Occurrences

Kātyāyanaśrautasūtra
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā

Kātyāyanaśrautasūtra
KātyŚS, 6, 6, 3.0 mukhaṃ nāsike cakṣuṣī karṇau nābhiṃ meḍhraṃ pāyuṃ pādānt saṃhṛtya vācaṃ te śundhāmīti pratimantram //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 21, 25.1 astabdhameḍhram asvedaṃ bahirāyāmavarjitam /
Matsyapurāṇa
MPur, 99, 7.1 kandarpāya namo meḍhramādityāya namaḥ karau /
Suśrutasaṃhitā
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Cik., 5, 18.1 apatānakinam asrastākṣam avakrabhruvam astabdhameḍhram asvedanam avepanam apralāpinam akhaṭvāpātinam abahirāyāminaṃ copakramet /
Su, Utt., 58, 22.2 bastiṃ meḍhraṃ gudaṃ caiva pradahan srāvayedadhaḥ //