāda mudito drauṇir mahāmeghaughanisvanaḥ //
MBh, 8, 14, 8.2 marudbhiḥ preṣitā meghā himavantam ivoṣṇage //
MBh, 8, 15, 7.2 samyag astaiḥ śaraiḥ pāṇḍyo vāyur meghān ivākṣipat //
MBh, 8, 17, 6.3 pracchādyamāno dviradair meghair iva divākaraḥ //
MBh, 8, 17, 92.3 yathaiva ca sito meghaḥ śakracāpena śobhitaḥ //
MBh, 8, 26, 12.2 vyabhrājetāṃ yathā meghaṃ sūryāgnī sahitau divi //
MBh, 8, 26, 22.2 vādyamānāny arocanta meghaśabdā yathā divi //
MBh, 8, 27, 43.1 mahāghoṣaṃ mahāmeghaṃ darduraḥ pratinardasi /
MBh, 8, 29, 13.2 tamonudaṃ megha ivātimātro dhanaṃjayaṃ chādayiṣyāmi bāṇaiḥ //
MBh, 8, 29, 14.2 megho bhūtvā śaravarṣair yathāgniṃ tathā pārthaṃ śamayiṣyāmi yuddhe //
MBh, 8, 31, 41.2 kabandhaṃ meghasaṃkāśaṃ bhānum āvṛtya saṃsthitam //
MBh, 8, 35, 27.2 mahāmātrais tam āvavrur meghā iva divākaram //
MBh, 8, 35, 28.2 bhūmiṣṭho gadayā jaghne śaranmeghān ivānilaḥ //
MBh, 8, 37, 27.2 meghavṛndād yathā mukto bhāskaras tāpayan prajāḥ //
MBh, 8, 38, 35.2 meghair iva paricchanno bhāskaro jaladāgame //
MBh, 8, 40, 13.2 śarair vavarṣatur ghorair mahāmeghau yathācalam //
MBh, 8, 40, 16.2 meghacchannau yathā vyomni candrasūryau hataprabhau //
MBh, 8, 44, 52.2 chādayāmāsa sahasā megho vṛṣṭyā yathācalam //
MBh, 8, 47, 3.1 dṛṣṭvā rathaṃ meghanibhaṃ mamemam ambaṣṭhasenā maraṇe vyatiṣṭhat /
MBh, 8, 47, 4.2 sasarja śikṣāstrabalaprayatnais tathā yathā prāvṛṣi kālameghaḥ //
MBh, 8, 49, 80.2 sṛjaty asau śaravarṣāṇi vīro mahāhave megha ivāmbudhārāḥ //
MBh, 8, 53, 1.3 garjanti bherīninadonmukhāni meghair yathā meghagaṇās tapānte //
MBh, 8, 53, 1.3 garjanti bherīninadonmukhāni meghair yathā meghagaṇās tapānte //
MBh, 8, 56, 11.1 taṃ rathaṃ meghasaṃkāśaṃ vaiyāghraparivāraṇam /
MBh, 8, 57, 50.2 iti bruvañ śalyam amitrahantā karṇo raṇe megha ivonnanāda //
MBh, 8, 59, 43.2 karṇaṃ vavarṣur bāṇaughair yathā meghā mahīdharam //
MBh, 8, 63, 43.1 uhyamānās tathā meghair vāyunā ca manīṣiṇaḥ /
MBh, 8, 64, 9.2 sasiṃhanādau babhatur narottamau śaśāṅkasūryāv iva meghasaṃplave //
MBh, 9, 9, 9.2 meghāviva yathodvṛttau dakṣiṇottaravarṣiṇau //
MBh, 9, 10, 22.2 hrādinya iva meghebhyaḥ śalyasya nyapatañ śarāḥ //
MBh, 9, 10, 24.3 vinardamāno madreśo meghahrādo mahābalaḥ //
MBh, 9, 10, 30.2 abhyavarṣanmahābhāgaṃ meghā iva mahīdharam //
MBh, 9, 11, 61.2 apaśyāma mahārāja meghajālam ivodgatam //
MBh, 9, 13, 10.2 avākirat tāṃ pṛtanāṃ megho vṛṣṭyā yathācalam //
MBh, 9, 13, 35.2 rathena meghaghoṣeṇa drauṇim evābhyadhāvata //
MBh, 9, 15, 31.2 mahāmeghān iva bahūñ śailāvastodayāvubhau //
MBh, 9, 22, 11.2 adṛśyaṃ sāyakaiścakrur meghā iva divākaram //
MBh, 9, 22, 61.1 sahadevo 'pi kauravya rajomeghe samutthite /
MBh, 9, 31, 48.1 sa meghaninado harṣānnadann iva ca govṛṣaḥ /
MBh, 9, 41, 30.1 tvam evākāśagā devi megheṣūtsṛjase payaḥ /
MBh, 9, 55, 6.2 sa meghaninado harṣād vinadann iva govṛṣaḥ /
MBh, 9, 60, 55.2 provācedaṃ vacaḥ kṛṣṇo meghadundubhinisvanaḥ //
MBh, 11, 19, 2.2 nīlameghaparikṣiptaḥ śaradīva divākaraḥ //
MBh, 12, 3, 15.2 rākṣaso lohitagrīvaḥ kṛṣṇāṅgo meghavāhanaḥ //
MBh, 12, 4, 16.2 śaravarṣāṇi muñcanto meghāḥ parvatayor iva //
MBh, 12, 51, 8.2 vapur hyanumimīmaste meghasyeva savidyutaḥ //
MBh, 12, 53, 20.2 meghaghoṣai rathavaraiḥ prayayuste mahārathāḥ //
MBh, 12, 79, 42.2 na varṣati ca yo meghaḥ sarva ete nirarthakāḥ //
MBh, 12, 102, 9.1 meghasvanāḥ kruddhamukhāḥ kecit karabhanisvanāḥ /
MBh, 12, 103, 6.2 anuplavante meghāśca tathādityasya raśmayaḥ //
MBh, 12, 117, 22.2 nāgaścāgāt tam uddeśaṃ matto megha ivotthitaḥ //
MBh, 12, 117, 23.2 suviṣāṇo mahākāyo meghagambhīranisvanaḥ //
MBh, 12, 117, 25.2 mahāmeghopamaṃ dṛṣṭvā taṃ sa bhīto 'bhavad gajaḥ //
MBh, 12, 136, 20.1 skandhavānmeghasaṃkāśaḥ śītacchāyo manoramaḥ /
MBh, 12, 141, 17.1 meghasaṃkulam ākāśaṃ vidyunmaṇḍalamaṇḍitam /
MBh, 12, 141, 23.2 so 'paśyad vanaṣaṇḍeṣu meghanīlaṃ vanaspatim //
MBh, 12, 141, 24.2 meghair muktaṃ nabho dṛṣṭvā lubdhakaḥ śītavihvalaḥ //
MBh, 12, 149, 92.1 bhīmaḥ sughoraśca tathā nīlameghasamaprabhaḥ /
MBh, 12, 176, 4.1 pṛthivī parvatā meghā mūrtimantaśca ye pare /
MBh, 12, 200, 30.1 buddhyāpaḥ so 'sṛjanmeghāṃstathā sthāvarajaṅgamān /
MBh, 12, 304, 20.1 pāṣāṇa iva meghotthair yathā bindubhir āhataḥ /
MBh, 12, 315, 42.2 rakṣaṇārthāya sambhūtā meghatvam upayānti ca //
MBh, 12, 315, 44.2 vāyunā vihatā meghā na bhavanti balāhakāḥ //
MBh, 12, 322, 10.2 chatrākṛtiśīrṣā meghaughaninādāḥ satpuṣkaracatuṣkā rājīvaśatapādāḥ //
MBh, 12, 329, 46.12 paurṇamāsīmātre 'dhiṣṭhito meghalekhāpraticchannaṃ vapur darśayati /
MBh, 12, 329, 46.13 meghasadṛśaṃ varṇam agamat tad asya śaśalakṣma vimalam abhavat //
MBh, 12, 331, 26.1 ṣaṣṭidantāvaṣṭadaṃṣṭrau meghaughasadṛśasvanau /
MBh, 12, 342, 16.2 mamāpi matir āvignā meghalekheva vāyunā //
MBh, 13, 11, 14.1 yāneṣu kanyāsu vibhūṣaṇeṣu yajñeṣu megheṣu ca vṛṣṭimatsu /
MBh, 13, 14, 111.1 tasya tejobhavo vahniḥ sameghaḥ stanayitnumān /
MBh, 13, 15, 9.2 somena sahitaḥ sūryo yathā meghasthitastathā //
MBh, 13, 17, 79.1 mahāmeghanivāsī ca mahāghoro vaśīkaraḥ /
MBh, 13, 19, 23.1 tato nīlaṃ vanoddeśaṃ drakṣyase meghasaṃnibham /
MBh, 13, 62, 36.1 megheṣvambhaḥ saṃnidhatte prāṇānāṃ pavanaḥ śivaḥ /
MBh, 13, 62, 36.2 tacca meghagataṃ vāri śakro varṣati bhārata //
MBh, 13, 62, 38.1 tad yadā meghato vāri patitaṃ bhavati kṣitau /
MBh, 13, 76, 21.2 nānāvarṇatvam anayanmeghān iva divākaraḥ //
MBh, 13, 110, 79.1 vyāghrasiṃhaprayuktaṃ ca meghasvananināditam /
MBh, 13, 110, 100.1 siṃhavyāghraprayuktaiśca meghasvananināditaiḥ /
MBh, 13, 143, 36.1 ṛtūn utpātān vividhānyadbhutāni meghān vidyut sarvam airāvataṃ ca /
MBh, 13, 153, 25.2 oghameghasvano vāgmī kāle vacanam abravīt //
MBh, 14, 54, 34.2 uttaṅkameghā ityuktāḥ khyātiṃ yāsyanti cāpi te //
