Occurrences

Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Saṃvitsiddhi
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Āyurvedadīpikā
Śukasaptati
Gokarṇapurāṇasāraḥ
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha

Buddhacarita
BCar, 7, 44.2 bhavapraṇāśāya kṛtapratijñaḥ svaṃ bhāvam antargatam ācacakṣe //
BCar, 9, 44.2 bhagnapratijñasya na tūpapannaṃ vanaṃ parityajya gṛhaṃ praveṣṭum //
BCar, 9, 55.1 punarbhavo 'stīti ca kecidāhurnāstīti kecinniyatapratijñāḥ /
BCar, 9, 79.2 iti pratijñāṃ sa cakāra garvito yatheṣṭamutthāya ca nirmamo yayau //
BCar, 11, 50.2 smṛtvā suhṛttvaṃ tu punaḥ punarmā brūhi pratijñāṃ khalu pālayeti //
BCar, 11, 56.2 mamāpi voḍhuṃ sadṛśaṃ pratijñāṃ sattvasya vṛttasya kulasya caiva //
BCar, 12, 119.2 kṛtapratijño niṣasāda bodhaye mahātarormūlamupāśritaḥ śuceḥ //
BCar, 13, 1.1 tasminvimokṣāya kṛtapratijñe rājarṣivaṃśaprabhave maharṣau /
BCar, 13, 11.1 athādya nottiṣṭhasi niścitātman bhava sthiro mā vimucaḥ pratijñām /
Carakasaṃhitā
Ca, Sū., 30, 18.0 buddhyā samyaganupraviśyārthatattvaṃ vāgbhir vyāsasamāsapratijñāhetūdāharaṇopanayanigamanayuktābhis trividhaśiṣyabuddhigamyābhir ucyamānaṃ vākyārthaśo bhavatyuktam //
Ca, Vim., 6, 4.1 na ca saṃkhyeyāgreṣu bhedaprakṛtyantarīyeṣu vigītirityato doṣavatī syādatra kācitpratijñā na cāvigītir ityataḥ syādadoṣavatī /
Ca, Vim., 8, 20.4 tadvidhena ca saha kathayatā āviddhadīrghasūtrasaṃkulair vākyadaṇḍakaiḥ kathayitavyam atihṛṣṭaṃ muhurmuhurupahasatā paraṃ nirūpayatā ca parṣadamākārairbruvataścāsya vākyāvakāśo na deyaḥ kaṣṭaśabdaṃ ca bruvatā vaktavyo nocyate athavā punarhīnā te pratijñā iti /
Ca, Vim., 8, 27.1 imāni tu khalu padāni bhiṣagvādamārgajñānārthamadhigamyāni bhavanti tadyathāvādaḥ dravyaṃ guṇāḥ karma sāmānyaṃ viśeṣaḥ samavāyaḥ pratijñā sthāpanā pratiṣṭhāpanā hetuḥ dṛṣṭāntaḥ upanayaḥ nigamanam uttaraṃ siddhāntaḥ śabdaḥ pratyakṣam anumānam aitihyam aupamyaṃ saṃśayaḥ prayojanaṃ savyabhicāraṃ jijñāsā vyavasāyaḥ arthaprāptiḥ saṃbhavaḥ anuyojyam ananuyojyam anuyogaḥ pratyanuyogaḥ vākyadoṣaḥ vākyapraśaṃsā chalam ahetuḥ atītakālam upālambhaḥ parihāraḥ pratijñāhāniḥ abhyanujñā hetvantaram arthāntaraṃ nigrahasthānamiti //
