Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bījanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Vetālapañcaviṃśatikā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Rasakāmadhenu
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Mahābhārata
MBh, 9, 44, 57.1 caturdaṃṣṭro 'ṣṭajihvaśca meghanādaḥ pṛthuśravāḥ /
Rāmāyaṇa
Rām, Bā, 3, 26.1 kumbhakarṇasya nidhanaṃ meghanādanibarhaṇam /
Rām, Utt, 12, 26.1 tato mandodarī putraṃ meghanādam asūyata /
Rām, Utt, 12, 28.2 pitā tasyākaronnāma meghanāda iti svayam //
Rām, Utt, 25, 4.2 dadarśa svasutaṃ tatra meghanādam ariṃdamam //
Rām, Utt, 28, 2.2 nivartya rākṣasān sarvānmeghanādo vyatiṣṭhata //
Amarakośa
AKośa, 2, 251.2 śikhāvalaḥ śikhī kekī meghanādānulāsyapi //
Kūrmapurāṇa
KūPur, 1, 15, 129.1 ghaṇṭākarṇo meghanādaś caṇḍeśaś caṇḍatāpanaḥ /
Liṅgapurāṇa
LiPur, 2, 27, 116.2 sarvāvasthādhipo devo meghanādaḥ pracaṇḍakaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 102.2 jalayādaḥpatipāśimeghanādā jalakāntāraḥ syāt paraṃjanaśca //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 262.1 taṇḍulīyo meghanādaḥ cillī tu lomaśā smṛtā /
Bījanighaṇṭu
BījaN, 1, 32.1 saṃhāriṇī ᄆkāre syān meghanādograbhāṣiṇī /
Rasamañjarī
RMañj, 2, 44.1 meghanādavacāhiṅgulaśunair mardayed rasam /
RMañj, 2, 59.1 śākaṃ punarnavāyāstu meghanādaṃ ca cillikām /
RMañj, 3, 42.2 bhinnapatraṃ tu tatkṛtvā meghanādāmlayordravaiḥ /
RMañj, 6, 320.2 nāgavallīrasairyuktaṃ meghanādapunarnavaiḥ //
Rasaprakāśasudhākara
RPSudh, 9, 13.1 jalakumbhī meghanādā īśvarī cāparājitā /
Rasaratnasamuccaya
RRS, 11, 107.1 karpūrasūraṇasubhṛṅgasumeghanādair nāgaṃ niṣicya tu mitho valayed rasena /
RRS, 12, 18.2 rasaḥ kramānmāṣamito 'nilādijvareṣu nāmnā kila meghanādaḥ //
RRS, 12, 21.2 meghanādakumāryośca rase cāpi dinatrayam //
RRS, 13, 72.1 devadālīpunarnavayor nirguṇḍīmeghanādayoḥ /
Rasaratnākara
RRĀ, R.kh., 4, 1.2 meghanādo vacā hiṃgu śūraṇairmardayedrasam //
RRĀ, R.kh., 5, 45.1 raktotpalasya mūlaiśca meghanādasya kuḍmalaiḥ /
RRĀ, R.kh., 6, 7.2 bhinnapatraṃ tu taṃ jñātvā meghanādadravāmlayoḥ //
RRĀ, R.kh., 6, 11.1 punarnavāmeghanādadravair dhānyābhrakaṃ dinam /
RRĀ, R.kh., 7, 27.1 meghanādapāṣāṇabhedī piṣṭvā tatpiṇḍamadhye mākṣikaṃ kaṇaśaḥ kṛtvā nikṣipet /
RRĀ, Ras.kh., 2, 24.2 meghanādadravair mardyaṃ śuddhasūtaṃ dinatrayam //
RRĀ, Ras.kh., 3, 20.2 āraktaṃ meghanādaṃ tu tathā pāṣāṇabhedakam //
RRĀ, V.kh., 2, 23.3 ākhukarṇī meghanādaḥ priyaṅgurmeṣaśṛṅgikā /
RRĀ, V.kh., 3, 10.1 palāśāṅkolavijayā meghanādārkasarṣapāḥ /
RRĀ, V.kh., 3, 89.1 punarnavāmeghanādakapijambīratindukaiḥ /
RRĀ, V.kh., 11, 8.2 mahābalā nāgabalā meghanādaḥ punarnavā //
RRĀ, V.kh., 12, 40.2 punarnavā meghanādo vidāriścitrakaṃ tathā //
RRĀ, V.kh., 12, 77.1 munir ārdrakavarṣābhūmeghanādāpāmārgakam /
Rasendracintāmaṇi
RCint, 3, 218.2 śākaṃ paunarnavaṃ devi meghanādaṃ savāstukam //
RCint, 7, 43.1 viṣaṃ hanyādrasaḥ pīto rajanīmeghanādayoḥ /
Rasendracūḍāmaṇi
RCūM, 8, 4.2 jvālinī meghanādaśca gojihvā padmacāriṇī //
Rasendrasārasaṃgraha
RSS, 1, 111.2 śākaṃ paunarnavaṃ vāstu meghanādaṃ ca yūthikām //
Rasārṇava
RArṇ, 6, 11.1 kapitindukajambīrameghanādapunarnavaiḥ /
RArṇ, 12, 359.3 meghanādarasopetaṃ mūkamūṣāgataṃ puṭet //
RArṇ, 18, 91.2 ekīkṛtyātha saṃmardya meghanādarasena ca /
RArṇ, 18, 131.2 śākaṃ paunarnavaṃ devi meghanādaṃ ca vāstukam /
Rājanighaṇṭu