MBh, 14, 54, 35.2 adyāpyuttaṅkameghāśca marau varṣanti bhārata //
MBh, 14, 74, 10.1 vikṣarantaṃ yathā meghaṃ paravāraṇavāraṇam /
MBh, 14, 75, 8.1 sa tena preṣito rājñā meghavanninadanmuhuḥ /
MBh, 14, 76, 12.2 taiḥ kīrṇaḥ śuśubhe pārtho ravir meghāntare yathā //
MBh, 14, 76, 19.2 āvṛtya gaganaṃ meghā mumucur māṃsaśoṇitam //
MBh, 14, 76, 32.1 meghajālanibhaṃ sainyaṃ vidārya sa raviprabhaḥ /
MBh, 14, 81, 15.1 anāhatā dundubhayaḥ praṇedur meghanisvanāḥ /
MBh, 14, 87, 10.2 dundubhir meghanirghoṣo muhur muhur atāḍyata //
Manusmṛti
ManuS, 1, 38.1 vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca /
Rāmāyaṇa
Rām, Bā, 16, 20.1 tair meghavṛndācalatulyakāyair mahābalair vānarayūthapālaiḥ /
Rām, Bā, 27, 15.1 kiṃ nv etan meghasaṃkāśaṃ parvatasyāvidūrataḥ /
Rām, Bā, 29, 10.1 āvārya gaganaṃ megho yathā prāvṛṣi nirgataḥ /
Rām, Bā, 53, 7.2 vasiṣṭhasyāgrataḥ sthitvā meghadundubhirāviṇī //
Rām, Ay, 2, 13.2 vṛṣṭimantaṃ mahāmeghaṃ nardantam iva barhiṇaḥ //
Rām, Ay, 13, 28.1 tad adrikūṭācalameghasaṃnibhaṃ mahāvimānottamaveśmasaṃghavat /
Rām, Ay, 20, 29.2 patiṣyanti dvipā bhūmau meghā iva savidyutaḥ //
Rām, Ay, 23, 15.2 prayāṇe lakṣyate vīra kṛṣṇameghagiriprabhaḥ //
Rām, Ay, 34, 36.1 murajapaṇavameghaghoṣavad daśarathaveśma babhūva yat purā /
Rām, Ay, 39, 14.2 mudāśru mokṣyase kṣipraṃ meghalekheva vārṣikī //
Rām, Ay, 39, 16.2 sadyaḥ śarīre vinanāśa śokaḥ śaradgato megha ivālpatoyaḥ //
Rām, Ay, 77, 8.1 meghaśyāmaṃ mahābāhuṃ sthirasattvaṃ dṛḍhavratam /
Rām, Ay, 85, 30.1 sitameghanibhaṃ cāpi rājaveśma sutoraṇam /
Rām, Ay, 86, 35.2 dakṣiṇāṃ diśam āvṛtya mahāmegha ivotthitaḥ /
Rām, Ay, 87, 8.2 etat prakāśate dūrān nīlameghanibhaṃ vanam //
Rām, Ay, 87, 12.2 vāyupraviddhāḥ śaradi megharājir ivāmbare //
Rām, Ay, 87, 13.2 meghaprakāśaiḥ phalakair dākṣiṇātyā yathā narāḥ //
Rām, Ār, 3, 16.2 dharaṇyāṃ meghasaṃkāśo vajrabhinna ivācalaḥ /
Rām, Ār, 6, 2.2 dadarśa vipulaṃ śailaṃ mahāmegham ivonnatam //
Rām, Ār, 21, 26.2 acūcudat sārathim unnadan punar mahābalo megha ivāśmavarṣavān //
Rām, Ār, 22, 1.2 abhyavarṣan mahāmeghas tumulo gardabhāruṇaḥ //
Rām, Ār, 23, 4.2 vyomni meghā vivartante paruṣā gardabhāruṇāḥ //
Rām, Ār, 26, 8.1 śaradhārāsamūhān sa mahāmegha ivotsṛjan /
Rām, Ār, 33, 7.1 meghapratimanādena sa tena dhanadānujaḥ /
Rām, Ār, 33, 10.2 vidyunmaṇḍalavān meghaḥ sabalāka ivāmbare //
Rām, Ār, 33, 27.2 tatrāpaśyat sa meghābhaṃ nyagrodham ṛṣibhir vṛtam //
Rām, Ār, 36, 13.1 tato 'haṃ meghasaṃkāśas taptakāñcanakuṇḍalaḥ /
Rām, Ār, 41, 26.2 jihvāṃ mukhān niḥsarantīṃ meghād iva śatahradām //
Rām, Ār, 49, 3.2 babhūva vātoddhatayor meghayor gagane yathā //
Rām, Ār, 65, 6.1 nānāmeghaghanaprakhyaṃ prahṛṣṭam iva sarvataḥ /
Rām, Ār, 65, 16.2 nīlameghanibhaṃ raudraṃ meghastanitaniḥsvanam //
Rām, Ār, 65, 16.2 nīlameghanibhaṃ raudraṃ meghastanitaniḥsvanam //
Rām, Ār, 69, 28.2 pracaranti pṛthak kīrṇā meghavarṇās tarasvinaḥ //
Rām, Ār, 70, 17.1 paśya meghaghanaprakhyaṃ mṛgapakṣisamākulam /
Rām, Ki, 11, 25.2 prāvṛṣīva mahāmeghas toyapūrṇo nabhastale //
Rām, Ki, 13, 13.1 eṣa megha ivākāśe vṛkṣaṣaṇḍaḥ prakāśate /
Rām, Ki, 13, 13.2 meghasaṃghātavipulaḥ paryantakadalīvṛtaḥ //
Rām, Ki, 19, 22.2 mahāvātasamāviṣṭaṃ mahāmeghaughaniḥsvanam //
Rām, Ki, 26, 3.2 megharāśinibhaṃ śailaṃ nityaṃ śucijalāśrayam //
Rām, Ki, 27, 2.2 saṃpaśya tvaṃ nabho meghaiḥ saṃvṛtaṃ girisaṃnibhaiḥ //
Rām, Ki, 27, 4.1 śakyam ambaram āruhya meghasopānapaṅktibhiḥ /
Rām, Ki, 27, 8.1 meghodaravinirmuktāḥ kahlārasukhaśītalāḥ /
Rām, Ki, 27, 10.1 meghakṛṣṇājinadharā dhārāyajñopavītinaḥ /
Rām, Ki, 27, 12.1 nīlameghāśritā vidyut sphurantī pratibhāti me /
Rām, Ki, 27, 20.2 garjanti meghāḥ samudīrṇanādā mattagajendrā iva saṃyugasthāḥ //
Rām, Ki, 27, 21.1 meghābhikāmā parisaṃpatantī saṃmoditā bhāti balākapaṅktiḥ /
Rām, Ki, 27, 29.1 mārgānugaḥ śailavanānusārī samprasthito megharavaṃ niśamya /
Rām, Ki, 27, 31.1 nīleṣu nīlā navavāripūrṇā megheṣu meghāḥ pravibhānti saktāḥ /
Rām, Ki, 27, 31.1 nīleṣu nīlā navavāripūrṇā megheṣu meghāḥ pravibhānti saktāḥ /
Rām, Ki, 29, 23.2 visṛjya salilaṃ meghāḥ pariśrāntā nṛpātmaja //
Rām, Ki, 29, 27.1 abhivṛṣṭā mahāmeghair nirmalāś citrasānavaḥ /
Rām, Ki, 30, 23.2 girikuñjarameghābhā nagaryā niryayus tadā //
Rām, Ki, 38, 12.2 haribhir meghanirhrādair anyaiś ca vanacāribhiḥ //
Rām, Ki, 39, 15.3 śailābhaṃ meghanirghoṣam ūrjitaṃ plavageśvaram //
Rām, Ki, 39, 33.1 taṃ kālameghapratimaṃ mahoraganiṣevitam /
Rām, Ki, 39, 38.1 tataḥ pāṇḍurameghābhaṃ kṣīrodaṃ nāma sāgaram /
Rām, Ki, 42, 20.1 tatra pāṇḍurameghābhaṃ jāmbūnadapariṣkṛtam /
Rām, Su, 1, 47.2 śuśubhe meghasaṃkāśaḥ khadyotair iva parvataḥ //
Rām, Su, 1, 50.2 babhau megha ivodyan vai vidyudgaṇavibhūṣitaḥ //
Rām, Su, 1, 66.1 kapivātaśca balavānmeghavātaśca niḥsṛtaḥ /
Rām, Su, 1, 145.1 taṃ dṛṣṭvā meghasaṃkāśaṃ daśayojanam āyatam /
Rām, Su, 1, 185.1 sa mahāmeghasaṃkāśaṃ samīkṣyātmānam ātmanā /
Rām, Su, 4, 23.2 kṣataprarūḍhām iva bāṇalekhāṃ vāyuprabhinnām iva meghalekhām //
Rām, Su, 5, 17.1 atha meghapratīkāśaṃ kumbhakarṇaniveśanam /
Rām, Su, 5, 31.1 kṣarataśca yathā meghān sravataśca yathā girīn /
Rām, Su, 5, 31.2 meghastanitanirghoṣān durdharṣān samare paraiḥ //
Rām, Su, 6, 1.2 yathā mahat prāvṛṣi meghajālaṃ vidyutpinaddhaṃ savihaṃgajālam //
Rām, Su, 6, 5.1 tato dadarśocchritamegharūpaṃ manoharaṃ kāñcanacārurūpam /
Rām, Su, 6, 8.2 dadarśa yuktīkṛtameghacitraṃ vimānaratnaṃ bahuratnacitram //
Rām, Su, 8, 27.2 prakāśīkṛtasarvāṅgaṃ meghaṃ vidyudgaṇair iva //
Rām, Su, 12, 20.2 yathā prāvṛṣi vindhyasya meghajālāni mārutaḥ //
Rām, Su, 13, 35.2 prabhāṃ nakṣatrarājasya kālameghair ivāvṛtām //
Rām, Su, 18, 26.2 puro balākair asitair meghair jyotsnām ivāvṛtām //