Ca, Vim., 8, 27.1 imāni tu khalu padāni bhiṣagvādamārgajñānārthamadhigamyāni bhavanti tadyathāvādaḥ dravyaṃ guṇāḥ karma sāmānyaṃ viśeṣaḥ samavāyaḥ pratijñā sthāpanā pratiṣṭhāpanā hetuḥ dṛṣṭāntaḥ upanayaḥ nigamanam uttaraṃ siddhāntaḥ śabdaḥ pratyakṣam anumānam aitihyam aupamyaṃ saṃśayaḥ prayojanaṃ savyabhicāraṃ jijñāsā vyavasāyaḥ arthaprāptiḥ saṃbhavaḥ anuyojyam ananuyojyam anuyogaḥ pratyanuyogaḥ vākyadoṣaḥ vākyapraśaṃsā chalam ahetuḥ atītakālam upālambhaḥ parihāraḥ pratijñāhāniḥ abhyanujñā hetvantaram arthāntaraṃ nigrahasthānamiti //
Ca, Vim., 8, 30.1 atha pratijñā pratijñā nāma sādhyavacanaṃ yathā nityaḥ puruṣa iti //
Ca, Vim., 8, 30.1 atha pratijñā pratijñā nāma sādhyavacanaṃ yathā nityaḥ puruṣa iti //
Ca, Vim., 8, 31.1 atha sthāpanā sthāpanā nāma tasyā eva pratijñāyā hetudṛṣṭāntopanayanigamanaiḥ sthāpanā /
Ca, Vim., 8, 31.2 pūrvaṃ hi pratijñā paścāt sthāpanā kiṃ hyapratijñātaṃ sthāpayiṣyati yathā nityaḥ puruṣa iti pratijñā hetuḥ akṛtakatvāditi dṛṣṭāntaḥ yathā ākāśamiti upanayaḥ yathā cākṛtakamākāśaṃ tacca nityaṃ tathā puruṣa iti nigamanaṃ tasmānnitya iti //
Ca, Vim., 8, 31.2 pūrvaṃ hi pratijñā paścāt sthāpanā kiṃ hyapratijñātaṃ sthāpayiṣyati yathā nityaḥ puruṣa iti pratijñā hetuḥ akṛtakatvāditi dṛṣṭāntaḥ yathā ākāśamiti upanayaḥ yathā cākṛtakamākāśaṃ tacca nityaṃ tathā puruṣa iti nigamanaṃ tasmānnitya iti //
Ca, Vim., 8, 32.1 atha pratiṣṭhāpanā pratiṣṭhāpanā nāma yā tasyā eva parapratijñāyā viparītārthasthāpanā /
Ca, Vim., 8, 32.2 yathānityaḥ puruṣa iti pratijñā hetuḥ aindriyakatvāditi dṛṣṭāntaḥ yathā ghaṭa iti upanayo yathā ghaṭa aindriyakaḥ sa cānityaḥ tathā cāyamiti nigamanaṃ tasmādanitya iti //
Ca, Vim., 8, 54.2 tatra nyūnaṃ pratijñāhetūdāharaṇopanayanigamanānām anyatamenāpi nyūnaṃ nyūnaṃ bhavati yadvā bahūpadiṣṭahetukamekena hetunā sādhyate tacca nyūnam /
Ca, Vim., 8, 61.1 atha pratijñāhāniḥ pratijñāhānirnāma sā pūrvaparigṛhītāṃ pratijñāṃ paryanuyukto yat parityajati yathā prāk pratijñāṃ kṛtvā nityaḥ puruṣa iti paryanuyuktastvāha anitya iti //
Ca, Vim., 8, 61.1 atha pratijñāhāniḥ pratijñāhānirnāma sā pūrvaparigṛhītāṃ pratijñāṃ paryanuyukto yat parityajati yathā prāk pratijñāṃ kṛtvā nityaḥ puruṣa iti paryanuyuktastvāha anitya iti //
Ca, Śār., 3, 27.1 pratijñāpratiṣedhaśca viśadaścātmanirṇayaḥ /
Lalitavistara