RājNigh, Parp., 73.2 granthilo bahuvīryaś ca meghanādo ghanasvanaḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 53.1 bhrāntākampanadhūmrākṣameghanādavibhīṣaṇam /
Ānandakanda
ĀK, 1, 4, 20.1 punarnavāṃ meṣaśṛṅgīṃ meghanādaṃ durālabhām /
ĀK, 1, 4, 100.1 punarnavā meghanādo yavaciñcā ca śigrukaḥ /
ĀK, 1, 4, 106.1 kākamācī meghanādo matsyākṣī ca punarnavā /
ĀK, 1, 4, 124.2 arkakṣīraṃ bhṛṅgarājo meghanādaḥ punarnavā //
ĀK, 1, 4, 136.1 śigrukā meghanādaśca rasaireṣāṃ vibhāvayet /
ĀK, 1, 4, 142.2 munitrayaṃ meghanādaṃ rambhākandaṃ ca mūlakam //
ĀK, 1, 6, 87.1 haṃsodakaṃ vāstukaṃ ca meghanādaḥ punarnavā /
ĀK, 1, 7, 162.1 meghanādarase cetthaṃ nikṣipetteṣu tattridhā /
ĀK, 1, 7, 162.2 samyagdalaṃ mocayitvā meghanādāmlayor dravaiḥ //
ĀK, 1, 16, 52.2 muṇḍikā meghanādaśca viṣṇukrāntā munistathā //
ĀK, 1, 23, 212.2 meghanādavacāhiṅgulaśunair mardayedrasam //
ĀK, 1, 23, 559.1 meghanādarasopetaṃ mūkamūṣāgataṃ pacet /
ĀK, 2, 1, 104.1 mākṣikaṃ kaṇaśaḥ kṛtvā jālinīmeghanādayoḥ /
ĀK, 2, 1, 142.1 dhānyābhrakaṃ meghanādadravaiḥ saṃmardayed dinam /
ĀK, 2, 1, 362.1 punarnavāmeghanādakapijambīratindukaiḥ /
ĀK, 2, 7, 75.1 meghanādadravaiḥ sapta kvāthairvaṭajaṭodbhavaiḥ /
ĀK, 2, 8, 114.1 raktamūlasya mūlaiśca meghanādasya kuḍmalaiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 44.2, 13.0 megharāvaḥ meghanādaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 15.0 taṇḍulīyo meghanādaḥ amlaḥ kāñjikaṃ tadabhāve jambīraprabhṛtikaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 pravālaṃ vidrumaṃ tadapi bahuvidham kumārī nārīśabdavācyā taṇḍulīyo meghanādaḥ stanyaṃ kṣīraṃ tena kimuktam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 6.2 kaukkuṭaiḥ pañcabhiḥ siṃho meghanādo'sya yugmakaiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 229.2, 4.0 tālaṃ haritālaṃ taṇḍulīyo meghanādaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 10.0 taṇḍulīyaḥ meghanādaśabdavācyaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 150.2 mahābalā nāgabalā meghanādaḥ punarnavā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 atha māraṇaṃ taṇḍulīyakaḥ meghanādaḥ śākaḥ stanyena strīdugdhena uktamākṣikavat svarṇamākṣikavat māraṇaṃ jambīrarasādau //
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 2.0 punarnavā varṣābhūḥ devadālī nirguṇḍī taṇḍulīyakaṃ meghanādaḥ tiktakośātakī jālinī eṣāṃ drāvairdinaikaṃ mardayet //
Haribhaktivilāsa
HBhVil, 5, 205.2 kābhiḥ nānāvidhaḥ ṣaṭtriṃśadbhedātmako yaḥ śrutigaṇo nādasamūhas tenānvitā ye sapta rāgāḥ niṣādādisvarā meghanādavasantādirāgā vā teṣu vā grāmatrayī tatra grāmāṇāṃ trayāṇāṃ samāhāras tasyāṃ gatāḥ prāptā yā manoharā mūrchanās tābhiḥ /
Rasakāmadhenu
RKDh, 1, 5, 2.2 śatāvarī guhā rambhā meghanādaḥ punarnavā //
RKDh, 1, 5, 9.2 eraṇḍo hyārdrakaścaiva meghanādaḥ punarnavā //
Rasasaṃketakalikā
RSK, 2, 61.1 dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt /
RSK, 3, 6.1 rajanīṃ meghanādaṃ vā sarpākṣīṃ vā ghṛtānvitām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 35, 16.2 nāma cakre tadā tasya meghanādo bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 35, 25.2 tadā prabhṛti tattīrthaṃ meghanādeti viśrutam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 44.2 meghanādaṃ dārutīrthaṃ devatīrthaṃ guhāśrayam //
Yogaratnākara
YRā, Dh., 129.1 dhānyābhraṃ meghanādaiḥ kadalighanajalaiṣṭaṅkaṇāṅkolatoyaiḥ khalve saṃmardya gāḍhaṃ tadanu gajapuṭāndvādaśaivaṃ pradadyāt /