Rām, Su, 40, 29.2 dadṛśuśca hanūmantaṃ saṃdhyāmegham ivonnatam //
Rām, Su, 43, 10.2 dhanuṣmadbhir yathā meghair mārutaḥ prabhur ambare //
Rām, Su, 55, 5.2 hanūmānmeghajālāni vikarṣann iva gacchati //
Rām, Su, 55, 8.1 nadannādena mahatā meghasvanamahāsvanaḥ /
Rām, Su, 55, 10.2 mahendrameghasaṃkāśaṃ nanāda haripuṃgavaḥ //
Rām, Su, 57, 7.2 meghalekhāparivṛtā candralekheva niṣprabhā //
Rām, Yu, 4, 85.1 samutpatitameghasya vīcimālākulasya ca /
Rām, Yu, 17, 31.1 yastu megha ivākāśaṃ mahān āvṛtya tiṣṭhati /
Rām, Yu, 18, 6.1 nīlān iva mahāmeghāṃstiṣṭhato yāṃstu paśyasi /
Rām, Yu, 18, 29.1 vātenevoddhataṃ meghaṃ yam enam anupaśyasi /
Rām, Yu, 26, 22.1 kharābhistanitā ghorā meghāḥ pratibhayaṃkaraḥ /
Rām, Yu, 31, 5.1 meghāḥ kravyādasaṃkāśāḥ paruṣāḥ paruṣasvanāḥ /
Rām, Yu, 31, 44.2 vānarair meghasaṃkāśaiḥ śakratulyaparākramaiḥ //
Rām, Yu, 33, 32.2 nirbibheda śaraistīkṣṇaiḥ karair megham ivāṃśumān //
Rām, Yu, 35, 6.2 andhakāre na dadṛśur meghaiḥ sūryam ivāvṛtam //
Rām, Yu, 40, 33.1 etasminn antare vāyur meghāṃścāpi savidyutaḥ /
Rām, Yu, 41, 3.2 bahūnāṃ sumahānnādo meghānām iva garjatām //
Rām, Yu, 47, 41.1 teṣāṃ prahārān sa cakāra meghān rakṣo'dhipo bāṇagaṇaiḥ śitāgraiḥ /
Rām, Yu, 47, 75.1 abhivṛṣṭaḥ śaraugheṇa megheneva mahācalaḥ /
Rām, Yu, 48, 52.2 tapānte sabalākasya meghasyeva vivarṣataḥ //
Rām, Yu, 53, 41.1 ulkāśaniyutā meghā vineduśca sudāruṇāḥ /
Rām, Yu, 55, 13.2 nanāda bhīmaṃ hanumānmahāhave yugāntameghastanitasvanopamam //
Rām, Yu, 55, 50.2 jahāra sugrīvam abhipragṛhya yathānilo megham atipracaṇḍaḥ //
Rām, Yu, 55, 51.1 sa taṃ mahāmeghanikāśarūpam utpāṭya gacchan yudhi kumbhakarṇaḥ /
Rām, Yu, 55, 95.2 sravantaṃ rudhiraṃ vaktrād varṣamegham ivotthitam //
Rām, Yu, 55, 99.1 tatastu vātoddhatameghakalpaṃ bhujaṃgarājottamabhogabāhum /
Rām, Yu, 55, 102.1 prahasya vikṛtaṃ bhīmaṃ sa meghasvanitopamam /
Rām, Yu, 57, 4.2 sahasrakharasaṃyukto ratho meghasamasvanaḥ //
Rām, Yu, 57, 77.2 anīkānmeghasaṃkāśānmeghānīkād ivāṃśumān //
Rām, Yu, 57, 77.2 anīkānmeghasaṃkāśānmeghānīkād ivāṃśumān //
Rām, Yu, 58, 2.1 ārūḍho meghasaṃkāśaṃ vāraṇendraṃ mahodaraḥ /
Rām, Yu, 59, 9.2 dadarśa dhanvinaṃ dūrād garjantaṃ kālameghavat //
Rām, Yu, 59, 17.1 triṇataṃ meghanirhrādaṃ hemapṛṣṭham alaṃkṛtam /
Rām, Yu, 59, 18.2 catuḥsādisamāyukto meghastanitanisvanaḥ //
Rām, Yu, 59, 21.2 kālaḥ kālamahāvaktro meghastha iva bhāskaraḥ //
Rām, Yu, 62, 15.2 vidyudbhir iva naddhāni meghajālāni gharmage //
Rām, Yu, 64, 6.2 yathendradhanuṣā meghaḥ savidyutstanayitnumān //
Rām, Yu, 70, 6.2 nīlameghanibhaṃ bhīmaṃ saṃnivārya nyavartata //
Rām, Yu, 76, 24.2 sughorayor niṣṭanator gagane meghayor iva //
Rām, Yu, 77, 16.2 mumucur vividhānnādānmeghān dṛṣṭveva barhiṇaḥ //
Rām, Yu, 77, 24.2 candrādityāvivoṣṇānte yathā meghaistarasvinau //
Rām, Yu, 81, 16.1 praviṣṭaṃ tu tadā rāmaṃ meghāḥ sūryam ivāmbare /
Rām, Yu, 82, 17.2 vālinaṃ meghasaṃkāśaṃ paryāptaṃ tannidarśanam //
Rām, Yu, 84, 11.2 aśmavarṣaṃ yathā meghaḥ pakṣisaṃgheṣu kānane //
Rām, Yu, 86, 8.2 niṣpatya sumahāvīryaḥ svād yūthānmeghasaṃnibhāt //
Rām, Yu, 87, 27.2 gate 'staṃ tapane cāpi mahāmeghāvivotthitau //
Rām, Yu, 87, 35.1 te mahāmeghasaṃkāśe kavace patitāḥ śarāḥ /
Rām, Yu, 88, 17.1 nīlameghanibhāṃścāsya sadaśvān parvatopamān /
Rām, Yu, 88, 44.3 kāṅkṣataḥ stokakasyeva gharmānte meghadarśanam //
Rām, Yu, 94, 3.1 taṃ dṛṣṭvā meghasaṃkāśam āpatantaṃ rathaṃ ripoḥ /
Rām, Yu, 94, 5.2 vidhvaṃsayitum icchāmi vāyur megham ivotthitam //
Rām, Yu, 102, 6.2 uvāca meghasaṃkāśaṃ vibhīṣaṇam upasthitam //
Rām, Yu, 109, 10.1 tad idaṃ meghasaṃkāśaṃ vimānam iha tiṣṭhati /
Rām, Yu, 111, 1.2 utpapāta mahāmeghaḥ śvasanenoddhato yathā //
Rām, Utt, 6, 45.1 asthīni meghā varṣanti uṣṇaṃ śoṇitam eva ca /
Rām, Utt, 7, 46.2 dhāvanti naktaṃcarakālameghā vāyupraṇunnā iva kālameghāḥ //
Rām, Utt, 7, 46.2 dhāvanti naktaṃcarakālameghā vāyupraṇunnā iva kālameghāḥ //
Rām, Utt, 8, 9.2 harer urasi babhrāja meghastheva śatahradā //
Rām, Utt, 9, 24.1 vavarṣa rudhiraṃ devo meghāśca kharanisvanāḥ /
Rām, Utt, 10, 4.1 varṣe meghodakaklinno vīrāsanam asevata /
Rām, Utt, 20, 2.2 abravīnmeghapṛṣṭhastho rāvaṇaṃ puṣpake sthitam //
Rām, Utt, 20, 16.1 sa tu śāradameghābhaṃ muktvā hāsaṃ daśānanaḥ /
Rām, Utt, 21, 23.1 parivārya ca taṃ sarve śailaṃ meghotkarā iva /
Rām, Utt, 23, 16.1 tataḥ pāṇḍurameghābhaṃ kailāsam iva saṃsthitam /
Rām, Utt, 26, 10.2 nīlaṃ satoyameghābhaṃ vastraṃ samavaguṇṭhitā //
Rām, Utt, 28, 23.1 tato meghā rathe tasmiṃstaḍidvanto mahāsvanāḥ /
Rām, Utt, 28, 31.2 śastrābhivarṣaṇaṃ ghoraṃ meghānām iva saṃyuge //
Rām, Utt, 32, 51.2 meghāviva vinardantau siṃhāviva balotkaṭau //
Rām, Utt, 34, 23.2 anvīyamāno meghaughair ambarastha ivāṃśumān //
Rām, Utt, 73, 16.2 śaśī meghasamīpastho yathā jaladharāgame //
Saundarānanda
SaundĀ, 3, 23.2 megha iva divi vavarṣa punaḥ punarajvalannava ivodito raviḥ //
SaundĀ, 3, 24.1 yugapajjvalan jvalanavacca jalamavasṛjaṃśca meghavat /
SaundĀ, 7, 30.2 yayā hato 'bhūccalanūpureṇa pādena vidyullatayeva meghaḥ //
SaundĀ, 18, 21.2 dharmānvayaṃ cānugataṃ prasādaṃ meghasvarastaṃ munirābabhāṣe //
Saṅghabhedavastu
SBhedaV, 1, 206.2 yathaiva megho vipulaḥ susaṃbhṛto bahūdako mārutavegapreritaḥ /
Agnipurāṇa
AgniPur, 17, 12.2 vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca //
Amarakośa
AKośa, 1, 94.2 abhraṃ megho vārivāhaḥ stanayitnurbalāhakaḥ //
AKośa, 1, 96.1 kādambinī meghamālā triṣu meghabhave 'bhriyam /
AKośa, 1, 96.1 kādambinī meghamālā triṣu meghabhave 'bhriyam /
AKośa, 1, 100.1 varṣopalastu karakā meghacchanne 'hni durdinam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 6.1 meghavṛṣṭyanilaiḥ śītaiḥ śāntatāpe mahītale /
AHS, Śār., 5, 34.1 meghatoyaughanirghoṣavīṇāpaṇavaveṇujān /