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
Mahābhārata
MBh, 1, 1, 136.1 yadāśrauṣaṃ saindhavārthe pratijñāṃ pratijñātāṃ tadvadhāyārjunena /
MBh, 1, 1, 157.2 saṃjīvayāmīti hareḥ pratijñāṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 57.1 abhimanyuvadhaḥ parva pratijñāparva cocyate /
MBh, 1, 2, 80.1 pratijñāpālanaṃ caiva rakṣā citrāṅgadasya ca /
MBh, 1, 2, 163.10 pratijñāṃ mahatīṃ kṛtvā tīrṇaḥ śrīpatimāyayā //
MBh, 1, 2, 171.3 pratijñāpūrvakaṃ cāpi vakṣo duḥśāsanasya ca /
MBh, 1, 2, 171.9 anyeṣāṃ ca rasānāṃ tu pratijñādṛḍhaniścayaḥ /
MBh, 1, 47, 1.3 āruroha pratijñāṃ sa sarpasatrāya pārthivaḥ /
MBh, 1, 67, 16.2 brāhmīṃ me pratijānīhi pratijñāṃ rājasattama /
MBh, 1, 97, 13.2 tvam apatyaṃ prati ca me pratijñāṃ vettha vai parām /
MBh, 1, 99, 3.22 tvam apyetāṃ pratijñāṃ tu vettha yā paramā mayi /
MBh, 1, 122, 11.2 tāṃ pratijñāṃ pratijñāya yāṃ kartā nacirād api /
MBh, 1, 122, 36.6 tāṃ pratijñāṃ pratijñāya yāṃ kartāsmyacirād iva /
MBh, 1, 123, 36.2 pratijñām ātmano rakṣan satye ca nirataḥ sadā //
MBh, 1, 171, 1.2 uktavān asmi yāṃ krodhāt pratijñāṃ pitarastadā /
MBh, 1, 171, 2.1 vṛthāroṣapratijño hi nāhaṃ jīvitum utsahe /
MBh, 1, 171, 20.1 evaṃ pratijñā satyeyaṃ tavānagha bhaviṣyati /
MBh, 1, 172, 4.2 dvitīyām asya mā bhāṅkṣaṃ pratijñām iti niścayāt //
MBh, 1, 178, 17.6 dhanurdharā rāgakṛtapratijñam atyagnisomārkam athārkaputram /
MBh, 1, 223, 20.3 droṇam āha pratītātmā mandapālapratijñayā //
MBh, 2, 13, 63.5 pratijñāyāśca pāraṃ sa gataḥ kṣatriyapuṃgavaḥ //
MBh, 2, 33, 14.2 pratijñāṃ pālayan dhīmāñ jātaḥ parapuraṃjayaḥ //
MBh, 2, 68, 46.2 pratijñā bahulāḥ kṛtvā dhṛtarāṣṭram upāgaman //
MBh, 3, 35, 21.1 mama pratijñāṃ ca nibodha satyāṃ vṛṇe dharmam amṛtājjīvitāc ca /
MBh, 3, 173, 7.1 tava pratijñāṃ kururāja satyāṃ cikīrṣamāṇās tvadanu priyaṃ ca /
MBh, 3, 180, 21.2 ime vayaṃ nigrahaṇe kurūṇāṃ yadi pratijñā bhavataḥ samāptā //
MBh, 3, 189, 18.3 brāhmaṇo ruṣito hanyād api lokān pratijñayā //
MBh, 3, 232, 21.2 arjunasya tu tāṃ śrutvā pratijñāṃ satyavādinaḥ /
MBh, 3, 243, 19.2 pratijñā sūtaputrasya vijayasya vadhaṃ prati //
MBh, 3, 261, 21.1 satyapratijña yanme tvaṃ kāmam ekaṃ nisṛṣṭavān /
MBh, 4, 2, 21.2 pratijñāṃ ṣaṇḍhako 'smīti kariṣyāmi mahīpate /
