Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bodhicaryāvatāra
Harivaṃśa
Kāvyālaṃkāra
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Kṛṣiparāśara
Rasamañjarī
Āyurvedadīpikā

Carakasaṃhitā
Ca, Indr., 4, 12.1 marīcīn asato meghānmeghān vāpyasato 'mbare /
Ca, Indr., 4, 12.1 marīcīn asato meghānmeghān vāpyasato 'mbare /
Mahābhārata
MBh, 1, 22, 1.3 meghān ājñāpayāmāsa varṣadhvam udakaṃ śubham /
MBh, 1, 218, 14.2 viyatstho 'janayan meghāñ jaladhārāmuca ākulān /
MBh, 7, 9, 20.2 vāto meghān ivāvidhyan pravāñ śaravanānilaḥ /
MBh, 7, 100, 38.2 caṇḍavātoddhutānmeghān sajalān acalo yathā //
MBh, 7, 128, 33.3 caṇḍavātoddhatānmeghānnighnan raśmimuco yathā //
MBh, 7, 136, 10.2 vyadhamat tān yathā vāyur meghān iva duratyayaḥ //
MBh, 8, 15, 7.2 samyag astaiḥ śaraiḥ pāṇḍyo vāyur meghān ivākṣipat //
MBh, 8, 35, 28.2 bhūmiṣṭho gadayā jaghne śaranmeghān ivānilaḥ //
MBh, 9, 15, 31.2 mahāmeghān iva bahūñ śailāvastodayāvubhau //
MBh, 12, 200, 30.1 buddhyāpaḥ so 'sṛjanmeghāṃstathā sthāvarajaṅgamān /
MBh, 13, 76, 21.2 nānāvarṇatvam anayanmeghān iva divākaraḥ //
MBh, 13, 143, 36.1 ṛtūn utpātān vividhānyadbhutāni meghān vidyut sarvam airāvataṃ ca /
Manusmṛti
ManuS, 1, 38.1 vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca /
Rāmāyaṇa
Rām, Su, 5, 31.1 kṣarataśca yathā meghān sravataśca yathā girīn /
Rām, Yu, 18, 6.1 nīlān iva mahāmeghāṃstiṣṭhato yāṃstu paśyasi /
Rām, Yu, 40, 33.1 etasminn antare vāyur meghāṃścāpi savidyutaḥ /
Rām, Yu, 47, 41.1 teṣāṃ prahārān sa cakāra meghān rakṣo'dhipo bāṇagaṇaiḥ śitāgraiḥ /
Rām, Yu, 77, 16.2 mumucur vividhānnādānmeghān dṛṣṭveva barhiṇaḥ //
Agnipurāṇa
AgniPur, 17, 12.2 vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca //
Bodhicaryāvatāra
BoCA, 2, 18.2 vimānameghān stutigītaramyān maitrīmayebhyo'pi nivedayāmi //
BoCA, 10, 15.1 iti matkuśalaiḥ samantabhadrapramukhān āvṛtabodhisattvameghān /
Harivaṃśa
HV, 1, 34.1 vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca /
Kāvyālaṃkāra
KāvyAl, 2, 74.1 vahanti girayo meghānabhyupetān gurūnapi /
Laṅkāvatārasūtra
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
Liṅgapurāṇa
LiPur, 1, 70, 248.1 vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca /
Matsyapurāṇa
MPur, 4, 29.1 vidyuto'śanimeghāṃśca rohitendradhanūṃṣi ca /
Viṣṇupurāṇa
ViPur, 6, 3, 30.2 mukhaniśvāsajān meghān karoti munisattama //
Bhāratamañjarī
BhāMañj, 14, 44.2 śatamanyusamutsṛṣṭaṃ vajraṃ meghānsamāviśat //
Kṛṣiparāśara
KṛṣiPar, 1, 73.2 tataḥ svātiṃ samāsādya mahāmeghān vimuñcati //
KṛṣiPar, 1, 74.1 puṣyeṇopacitān meghān svātirekā vyapohati /
Rasamañjarī
RMañj, 10, 9.2 taḍidvātoṣitān meghān nirmale gagane carān //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 3, 28.2, 1.0 mattadvirephācaritāḥ ityādi gṛhāṇi ca ityantaṃ yogyatayā ṛtuvibhāgenānuktam api grīṣma eva jñeyaṃ meghānāṃ ityantaṃ prāvṛṣi tathā gandhina ityantaṃ śaradi vallabhā ityantaṃ ca vidhānaṃ hemantaśiśirayor jñeyam //