AHS, Nidānasthāna, 4, 10.1 meghāmbuśītaprāgvātaiḥ śleṣmalaiśca vivardhate /
AHS, Nidānasthāna, 6, 33.2 kaphena meghasaṃkāśaṃ paśyann ākāśam āviśet //
Bodhicaryāvatāra
BoCA, 1, 5.1 rātrau yathā meghaghanāndhakāre vidyutkṣaṇaṃ darśayati prakāśam /
BoCA, 2, 16.1 sphītasphuradgandhamanoramaiśca tāndhūpameghair upadhūpayāmi /
BoCA, 2, 18.2 vimānameghān stutigītaramyān maitrīmayebhyo'pi nivedayāmi //
BoCA, 2, 20.1 ataḥ paraṃ pratiṣṭhantāṃ pūjāmeghā manoramāḥ /
BoCA, 2, 20.2 tūryasaṃgītimeghāśca sarvasattvapraharṣaṇāḥ //
BoCA, 2, 23.2 stutisaṃgītimeghāśca saṃbhavantveṣv ananyathā //
BoCA, 9, 167.2 puṇyameghasamudbhūtaiḥ sukhopakaraṇaiḥ svakaiḥ //
BoCA, 10, 5.2 bodhisattvamahāmeghasambhavairjalasāgaraiḥ //
BoCA, 10, 15.1 iti matkuśalaiḥ samantabhadrapramukhān āvṛtabodhisattvameghān /
BoCA, 10, 38.2 pūjāmeghairanantaiśca pūjayantu jagadgurum //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 181.2 rasanmayūrasāraṅgameghamaṇḍūkamaṇḍale //
BKŚS, 8, 15.2 apaśyaṃ megharuddhārdham iva prāleyadīpitam //
BKŚS, 17, 15.2 patite droṇamegho 'pi na tiṣṭhati jalaṃ sthale //
BKŚS, 18, 667.2 bhrāntamegha ivodbhrāntā vyomni sārasakanyakā //
Divyāvadāna
Divyāv, 8, 208.0 audārikāścāsya āśvāsapraśvāsā gurugurukāḥ pravartante yathā meghasya garjato 'śanyāṃ ca sphūrjatyāṃ śabdaḥ //
Divyāv, 17, 126.1 sthavirānandaḥ kathayati na bhagavannameghenaiva varṣāsu pravṛṣṭo bhagavānāha vaiśālīvananivāsinībhirdaivatairmama viyogādaśrupātaḥ kṛtaḥ //
Divyāv, 17, 378.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa nīlanīlā vanarājirmegharājirivonnatā eṣā deva devānāṃ pārijātako nāma kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 380.1 śrutvā ca punā rājā mūrdhāto 'mātyānāmantrayate paśyatha yūyaṃ nīlanīlāṃ vanarājiṃ megharājimivonnatām evaṃ deva //
Divyāv, 18, 21.1 tāsu chinnāsu tadvahanaṃ mahākarṇadhārasaṃpreritaṃ gagane mahāvātasaṃprerito megha iva balavadvāyusaṃpreritaṃ kṣiprameva samprasthitam //
Divyāv, 20, 100.1 tadyathā tena bhagavatā pratyekabuddhena sa piṇḍapātraḥ paribhuktaḥ atha tasminneva kṣaṇe samantāccatasṛṣu dikṣu catvāryabhrapaṭalāni vyutthitāni śītalāśca vāyavo vātumārabdhāḥ ye jambudvīpādaśuciṃ vyapanayanti meghāśca pravarṣayantaḥ pāṃśūñ śamayanti //
Harivaṃśa
HV, 1, 34.1 vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kirātārjunīya
Kir, 7, 39.1 sādṛśyaṃ dadhati gabhīrameghaghoṣair unnidrakṣubhitamṛgādhipaśrutāni /
Kir, 12, 42.2 meghanicaya iva saṃvavṛte ruciraḥ kirātapṛtanāpatiḥ śivaḥ //
Kir, 13, 8.2 abhibhūya tathā hi meghanīlaḥ sakalaṃ kampayatīva śailarājam //
Kir, 16, 50.1 ūrdhvaṃ tiraścīnam adhaś ca kīrṇair jvālāsaṭair laṅghitameghapaṅktiḥ /
Kir, 17, 32.2 hantā purāṃ bhūri pṛṣatkavarṣaṃ nirāsa naidāgha ivāmbu meghaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 24.2 vidūrabhūmir navameghaśabdād udbhinnayā ratnaśalākayeva //
KumSaṃ, 4, 33.1 śaśinā saha yāti kaumudī saha meghena taḍit pralīyate /
KumSaṃ, 6, 40.1 śikharāsaktameghānāṃ vyajante yatra veśmanām /
KumSaṃ, 7, 16.1 lagnadvirephaṃ paribhūya padmaṃ sameghalekhaṃ śaśinaś ca bimbam /
Kāvyādarśa
KāvĀ, 1, 98.1 gurugarbhabharaklāntāḥ stanantyo meghapaṅktayaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 118.1 utkaṇṭhayati meghānāṃ mālā vṛndaṃ kalāpinām /
Kāvyālaṃkāra
KāvyAl, 2, 41.2 yadupravīraḥ pragṛhītaśārṅgaḥ sendrāyudho megha ivābabhāse //
KāvyAl, 2, 58.2 śatahradendrāyudhavānniśāyāṃ saṃsṛjyamānaḥ śaśineva meghaḥ //
KāvyAl, 2, 74.1 vahanti girayo meghānabhyupetān gurūnapi /
KāvyAl, 3, 16.2 ityatra meghakariṇāṃ nirdeśaḥ kriyate samam //
Kūrmapurāṇa
KūPur, 1, 9, 15.2 uvāca devaṃ brahmāṇaṃ meghagambhīraniḥsvanaḥ //
KūPur, 1, 9, 30.2 provāca puruṣaṃ viṣṇuṃ meghagambhīrayā girā //
KūPur, 1, 15, 37.1 ākarṇya daityapravarā mahāmegharavopamam /
KūPur, 1, 15, 43.2 putrā nārāyaṇodbhūtaṃ yuyudhurmeghaniḥsvanāḥ /
KūPur, 1, 16, 42.2 nīlameghapratīkāśaṃ bhrājamānaṃ śriyāvṛtam //
KūPur, 1, 24, 79.2 babhāṣe madhuraṃ vākyaṃ meghagambhīraniḥsvanaḥ //
KūPur, 1, 25, 3.1 caturbāhum udārāṅgaṃ kālameghasamaprabham /
KūPur, 1, 25, 90.2 vyālayajñopavītaśca meghadundubhiniḥsvanaḥ //
KūPur, 1, 27, 26.1 apāṃ saukṣmye pratihate tadā meghātmanā tu vai /
KūPur, 1, 27, 26.2 meghebhyaḥ stanayitnubhyaḥ pravṛttaṃ vṛṣṭisarjanam //
KūPur, 1, 43, 25.2 veṇumāṃścaiva meghaśca niṣadho devaparvataḥ /
KūPur, 1, 51, 16.1 sārasvatastathā megho ghanavāhaḥ suvāhanaḥ /
KūPur, 2, 1, 7.1 taṃ dṛṣṭvā vedavidvāṃsaṃ kālameghasamadyutim /
KūPur, 2, 41, 24.1 kumāratulyo 'pratimo meghagambhīrayā girā /
Laṅkāvatārasūtra
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
LAS, 2, 38.1 ghanāḥ khe pavanaṃ kena smṛtirmeghaḥ kathaṃ bhavet /
LAS, 2, 91.2 annapānaṃ nabho meghā mārāḥ prajñaptimātrakam //
LAS, 2, 137.4 nadībījadīpavāyumeghasadṛśakṣaṇaparamparābhedabhinnaṃ capalaṃ vānaramakṣikāsadṛśam acaukṣamacaukṣaviṣayacāryanātho'nala ivātṛptam anādikālaprapañcaviṣayavāsanārahitam araghaṭṭacakrayantracakravat saṃsārabhavagaticakre vicitradeharūpadhārimāyāvetālayantrapratimaṃ pravartamānaṃ pravartate /
Liṅgapurāṇa
LiPur, 1, 7, 41.1 śaṅkhapād vairajaścaiva meghaḥ sārasvatas tathā /
LiPur, 1, 18, 20.2 sārasvatāya meghāya meghavāhana te namaḥ //
LiPur, 1, 21, 8.2 vaidyutāśanimeghānāṃ garjitaprabhave namaḥ //
LiPur, 1, 24, 38.1 sārasvataś ca meghaś ca meghavāhaḥ suvāhanaḥ /
LiPur, 1, 33, 17.1 meghavāhanakṛṣṇāya gajacarmanivāsine /
LiPur, 1, 37, 18.1 divyaṃ varṣasahasraṃ tu megho bhūtvāvahaddharam /
LiPur, 1, 37, 22.2 jaganmayo 'vahadyasmānmegho bhūtvā divāniśam //
LiPur, 1, 39, 20.2 apāṃ saukṣmye pratigate tadā meghātmanā tu vai //
LiPur, 1, 39, 21.1 meghebhyastanayitnubhyaḥ pravṛttaṃ vṛṣṭisarjanam /
LiPur, 1, 43, 44.1 māṃ tathābhyarcitaṃ vyomni dṛṣṭvā meghaiḥ prabhākaraḥ /
