Occurrences

Rāmāyaṇa
Amarakośa
Bījanighaṇṭu
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Vetālapañcaviṃśatikā
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Rāmāyaṇa
Rām, Bā, 3, 26.1 kumbhakarṇasya nidhanaṃ meghanādanibarhaṇam /
Amarakośa
AKośa, 2, 251.2 śikhāvalaḥ śikhī kekī meghanādānulāsyapi //
Bījanighaṇṭu
BījaN, 1, 32.1 saṃhāriṇī ᄆkāre syān meghanādograbhāṣiṇī /
Rasamañjarī
RMañj, 2, 44.1 meghanādavacāhiṅgulaśunair mardayed rasam /
RMañj, 3, 42.2 bhinnapatraṃ tu tatkṛtvā meghanādāmlayordravaiḥ /
RMañj, 6, 320.2 nāgavallīrasairyuktaṃ meghanādapunarnavaiḥ //
Rasaratnasamuccaya
RRS, 12, 21.2 meghanādakumāryośca rase cāpi dinatrayam //
Rasaratnākara
RRĀ, R.kh., 6, 7.2 bhinnapatraṃ tu taṃ jñātvā meghanādadravāmlayoḥ //
RRĀ, R.kh., 6, 11.1 punarnavāmeghanādadravair dhānyābhrakaṃ dinam /
RRĀ, R.kh., 7, 27.1 meghanādapāṣāṇabhedī piṣṭvā tatpiṇḍamadhye mākṣikaṃ kaṇaśaḥ kṛtvā nikṣipet /
RRĀ, V.kh., 3, 10.1 palāśāṅkolavijayā meghanādārkasarṣapāḥ /
RRĀ, V.kh., 3, 89.1 punarnavāmeghanādakapijambīratindukaiḥ /
RRĀ, V.kh., 12, 77.1 munir ārdrakavarṣābhūmeghanādāpāmārgakam /
Rasārṇava
RArṇ, 6, 11.1 kapitindukajambīrameghanādapunarnavaiḥ /
RArṇ, 12, 359.3 meghanādarasopetaṃ mūkamūṣāgataṃ puṭet //
RArṇ, 18, 91.2 ekīkṛtyātha saṃmardya meghanādarasena ca /
Vetālapañcaviṃśatikā
VetPV, Intro, 53.1 bhrāntākampanadhūmrākṣameghanādavibhīṣaṇam /
Ānandakanda
ĀK, 1, 7, 162.1 meghanādarase cetthaṃ nikṣipetteṣu tattridhā /
ĀK, 1, 7, 162.2 samyagdalaṃ mocayitvā meghanādāmlayor dravaiḥ //
ĀK, 1, 23, 212.2 meghanādavacāhiṅgulaśunair mardayedrasam //
ĀK, 1, 23, 559.1 meghanādarasopetaṃ mūkamūṣāgataṃ pacet /
ĀK, 2, 1, 142.1 dhānyābhrakaṃ meghanādadravaiḥ saṃmardayed dinam /
ĀK, 2, 1, 362.1 punarnavāmeghanādakapijambīratindukaiḥ /
ĀK, 2, 7, 75.1 meghanādadravaiḥ sapta kvāthairvaṭajaṭodbhavaiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 10.0 taṇḍulīyaḥ meghanādaśabdavācyaḥ //
Haribhaktivilāsa
HBhVil, 5, 205.2 kābhiḥ nānāvidhaḥ ṣaṭtriṃśadbhedātmako yaḥ śrutigaṇo nādasamūhas tenānvitā ye sapta rāgāḥ niṣādādisvarā meghanādavasantādirāgā vā teṣu vā grāmatrayī tatra grāmāṇāṃ trayāṇāṃ samāhāras tasyāṃ gatāḥ prāptā yā manoharā mūrchanās tābhiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 35, 25.2 tadā prabhṛti tattīrthaṃ meghanādeti viśrutam //