MBh, 4, 11, 13.1 evaṃ hi matsye nyavasanta pāṇḍavā yathāpratijñābhir amoghadarśanāḥ /
MBh, 4, 15, 14.1 ākāram abhirakṣantī pratijñāṃ dharmasaṃhitām /
MBh, 5, 61, 15.1 satyapratijñaḥ kila sūtaputras tathā sa bhāraṃ viṣaheta kasmāt /
MBh, 5, 145, 19.1 pratijñāṃ duṣkarāṃ kṛtvā pitur arthe kulasya ca /
MBh, 5, 145, 19.3 pratīto nivasāmyeṣa pratijñām anupālayan //
MBh, 5, 145, 28.3 pratijñāṃ rakṣamāṇasya sadvṛttaṃ smaratastathā //
MBh, 5, 145, 31.2 tebhyo nyavedayaṃ putra pratijñāṃ pitṛgauravāt /
MBh, 5, 145, 32.3 pratijñāṃ vitathāṃ kuryām iti rājan punaḥ punaḥ //
MBh, 5, 155, 12.1 kṛtvā pratijñāṃ nāhatvā nivartiṣyāmi keśavam /
MBh, 5, 160, 16.2 satyāṃ pratijñāṃ nacirād rakṣyase tāṃ suyodhana //
MBh, 5, 160, 23.1 na dvitīyāṃ pratijñāṃ hi pratijñāsyati keśavaḥ /
MBh, 5, 170, 5.1 tato 'haṃ bharataśreṣṭha pratijñāṃ paripālayan /
MBh, 5, 177, 12.1 iyaṃ cāpi pratijñā te tadā rāma mahāmune /
MBh, 5, 177, 17.2 smarāmyahaṃ pūrvakṛtāṃ pratijñām ṛṣisattama /
MBh, 6, 55, 79.2 mā svāṃ pratijñāṃ jahata pravīrāḥ svaṃ vīradharmaṃ paripālayadhvam //
MBh, 6, 55, 101.1 tataḥ pratijñāṃ samayaṃ ca tasmai janārdanaḥ prītamanā niśamya /
MBh, 6, 81, 18.2 bhīṣmaṃ śaraughair vimalārkavarṇaiḥ satyaṃ vadāmīti kṛtā pratijñā //
MBh, 6, 81, 19.2 mithyāpratijño bhava mā nṛvīra rakṣasva dharmaṃ ca kulaṃ yaśaśca //
MBh, 7, 11, 17.1 satyapratijñe tvānīte punardyūtena nirjite /
MBh, 7, 11, 30.2 tataḥ pratijñāsthairyārthaṃ sa mantro bahulīkṛtaḥ //
MBh, 7, 16, 27.2 tasminn agnau tadā cakruḥ pratijñāṃ dṛḍhaniścayāḥ //
MBh, 7, 16, 28.2 dhṛtvā dhanaṃjayavadhe pratijñāṃ cāpi cakrire //
MBh, 7, 28, 19.2 ityuktvā puṇḍarīkākṣa pratijñāṃ svāṃ na rakṣasi //
MBh, 7, 33, 5.1 pratijñākarmadakṣasya raṇe gāṇḍīvadhanvanaḥ /
MBh, 7, 51, 37.1 imāṃ cāpyaparāṃ bhūyaḥ pratijñāṃ me nibodhata /
MBh, 7, 53, 9.2 pratijñā sindhurājasya vadhe rājīvalocana //
MBh, 7, 53, 14.2 utsahante 'nyathā kartuṃ pratijñāṃ savyasācinaḥ //
MBh, 7, 53, 51.2 evam etāṃ pratijñāṃ me satyāṃ viddhi janārdana //
MBh, 7, 54, 8.2 śrutvā mahābalasyogrāṃ pratijñāṃ savyasācinaḥ //
MBh, 7, 56, 9.2 pratijñāṃ saphalāṃ kuryād iti te samacintayan //
MBh, 7, 56, 10.2 putraśokābhitaptena pratijñā mahatī kṛtā //
MBh, 7, 56, 17.2 smṛtvā pratijñāṃ pārthasya dārukaṃ pratyabhāṣata //