LiPur, 1, 43, 44.2 meghāṃbhasā cābhyaṣiñcacchilādanam atho mune //
LiPur, 1, 54, 46.1 na bhraśyanti yato'bhrāṇi mehanānmegha ucyate /
LiPur, 1, 54, 52.2 meghā yojanamātraṃ tu sādhyatvād bahutoyadāḥ //
LiPur, 1, 54, 59.1 meghānāṃ ca pṛthagbhūtaṃ jalaṃ prāyādagādagam /
LiPur, 1, 62, 28.2 tato garuḍamāruhya kālameghasamadyutiḥ //
LiPur, 1, 64, 53.2 adṛśyantyāścaturvaktro meghajālāddivākaraḥ //
LiPur, 1, 65, 103.2 mahāmeghanivāsī ca mahāghoro vaśīkaraḥ //
LiPur, 1, 69, 59.1 uvācāṣṭabhujā devī meghagaṃbhīrayā girā /
LiPur, 1, 70, 248.1 vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca /
LiPur, 1, 71, 145.1 sagaṇo gaṇasenānīr meghapṛṣṭhe yathā bhavaḥ /
LiPur, 1, 96, 10.1 nīlameghāñjanākārabhīṣaṇaśmaśruradbhutaḥ /
LiPur, 1, 98, 106.2 nidāghastapano meghaḥ pakṣaḥ parapuraṃjayaḥ //
LiPur, 1, 103, 9.1 sāgarā girayo meghā māsāḥ saṃvatsarās tathā /
LiPur, 2, 5, 55.1 kanyāṃ tāṃ ramamāṇāṃ vai meghamadhye śatahradām /
LiPur, 2, 8, 9.2 megho bhūtvā mahādevaṃ kṛttivāsasamīśvaram //
LiPur, 2, 45, 67.1 oṃ śarva dharāṃ me chinddhi ghrāṇe gandhaṃ chinddhi meghaṃ jahi bhūḥ svāhā //
Matsyapurāṇa
MPur, 4, 29.1 vidyuto'śanimeghāṃśca rohitendradhanūṃṣi ca /
MPur, 44, 68.1 rathānāṃ meghaghoṣāṇāṃ sahasrāṇi daśaiva tu /
MPur, 47, 146.1 piśitāśāya sarvāya meghāya vidyutāya ca /
MPur, 61, 51.1 vindhyavṛddhikṣayakara meghatoyaviṣāpaha /
MPur, 117, 4.2 meghottarīyakaṃ śailaṃ dadṛśe sa narādhipaḥ //
MPur, 117, 5.1 śvetameghakṛtoṣṇīṣaṃ candrārkamukuṭaṃ kvacit /
MPur, 118, 2.2 meghaśyāmaṃ ca taṃ deśaṃ drumakhaṇḍairanekaśaḥ //
MPur, 122, 9.1 tatra meghāstu vṛṣṭyarthaṃ prabhavantyapayānti ca /
MPur, 122, 59.1 ṣaṣṭhastu parvatastatra mahiṣo meghasaṃnibhaḥ /
MPur, 122, 98.2 na tatra meghā varṣanti śītoṣṇaṃ ca na tadvidham //
MPur, 125, 9.2 jīmūtā nāma te meghā yadebhyo jīvasambhavaḥ //
MPur, 125, 10.1 dvitīya āvahanvāyurmeghāste tvabhisaṃśritāḥ /
MPur, 125, 11.2 puṣkarāvartakā nāma ye meghāḥ pakṣasambhavāḥ //
MPur, 125, 16.2 tānyevāṇḍakapālāni sarve meghāḥ prakīrtitāḥ //
MPur, 125, 18.1 gajānāṃ parvatānāṃ ca meghānāṃ bhogibhiḥ saha /
MPur, 125, 27.1 meghāścāpyāyanaṃ caiva sarvametatprakīrtitam /
MPur, 125, 33.1 niyacchatyāpo meghebhyaḥ śuklāḥ śuklaistu raśmibhiḥ /
MPur, 125, 35.1 mehanācca miher dhātor meghatvaṃ vyañjayanti ca /
MPur, 132, 6.1 meghāgame yathā haṃsā mṛgāḥ siṃhabhayādiva /
MPur, 133, 69.1 karigiriravimeghasaṃnibhāḥ sajalapayodaninādanādinaḥ /
MPur, 135, 44.2 nadanto meghaśabdena śarabhā iva roṣitāḥ //
MPur, 136, 28.1 śrutvā bherīravaṃ ghoraṃ meghārambhitasaṃnibham /
MPur, 138, 11.2 kālānugānāṃ meghānāṃ yathā viyati vāyunā //
MPur, 138, 27.2 prahlādarūpāḥ pramathāvaruddhā jyotīṃṣi meghā iva cāśmavarṣāḥ //
MPur, 146, 64.2 tatastu megharūṣeṇa kampaṃ tasyākaronmahān //
MPur, 146, 67.1 tatastu megharūpeṇa tasyāḥ kledayadāśramam /
MPur, 148, 42.2 mahiṣaḥ kuñjaro meghaḥ kālanemirnimistathā //
MPur, 148, 52.1 caturdantairgandhavadbhiḥ śikṣitairmeghabhairavaiḥ /
MPur, 148, 89.2 mahāmegharavā nāgā bhīmolkāśanihetayaḥ //
MPur, 150, 130.1 dadhāra rūpaṃ meghasya vidyunmālālatāvṛtam /
MPur, 150, 177.1 abhavatkalpameghābhaḥ sphuradbhūriśatahradaḥ /
MPur, 150, 180.1 tataḥ sa megharūpī tu kālanemirmahāsuraḥ /
MPur, 150, 218.2 tamāsthitaṃ ca meghaughadyutimakṣayamacyutam //
MPur, 153, 105.2 vāyavyam astram akaronmeghasaṃghātanāśanam //
MPur, 153, 106.1 vāyavyāstrabalenātha nirdhūte meghamaṇḍale /
MPur, 155, 18.1 himācalasya śṛṅgaistair meghajālākulairnabhaḥ /
MPur, 156, 8.2 antarikṣaṃ samāviśya meghamālāmiva prabhā //
MPur, 163, 11.2 meghodaradarīṣveva candrasūryagrahā iva //
MPur, 163, 19.2 chādayāṃcakrire meghā dhārābhiriva parvatam //
MPur, 163, 69.2 suvarṇavedikaḥ śrīmānmeghapaṅktiniṣevitaḥ //
MPur, 163, 82.2 meghaśca parvataśreṣṭho meghagambhīraniḥsvanaḥ //
MPur, 163, 82.2 meghaśca parvataśreṣṭho meghagambhīraniḥsvanaḥ //
MPur, 163, 91.2 gaṇastathā paro raudro meghanāmāṅkuśāyudhaḥ //
MPur, 165, 24.2 bhūtvā vahnirnirdahansarvalokānbhūtvā megho bhūya ugro'pyavarṣat //
MPur, 167, 36.2 babhāṣe meghatulyena svareṇa puruṣottamaḥ //
MPur, 170, 5.1 navameghapratīkāśāvādityasadṛśānanau /
MPur, 172, 13.1 etasminnantare meghā nirvāṇāṅgāravarcasaḥ /
MPur, 172, 19.1 viveśa rūpiṇī kālī kālameghāvaguṇṭhitā /
MPur, 173, 22.2 lambastu navameghābhaḥ pralambāmbarabhūṣaṇaḥ //
MPur, 173, 31.2 devānabhimukhe tasthau meghānīkamivoddhatam //
MPur, 176, 14.2 veṣṭayanti sma tānghorāndaityānmeghagaṇā iva //
Meghadūta
Megh, Pūrvameghaḥ, 2.2 āṣāḍhasya prathamadivase meghamāśliṣṭasānuṃ vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa //
Megh, Pūrvameghaḥ, 3.2 meghāloke bhavati sukhino 'pyanyathāvṛtti cetaḥ kaṇṭhāśleṣapraṇayini jane kiṃ punardūrasaṃsthe //
Megh, Pūrvameghaḥ, 5.1 dhūmajyotiḥsalilamarutāṃ saṃnipātaḥ kva meghaḥ saṃdeśārthāḥ kva paṭukaraṇaiḥ prāṇibhiḥ prāpaṇīyāḥ /
Suśrutasaṃhitā
Su, Sū., 6, 11.1 tatra varṣāsvoṣadhayastaruṇyo 'lpavīryā āpaścāprasannāḥ kṣitimalaprāyāḥ tā upayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātaviṣṭambhitāgnīnāṃ vidahyante vidāhāt pittasaṃcayamāpādayanti sa saṃcayaḥ śaradi praviralameghe viyaty upaśuṣyati paṅke 'rkakiraṇapravilāyitaḥ paittikān vyādhīn janayati /
Su, Sū., 6, 11.1 tatra varṣāsvoṣadhayastaruṇyo 'lpavīryā āpaścāprasannāḥ kṣitimalaprāyāḥ tā upayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātaviṣṭambhitāgnīnāṃ vidahyante vidāhāt pittasaṃcayamāpādayanti sa saṃcayaḥ śaradi praviralameghe viyaty upaśuṣyati paṅke 'rkakiraṇapravilāyitaḥ paittikān vyādhīn janayati /
Su, Sū., 6, 34.2 nātigarjatsravanmeghaniruddhārkagrahaṃ nabhaḥ //
Su, Sū., 21, 29.2 doṣo vikāraṃ nabhasi meghavattatra varṣati //
Su, Sū., 30, 4.2 samudrapurameghānāmasaṃpattau ca niḥsvanān //
