Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitādīpikā

Carakasaṃhitā
Ca, Sū., 12, 8.4 prakṛtibhūtasya khalvasya loke carataḥ karmāṇīmāni bhavanti tadyathā dharaṇīdhāraṇaṃ jvalanojjvālanam ādityacandranakṣatragrahagaṇānāṃ saṃtānagatividhānaṃ sṛṣṭiśca meghānām apāṃ visargaḥ pravartanaṃ srotasāṃ puṣpaphalānāṃ cābhinirvartanam udbhedanaṃ caudbhidānām ṛtūnāṃ pravibhāgaḥ vibhāgo dhātūnāṃ dhātumānasaṃsthānavyaktiḥ bījābhisaṃstāraḥ śasyābhivardhanam avikledopaśoṣaṇe avaikārikavikāraśceti /
Ca, Cik., 2, 3, 27.2 unnatir nīlameghānāṃ ramyacandrodayā niśāḥ //
Mahābhārata
MBh, 1, 218, 16.1 tenendrāśanimeghānāṃ vīryaujastadvināśitam /
MBh, 2, 19, 10.1 aparihāryā meghānāṃ māgadheyaṃ maṇeḥ kṛte /
MBh, 3, 150, 19.3 varṣatām iva meghānāṃ vṛndāni dadṛśe tadā //
MBh, 3, 175, 10.1 vanāni devadārūṇāṃ meghānām iva vāgurāḥ /
MBh, 7, 19, 42.2 vāraṇānāṃ ravo jajñe meghānām iva saṃplave //
MBh, 7, 73, 28.2 adṛśyantoṣṇaparyāye meghānām iva vāgurāḥ //
MBh, 7, 144, 29.2 babhūva tumulaḥ śabdo meghānāṃ nadatām iva //
MBh, 7, 154, 7.2 meghānām iva gharmānte babhūva tumulo niśi //
Rāmāyaṇa
Rām, Yu, 41, 3.2 bahūnāṃ sumahānnādo meghānām iva garjatām //
Rām, Utt, 28, 31.2 śastrābhivarṣaṇaṃ ghoraṃ meghānām iva saṃyuge //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 118.1 utkaṇṭhayati meghānāṃ mālā vṛndaṃ kalāpinām /
Liṅgapurāṇa
LiPur, 1, 21, 8.2 vaidyutāśanimeghānāṃ garjitaprabhave namaḥ //
LiPur, 1, 54, 59.1 meghānāṃ ca pṛthagbhūtaṃ jalaṃ prāyādagādagam /
Matsyapurāṇa
MPur, 125, 18.1 gajānāṃ parvatānāṃ ca meghānāṃ bhogibhiḥ saha /
MPur, 138, 11.2 kālānugānāṃ meghānāṃ yathā viyati vāyunā //
Suśrutasaṃhitā
Su, Sū., 30, 4.2 samudrapurameghānāmasaṃpattau ca niḥsvanān //
Viṣṇupurāṇa
ViPur, 5, 10, 19.1 meghānāṃ payasāṃ ceśo devarājaḥ śatakratuḥ /
Bhāratamañjarī
BhāMañj, 1, 189.2 meghānāmiva saṃrambhaḥ patatāṃ bhogināmabhūt //
BhāMañj, 1, 1321.2 vibabhau prāvṛṣeṇyānāṃ meghānāṃ patitairiva //
BhāMañj, 5, 354.2 meghānāmiva pāpānāṃ vibhūtiraciradyutiḥ //
Rasārṇava
RArṇ, 12, 168.1 meghānāṃ tu ninādena saṃjātairupaśobhitaiḥ /
Ānandakanda
ĀK, 1, 23, 387.2 meghānāṃ tu ninādena saṃjātair upaśobhitam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 11.2 meghānāmatha śaṅkhānāṃ varāhasya ca dantinaḥ /