MBh, 7, 57, 1.3 pratijñām ātmano rakṣanmumohācintyavikramaḥ //
MBh, 7, 57, 10.1 mayā pratijñā mahatī jayadrathavadhe kṛtā /
MBh, 7, 57, 11.1 matpratijñāvighātārthaṃ dhārtarāṣṭraiḥ kilācyuta /
MBh, 7, 57, 12.2 pratijñāyāṃ ca hīnāyāṃ kathaṃ jīveta madvidhaḥ //
MBh, 7, 57, 79.2 tacca pāśupataṃ ghoraṃ pratijñāyāśca pāraṇam //
MBh, 7, 59, 11.2 arjunasya yathā satyā pratijñā syāccikīrṣitā //
MBh, 7, 66, 6.2 nihantuṃ dvipadāṃ śreṣṭha pratijñāṃ rakṣa me vibho //
MBh, 7, 67, 6.1 satyāṃ cikīrṣamāṇastu pratijñāṃ satyasaṃgaraḥ /
MBh, 7, 86, 13.2 pratijñā cāpi te nityaṃ śrutā droṇasya mādhava //
MBh, 7, 86, 35.2 pratijñām ātmano rakṣan satyāṃ kartuṃ ca bhārata //
MBh, 7, 95, 20.3 pratijñāṃ pārayiṣyāmi kāmbojān eva mā vaha /
MBh, 7, 103, 42.2 jayadrathavadhānveṣī pratijñāṃ kṛtavān hi yaḥ /
MBh, 7, 103, 43.1 kaccit tīrṇapratijñaṃ hi vāsudevena rakṣitam /
MBh, 7, 118, 46.1 yat tu pārthena matsnehāt svāṃ pratijñāṃ ca rakṣatā /
MBh, 7, 120, 16.2 kāryākāryam ajānan vai pratijñāṃ kṛtavān raṇe //
MBh, 7, 120, 17.2 pratijñeyaṃ kṛtā karṇa jayadrathavadhaṃ prati //
MBh, 7, 120, 82.1 te pratijñāpratīghātam icchantaḥ savyasācinaḥ /
MBh, 7, 121, 49.2 yathā tamāṃsyabhyuditastamoghnaḥ pūrvāṃ pratijñāṃ samavāpya vīraḥ //
MBh, 7, 122, 67.2 kṛtāṃ rājyapradānena pratijñāṃ paripālayan //
MBh, 7, 122, 69.1 rakṣan pratijñāṃ ca punar bhīmasenakṛtāṃ purā /
MBh, 7, 123, 20.2 tīrṇapratijñaṃ bībhatsuṃ pariṣvajyedam abravīt //
MBh, 7, 123, 21.1 diṣṭyā sampāditā jiṣṇo pratijñā mahatī tvayā /
MBh, 7, 123, 27.2 pratijñeyaṃ mayottīrṇā vibudhair api dustarā //
MBh, 7, 132, 31.1 satyāṃ cikīrṣamāṇastu pratijñāṃ kumbhasaṃbhavaḥ /
MBh, 7, 135, 30.1 na jānīṣe pratijñāṃ me viprotpattiṃ tathaiva ca /
MBh, 7, 153, 40.2 pratijñāṃ bhīmasenasya pūrṇām evābhyamanyata //
MBh, 7, 156, 28.2 dharmasaṃsthāpanārthaṃ hi pratijñaiṣā mamāvyayā //
MBh, 7, 160, 34.2 anutiṣṭha pratijñāṃ tāṃ satyavāg bhava taiḥ saha //
MBh, 7, 170, 4.2 pratijñāṃ śrāvayāmāsa punar eva tavātmajam //
MBh, 8, 4, 9.2 pratijñāṃ smaratā caiva bhīmasenena pātitaḥ //
MBh, 8, 4, 25.1 abhimanyor vadhaṃ smṛtvā pratijñām api cātmanaḥ /
MBh, 8, 49, 11.2 pratijñāṃ pālayiṣyāmi hatvemaṃ narasattamam /