Su, Cik., 8, 31.1 yogo 'yaṃ nāśayatyāśu gatiṃ meghamivānilaḥ /
Su, Ka., 7, 53.1 nihanti viṣamālarkaṃ meghavṛndamivānilaḥ /
Su, Utt., 32, 11.1 durdarśanā sudurgandhā karālā meghakālikā /
Su, Utt., 64, 9.2 ahni meghānilāviṣṭe 'tyarthaśītāmbusaṅkule //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 5.2, 1.5 meghonnatyā vṛṣṭim sādhayati pūrvadṛṣṭatvāt /
SKBh zu SāṃKār, 12.2, 2.7 yathā meghāḥ kham āvṛtya jagataḥ sukham utpādayanti te vṛṣṭyā karṣakāṇāṃ karṣaṇodyogaṃ janayanti virahiṇāṃ moham /
Tantrākhyāyikā
TAkhy, 2, 357.1 nivṛttakautukānāṃ ca kadācid vivikte vartamāne rājaputraśayanādhastān mayā prāvṛṭsamaye meghaśabdaśravaṇotkaṇṭhitahṛdayena svayūthacyutena svayūthyān anusmṛtyābhihitam //
TAkhy, 2, 375.1 bhadra anena prāvṛṭkālameghaśabdapratibodhitacittena svayūthyānusmaraṇautsukyād abhihitam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 12.1, 1.0 meghāśaniśabdaḥ stanayitnuḥ //
Viṣṇupurāṇa
ViPur, 2, 8, 105.1 megheṣu saṃtatā vṛṣṭirvṛṣṭeḥ sṛṣṭeśca poṣaṇam /
ViPur, 2, 9, 18.1 yattu meghaiḥ samutsṛṣṭaṃ vāri tatprāṇināṃ dvija /
ViPur, 5, 1, 7.2 meghagambhīranirghoṣaṃ samābhāṣyedamabravīt //
ViPur, 5, 6, 36.1 prāvṛṭkālastato 'tīva meghaughasthagitāmbaraḥ /
ViPur, 5, 6, 41.1 meghapṛṣṭhe balākānāṃ rarāja vimalā tatiḥ /
ViPur, 5, 10, 4.2 tatyajuścāmbaraṃ meghā gṛhaṃ vijñānino yathā //
ViPur, 5, 10, 19.1 meghānāṃ payasāṃ ceśo devarājaḥ śatakratuḥ /
ViPur, 5, 10, 19.2 tena saṃcoditā meghā varṣantyambumayaṃ rasam //
ViPur, 5, 11, 2.1 bho bho meghā niśamyaitadvacanaṃ vadato mama /
ViPur, 5, 11, 22.1 saptarātraṃ mahāmeghā vavarṣurnandagokule /
ViPur, 5, 12, 8.2 samādiṣṭā mahāmeghāstaiścaitatkadanaṃ kṛtam //
ViPur, 5, 17, 24.2 meghamālāparivṛtaṃ kailāsādrimivāparam //
ViPur, 6, 3, 30.2 mukhaniśvāsajān meghān karoti munisattama //
ViPur, 6, 3, 40.2 varṣanti te mahāmeghā varṣāṇām adhikaṃ śatam //
Viṣṇusmṛti
ViSmṛ, 1, 17.3 meghendracāpaśampādyān yajñāṃś ca vividhāṃs tathā //
ViSmṛ, 99, 9.2 meghe tathā lambapayodhare ca śakrāyudhāḍhye ca taḍitprakāśe //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.6 tad eva rajoleśamalāpetaṃ svarūpapratiṣṭhaṃ sattvapuruṣānyatākhyātimātraṃ dharmameghadhyānopagaṃ bhavati /
Śatakatraya
ŚTr, 1, 93.2 dhārā naiva patanti cātakamukhe meghasya kiṃ dūṣaṇam yat pūrvaṃ vidhinā lalāṭalikhitaṃ tan mārjituṃ kaḥ kṣamaḥ //
ŚTr, 2, 68.2 ity udīkṣya navameghamālikāṃ na prayāti pathikaḥ svamandiram //
ŚTr, 2, 93.1 viyadupacitameghaṃ bhūmayaḥ kandalinyo navakuṭajakadambāmodino gandhavāhāḥ /
ŚTr, 3, 36.1 bhogā meghavitānamadhyavilasatsaudāminīcañcalā āyur vāyuvighaṭṭitābjapaṭalīlīnāmbuvad bhaṅguram /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 7.1 tārāgaṇapravarabhūṣaṇamudvahantī meghāvarodhaparimuktaśaśāṅkavaktrā /
ṚtuS, Tṛtīyaḥ sargaḥ, 21.2 śriyamatiśayarūpāṃ vyoma toyāśayānāṃ vahati vigatameghaṃ candratārāvakīrṇam //
Abhidhānacintāmaṇi
AbhCint, 1, 36.2 megho dharaḥ pratiṣṭhaśca mahāsenanareśvaraḥ //
AbhCint, 1, 65.2 meghanirghoṣagāmbhīryaṃ pratinādavidhāyitā //
AbhCint, 2, 71.2 varṣāstapātyayaḥ prāvṛṇmeghakālāgamau kṣarī //
AbhCint, 2, 78.1 nabhrāṭtaḍitvānmudiro ghanāghano 'bhraṃ dhūmayonistanayitnumeghāḥ /
AbhCint, 2, 79.1 kādambinī meghamālā durdinaṃ meghajaṃ tamaḥ /
AbhCint, 2, 79.1 kādambinī meghamālā durdinaṃ meghajaṃ tamaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 31.2 yathā nabhasi meghaugho reṇurvā pārthivo 'nile //
BhāgPur, 1, 17, 4.2 meghagambhīrayā vācā samāropitakārmukaḥ //
BhāgPur, 4, 15, 21.2 meghanirhrādayā vācā prahasannidamabravīt //
BhāgPur, 8, 7, 17.1 meghaśyāmaḥ kanakaparidhiḥ karṇavidyotavidyun mūrdhni bhrājadvilulitakacaḥ sragdharo raktanetraḥ /
BhāgPur, 8, 8, 14.1 meghā mṛdaṅgapaṇavamurajānakagomukhān /
BhāgPur, 11, 3, 11.1 saṃvartako meghagaṇo varṣati sma śataṃ samāḥ /
BhāgPur, 11, 7, 43.1 tejo'bannamayair bhāvair meghādyair vāyuneritaiḥ /
Bhāratamañjarī
BhāMañj, 1, 118.1 tadvinirmitameghaughavṛṣṭinaṣṭātapaklamāḥ /
BhāMañj, 1, 189.2 meghānāmiva saṃrambhaḥ patatāṃ bhogināmabhūt //
BhāMañj, 1, 845.2 sakopavismayāviṣṭo garjanmegha ivābravīt //
BhāMañj, 1, 984.2 hantumabhyāyayau ghoro garjannaśanimeghavat //
BhāMañj, 1, 1106.1 tato yudhiṣṭhiro 'vādīnmeghagambhīrayā girā /
BhāMañj, 1, 1321.2 vibabhau prāvṛṣeṇyānāṃ meghānāṃ patitairiva //
BhāMañj, 1, 1330.2 śakraprayuktameghaughairnirmuktaṃ vanamarthaye //
BhāMañj, 1, 1337.2 taṃ kṣipraṃ karakāmeghairasakṛtpākaśāsanaḥ //
BhāMañj, 1, 1344.2 vibabhuścandradhavalāḥ śaranmeghā ivāmbare //
BhāMañj, 5, 215.1 bhīṣmastato nadanmeghagambhīrāṃ giramādade /
BhāMañj, 5, 297.2 rathena meghanādena prayayau garuḍadhvajaḥ //
BhāMañj, 5, 341.2 samādade mahāmeghagarjitāḍambarāṃ giram //
BhāMañj, 5, 354.2 meghānāmiva pāpānāṃ vibhūtiraciradyutiḥ //
BhāMañj, 6, 15.1 kravyādairāvṛtaṃ vyoma meghā varṣanti śoṇitam /
BhāMañj, 6, 69.2 āvṛto malinenātmā meghenaivodito raviḥ //
BhāMañj, 6, 229.2 dhārāsāraprabalayornadatoriva meghayoḥ //
BhāMañj, 6, 490.2 samānīteṣu bhūpālairvyadhānmeghāstramarjunaḥ //
BhāMañj, 7, 505.1 tayorvicitradhanuṣoḥ śaradurdinameghayoḥ /
BhāMañj, 7, 649.1 muhurgajo muhuḥ siṃhaḥ kṣaṇaṃ meghaḥ kṣaṇaṃ giriḥ /
BhāMañj, 13, 611.2 asmin avasare meghā vavarṣuḥ sasyasaṃpadaḥ //
BhāMañj, 13, 1152.1 jalaṃ vahati megheṣu yaścodīrayati grahān /
BhāMañj, 13, 1365.1 meghajālasamārūḍhaṃ vyomni somaśatojjvalam /
BhāMañj, 13, 1795.2 śanairāśvāsayannūce meghagambhīraniḥsvanaḥ //
BhāMañj, 14, 43.2 yajñāṅganaṃ narapatervyomnā meghairvṛto yayau //
BhāMañj, 14, 44.2 śatamanyusamutsṛṣṭaṃ vajraṃ meghānsamāviśat //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 17.2 pañcamo meghanirghoṣaḥ ṣaṣṭham etad udīraṇam //
AmarŚās (Komm.) zu AmarŚās, 10.1, 18.1 saptamaṃ kāṃsyatālākhyaṃ meghaśabdas tathāṣṭamam /
AmarŚās (Komm.) zu AmarŚās, 10.1, 20.2 virasāṃśena samprāptaṃ meghaśabdena cāviśet //
AmarŚās (Komm.) zu AmarŚās, 10.1, 21.2 kāṃsyatāle nabhaḥśabdaḥ prāṇameghadhvaniḥ kramāt //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 39.1 mustā cāmbudharo megho ghano rājakaserukaḥ /
Garuḍapurāṇa
GarPur, 1, 11, 43.1 pañcavarṇanibhā mālā hyananto meghasannibhaḥ /
GarPur, 1, 15, 44.1 nīlameghanibhaḥ śuddhaḥ sālameghanibhastathā /
GarPur, 1, 15, 44.1 nīlameghanibhaḥ śuddhaḥ sālameghanibhastathā /
GarPur, 1, 15, 140.2 kālanemirmahānemirmegho meghapatistathā //
GarPur, 1, 15, 140.2 kālanemirmahānemirmegho meghapatistathā //
GarPur, 1, 20, 6.2 duṣṭā nāgā grahā meghā vinaśyanti ca rākṣasāḥ //
GarPur, 1, 20, 12.1 tasyaiva darśanādduṣṭā meghavidyuddīpādayaḥ /
GarPur, 1, 20, 15.2 indravajraṃ kare dhyātvā duṣṭameghādivāraṇam /
GarPur, 1, 20, 16.4 hareduccāraṇānmantro viṣameghagrahādikān //
GarPur, 1, 68, 18.1 ātāmrā himaśailajāśca śaśibhā veṇvātaṭīyāḥ smṛtāḥ sauvīre tvasitābjameghasadṛśās tāmrāśca saurāṣṭrajāḥ /
GarPur, 1, 69, 15.2 nābhyeti meghaprabhavaṃ dharitrīṃ vipradgataṃ tadvibudhā haranti //
GarPur, 1, 150, 10.2 meghāmbuśītaprāgvātaiḥ śleṣmalaiśca vivardhate //
GarPur, 1, 155, 27.2 kaphena meghasaṃkāśaṃ paśyatyākāśamāviśet //
Gītagovinda
GītGov, 1, 1.1 meghaiḥ meduram ambaram vanabhuvaḥ śyāmāḥ tamāladrumaiḥ naktam bhīruḥ ayam tvam eva tat imam rādhe gṛham prāpaya /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 5.2 viśleṣeṇa kṣubhitamanasāṃ meghaśailadrumādau yācñādainyaṃ bhavati kimuta kvāpi saṃvedanārhe //
Haṃsasaṃdeśa, 1, 10.2 saṃmodas te pathi pariṇamec candrakair ujjhitānāṃ meghāpāye vipinaśikhināṃ vīkṣya vācaṃyamatvam //
Hitopadeśa
Hitop, 4, 99.22 na śaranmeghavat kāryaṃ vṛthaiva ghanagarjitam /
Kathāsaritsāgara
KSS, 1, 6, 162.2 abhūtāṃ meghamālokya haṃsacātakayoriva //
KSS, 2, 4, 110.2 meghaḥ pravavṛte tatra dhārāsāreṇa varṣitum //
KSS, 2, 5, 16.1 tataḥ pradoṣe vilasanmeghaśabdasamākule /
Kṛṣiparāśara
KṛṣiPar, 1, 11.1 ato vatsararājānaṃ mantriṇaṃ meghameva ca /
KṛṣiPar, 1, 23.1 atha meghanayanam /
KṛṣiPar, 1, 23.3 śeṣaṃ meghaṃ vijānīyādāvartādi yathākramam //
KṛṣiPar, 1, 36.1 yadā pauṣe site pakṣe nabho meghāvṛtaṃ bhavet /
KṛṣiPar, 1, 38.2 māghasya sitasaptamyāṃ vṛṣṭirvā meghadarśanam /
KṛṣiPar, 1, 73.2 tataḥ svātiṃ samāsādya mahāmeghān vimuñcati //
KṛṣiPar, 1, 74.1 puṣyeṇopacitān meghān svātirekā vyapohati /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 18.1 grīṣme tulyaguḍāṃ susaindhavayutāṃ meghāvanaddhāmbare sārddhaṃ śarkarayā śaradyamalayā śuṇṭhyā tuṣārāgame /
MPālNigh, Abhayādivarga, 209.1 mustaṃ vāridharo mustā meghākhyaḥ kuruvindakaḥ /
Mukundamālā
MukMā, 1, 2.2 jayatu jayatu meghaśyāmalaḥ komalāṅgo jayatu jayatu pṛthvībhāranāśo mukundaḥ //
Narmamālā
KṣNarm, 2, 110.2 dhūmodgāragaḍatkārān muñcanmegha ivākulaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 14.0 ke ākāśaśabdenākāśastho etenātaḥ anye yuktārthāḥ tathāhi tasya askandi antarāgāre nanu asthidoṣānabhidhāya ākasmikā kaiḥ vyālā ākāśaśabdenākāśastho etenātaḥ yuktārthāḥ tathāhi asthidoṣānabhidhāya ākāśaśabdenākāśastho asthidoṣānabhidhāya ākāśaśabdenākāśastho punasta megha śalyatantropadeśakāmitād pramāṇopapannārthāḥ //
Rasahṛdayatantra
RHT, 4, 12.1 bahugambhīraṃ dhmāto varṣati meghaḥ suvarṇadhārābhiḥ /
Rasamañjarī
RMañj, 10, 9.2 taḍidvātoṣitān meghān nirmale gagane carān //
Rasaratnasamuccaya
RRS, 12, 14.2 adhastataḥ sidhyati parpaṭīyaṃ navajvarāraṇyakṛśānumeghaḥ //
Rasendracintāmaṇi
RCint, 8, 52.2 meghabhasma ca ṣaḍbhāgaṃ śuddhagandhasya pañcakam //
Rasārṇava
RArṇ, 6, 29.1 sauvarcalayuto megho vajravallīrasaplutaḥ /
RArṇ, 12, 168.1 meghānāṃ tu ninādena saṃjātairupaśobhitaiḥ /
Rājanighaṇṭu
RājNigh, Pipp., 138.1 mustābhadrāvāridāmbhodameghā jīmūto 'bdo nīrado 'bbhraṃ ghanaś ca /
Skandapurāṇa
SkPur, 8, 28.2 uvāca meghanirhrādaḥ śatadundubhinisvanaḥ //
SkPur, 13, 83.1 meghakañcukanirmuktā padmakośodgatastanī /
SkPur, 13, 91.1 nirmuktāsitameghakañcukapuṭā pūrṇendubimbānanā nīlāmbhojavilocanāravindamukulaprodbhinnacārustanī /
SkPur, 22, 26.1 taṃ tathābhyarcitaṃ vyomni dṛṣṭvā meghaḥ prabhākaraḥ /
Smaradīpikā
Smaradīpikā, 1, 45.2 śaṅkhinī krūravāṇī ca meghavāṇī ca hastinī //
Tantrāloka
TĀ, 1, 3.2 prāvṛṇmeghaghanavyomavidyullekhāvilāsinīm //
TĀ, 8, 117.2 tato merustato nāgā meghā hemāṇḍakaṃ tataḥ //
TĀ, 8, 124.1 senānīvāyur atraite mūkameghāstaḍinmucaḥ /
TĀ, 8, 125.1 tebhya ūrdhvaṃ śatānmeghā bhekādiprāṇivarṣiṇaḥ /
TĀ, 8, 126.1 meghāḥ skandodbhavāścānye piśācā oghamārute /
TĀ, 8, 126.2 tataḥ pañcāśadūrdhvaṃ syurmeghā mārakasaṃjñakāḥ //
TĀ, 8, 136.1 brahmaṇo 'tra sthitā meghāḥ pralaye vātakāriṇaḥ /
TĀ, 8, 137.1 jīmūtameghāstatsaṃjñāstathā vidyādharottamāḥ /
TĀ, 8, 138.2 mahāparivahe meghāḥ kapālotthā maheśituḥ //
TĀ, 8, 147.2 svassapta mārutaskandhā āmeghādyāḥ pradhānataḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 45.2 cañcaccitāgnitaḍitaṃ kālamegha ivotthitaḥ //
Ānandakanda
ĀK, 1, 19, 36.1 indracāpalasanmeghacchāditārkendumaṇḍalam /
ĀK, 1, 19, 148.2 bhūmermeghādisiktāyā bāṣpaiḥ kālasvabhāvataḥ //
ĀK, 1, 19, 178.2 meghātyaye rūkṣaśītaṃ vidhinānena sevayet //
ĀK, 1, 20, 151.2 vartulaṃ nīlameghābhaṃ bhruvormadhye pratiṣṭhitam //
ĀK, 1, 21, 12.1 bhairavaṃ kālameghābhaṃ jvaladūrdhvaśiroruham /
ĀK, 1, 23, 387.2 meghānāṃ tu ninādena saṃjātair upaśobhitam //
ĀK, 2, 8, 158.2 tatra daityendraninadaṃ prati meghasugarjitaiḥ //
Āryāsaptaśatī
Āsapt, 2, 645.2 pradhvaṃsāḥ panthāno malinenodgamya meghena //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 6.0 avyāhatabala iti kālamārgameghavātādibhistadā sūryasya somaparipanthino hatabalatvāt //
ĀVDīp zu Ca, Sū., 6, 7, 5.0 kālaḥ pūrvaṃ vyākhyātaḥ mārga iha dakṣiṇābhimukhaḥ meghasya vāto meghavātaḥ varṣaṇaṃ varṣaḥ etairabhihatapratāpe'rka iti sambandhaḥ //
ĀVDīp zu Ca, Sū., 6, 7, 5.0 kālaḥ pūrvaṃ vyākhyātaḥ mārga iha dakṣiṇābhimukhaḥ meghasya vāto meghavātaḥ varṣaṇaṃ varṣaḥ etairabhihatapratāpe'rka iti sambandhaḥ //
ĀVDīp zu Ca, Sū., 6, 7, 6.0 vātastviha meghasambandhāhitaśaityo'rkatāpaparipanthī bhavati śaśino'vyāhatabalatvaṃ sūryasya paripanthino'bhihatapratāpatvād anuguṇamedhavātavarṣaṇayogācca //
ĀVDīp zu Ca, Sū., 12, 8.5, 33.0 visarjanaṃ visargaḥ sa ca pṛthaṅnīhārādibhiḥ sambadhyate nīhāraḥ śiśirasamūhaḥ nirhrādo meghaṃ vinā garjitam aśaniḥ vajrabhedo'gniḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 36.0 meghasūryetyādau visargaḥ sṛṣṭiḥ //
ĀVDīp zu Ca, Sū., 20, 11.2, 17.0 ekāṅgarogaḥ sarvāṅgarogaśceti jvarādiṣu uṣṇatvaśītatvādīnāṃ kadācid ekāṅgavyāpakatvenaikāṅgarogaḥ teṣāmeva kadācit sarvāṅgavyāpakatvena sarvāṅgarogaḥ doṣāntarasambandhe'pi vyādhyavyāptī vātakṛte eva vāyunā yatra nīyante tatra varṣanti meghavat iti vacanāt //
ĀVDīp zu Ca, Cik., 2, 3, 28.2, 1.0 mattadvirephācaritāḥ ityādi gṛhāṇi ca ityantaṃ yogyatayā ṛtuvibhāgenānuktam api grīṣma eva jñeyaṃ meghānāṃ ityantaṃ prāvṛṣi tathā gandhina ityantaṃ śaradi vallabhā ityantaṃ ca vidhānaṃ hemantaśiśirayor jñeyam //
Śyainikaśāstra
Śyainikaśāstra, 6, 11.2 prātareva śaranmeghairyāyādruddhe divākare //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 5.1 nipetur meghanirghoṣāt śikhareṣu mahībhṛtām /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 11.2 meghānāmatha śaṅkhānāṃ varāhasya ca dantinaḥ /
Gheraṇḍasaṃhitā
GherS, 5, 79.3 meghaghargharabhrāmarī ca ghaṇṭākāṃsyaṃ tataḥ param //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 72.2 gokarṇābhimukhaḥ prāgād rāvaṇo meghagarjanaḥ //
Haribhaktivilāsa
HBhVil, 3, 106.2 satpuṇḍarīkanayanaṃ meghābhaṃ vaidyutāmbaram /
HBhVil, 5, 175.1 sūtrāmaratnadalitāñjanameghapuñjapratyagranīlajalajanmasamānabhāsam /
Haṃsadūta
Haṃsadūta, 1, 25.1 śaranmeghaśreṇīpratibhaṭam ariṣṭāsuraśiraś ciraṃ śuṣkaṃ vṛndāvanaparisare drakṣyati bhavān /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 87.1 mahati śrūyamāṇe'pi meghabheryādike dhvanau /
Kokilasaṃdeśa
KokSam, 1, 35.2 meghaśyāmo bhujagaśayano medinīhārayaṣṭer madhye yasyā marataka iva prekṣyate raṅganāthaḥ //
KokSam, 2, 10.1 yasyāṃ meghā harimaṇiśilāharmyaparyantabhājo na jñāyeran śravaṇasubhagaṃ garjitaṃ cenna dadyuḥ /
Mugdhāvabodhinī
MuA zu RHT, 4, 12.2, 2.0 megho ghano bahugambhīraṃ yathā syāttathā dhmātaḥ san suvarṇadhārābhiḥ śobhanavarṇadhārābhiḥ vā suvarṇavat kanakavat varṇo yāsāṃ tābhiḥ nirmalatvāt prakāśakatvācca varṣati dhārāpātaṃ vidadhāti //
MuA zu RHT, 14, 1.2, 1.1 śaradi śāradamegho varṣati varṣāsu vārṣiko vārdaḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 4, 4.2, 1.0 vaiḍūryaṃ tad yadākāśe sajalameghaśabdād aṅkuraviśiṣṭaṃ bhavati //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 13.1 meghaśca mahāvāriparipūrṇa unnamed unnamitvā sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātuṃ saṃchādayet //
SDhPS, 5, 15.1 tatra kāśyapa ye tṛṇagulmauṣadhivanaspatayo 'syāṃ trisāhasramahāsāhasralokadhātau tatra ye taruṇāḥ komalanālaśākhāpatrapalāśās tṛṇagulmauṣadhivanaspatayo drumā mahādrumāḥ sarve te tato mahāmeghapramuktādvāriṇo yathābalaṃ yathāviṣayam abdhātuṃ pratyāpibanti //
SDhPS, 5, 16.1 te caikarasena vāriṇā prabhūtena meghapramuktena yathābījamanvayaṃ vivṛddhiṃ virūḍhiṃ vipulatāmāpadyante tathā ca puṣpaphalāni prasavanti //
SDhPS, 5, 20.1 yathā mahāmeghaḥ unnamate tathā tathāgato 'pyutpadya sarvāvantaṃ sadevamānuṣāsuraṃ lokaṃ svareṇābhivijñāpayati //
SDhPS, 5, 21.1 tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātumavacchādayaty evameva kāśyapa tathāgato 'rhan samyaksaṃbuddhaḥ sadevamānuṣāsurasya lokasya purata evaṃ śabdamudīrayati ghoṣamanuśrāvayati /
SDhPS, 5, 30.1 tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātuṃ saṃchādya samaṃ vāri pramuñcati sarvāṃśca tṛṇagulmauṣadhivanaspatīn vāriṇā saṃtarpayati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 35.1 meghamadhye sthitā bhābhiḥ sarvayoṣidanuttamā /
SkPur (Rkh), Revākhaṇḍa, 18, 7.1 tato mahāmeghavivardhamānam īśānam indrāśanibhir vṛtāṅgam /
SkPur (Rkh), Revākhaṇḍa, 20, 23.1 meghanādasugambhīraṃ sarvāvayavasundaram /
SkPur (Rkh), Revākhaṇḍa, 26, 9.2 meghagambhīrayā vācā pratyuvāca pitāmahaḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 15.2 saṃvartakasya meghasya tena lokā jaḍīkṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 5.2 meghagambhīrayā vācā devarājamuvāca ha //
SkPur (Rkh), Revākhaṇḍa, 83, 23.1 uvāca madhurāṃ vāṇīṃ meghagambhīranisvanām /
SkPur (Rkh), Revākhaṇḍa, 90, 31.1 uvāca madhurāṃ vāṇīṃ meghagambhīranisvanām /
SkPur (Rkh), Revākhaṇḍa, 103, 60.3 megharūpo hyahaṃ prokto varṣayāmi ca bhūtale //
SkPur (Rkh), Revākhaṇḍa, 120, 9.2 uvāca dānavaṃ kāle meghagambhīrayā girā //
SkPur (Rkh), Revākhaṇḍa, 122, 33.2 huṅkāreṇa gatāḥ sarve meghā vātahatā yathā //
SkPur (Rkh), Revākhaṇḍa, 155, 46.2 śṛṇvatāṃ dharmapālānāṃ meghagambhīrayā girā //
SkPur (Rkh), Revākhaṇḍa, 181, 15.2 uvāca naraśārdūla meghagambhīrayā girā //
Uḍḍāmareśvaratantra
UḍḍT, 12, 40.3 ekaikaṃ samidhaṃ ghṛtāktāṃ juhuyāt siddho bhavati gaṅgāgoloke na te meghāḥ praṇaśyanti na ca varṣanti vāsavo nadasamudraṃ śoṣayati meghastambho bhavati /
UḍḍT, 12, 40.3 ekaikaṃ samidhaṃ ghṛtāktāṃ juhuyāt siddho bhavati gaṅgāgoloke na te meghāḥ praṇaśyanti na ca varṣanti vāsavo nadasamudraṃ śoṣayati meghastambho bhavati /
Yogaratnākara
YRā, Dh., 129.2 mīnākṣībhṛṅgatoyaistriphalajalayutairmardayetsaptavāraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭātpañcatāṃ yāti meghaḥ //