MBh, 8, 49, 63.2 sā ca pratijñā mama lokaprabuddhā bhavet satyā dharmabhṛtāṃ variṣṭha /
MBh, 8, 49, 107.2 pratijñā satyasaṃdhasya gāṇḍīvaṃ prati viśrutā //
MBh, 8, 49, 109.1 ataḥ satyāṃ pratijñāṃ tāṃ pārthena parirakṣatā /
MBh, 9, 15, 27.2 pratijñāṃ tāṃ ca saṃgrāme dharmarājasya pūrayan //
MBh, 9, 32, 24.2 tvam asya sakthinī bhaṅktvā pratijñāṃ pārayiṣyasi //
MBh, 9, 57, 7.1 so 'yaṃ pratijñāṃ tāṃ cāpi pārayitvārikarśanaḥ /
MBh, 9, 59, 14.1 pratijñāpāraṇaṃ dharmaḥ kṣatriyasyeti vettha ha /
MBh, 9, 59, 21.1 prāptaṃ kaliyugaṃ viddhi pratijñāṃ pāṇḍavasya ca /
MBh, 9, 59, 21.2 ānṛṇyaṃ yātu vairasya pratijñāyāśca pāṇḍavaḥ //
MBh, 11, 14, 18.2 pratijñāṃ tām anistīrya tatastat kṛtavān aham //
MBh, 11, 19, 7.1 eṣa saṃgrāmaśūreṇa pratijñāṃ pālayiṣyatā /
MBh, 11, 22, 7.1 putraśokābhitaptena pratijñāṃ parirakṣatā /
MBh, 12, 18, 8.1 pratijñā te 'nyathā rājan viceṣṭā cānyathā tava /
MBh, 12, 18, 20.3 dhānāmuṣṭir ihārthaścet pratijñā te vinaśyati //
MBh, 12, 59, 112.1 pratijñāṃ cādhirohasva manasā karmaṇā girā /
MBh, 12, 112, 78.2 na vācyaṃ tasya vaiguṇyaṃ pratijñāṃ parirakṣatā //
MBh, 12, 142, 41.1 tataḥ satyapratijño vai sa pakṣī prahasann iva /
MBh, 12, 192, 46.2 saivādyāpi pratijñā me svaśaktyā kiṃ pradīyatām /
MBh, 12, 308, 186.1 nāsthirā svapratijñāyāṃ nāsamīkṣyapravādinī /
MBh, 13, 2, 40.2 pratijñām akarod dhīmān dīptatejā viśāṃ pate //
MBh, 13, 2, 66.2 hīnapratijñam atrainaṃ vadhiṣyāmīti cintayan //
MBh, 13, 69, 23.1 rakṣitāsmīti coktaṃ te pratijñā cānṛtā tava /
MBh, 14, 27, 16.1 pratijñāvṛkṣam aphalaṃ śānticchāyāsamanvitam /
MBh, 18, 1, 22.2 satyapratijñā lokasya śūrā vai satyavādinaḥ //
Nyāyasūtra
NyāSū, 1, 1, 32.0 pratijñāhetūdāharaṇopanayanigamanāni avayavāḥ //
NyāSū, 1, 1, 33.0 sādhyanirdeśaḥ pratijñā //
NyāSū, 1, 1, 39.0 hetvapadeśāt pratijñāyāḥ punarvacanaṃ nigamanam //
NyāSū, 5, 2, 4.0 pratijñāhetvorvirodhaḥ pratijñāvirodhaḥ //
Rāmāyaṇa
Rām, Bā, 1, 22.1 sa jagāma vanaṃ vīraḥ pratijñām anupālayan /
Rām, Bā, 20, 2.1 pūrvam arthaṃ pratiśrutya pratijñāṃ hātum icchasi /
Rām, Bā, 43, 7.2 kuruṣva salilaṃ rājan pratijñām apavarjaya //
Rām, Bā, 43, 9.2 gaṅgāṃ prārthayatā netuṃ pratijñā nāpavarjitā //
Rām, Bā, 43, 12.1 sā tvayā samatikrāntā pratijñā puruṣarṣabha /
Rām, Bā, 66, 23.1 mama satyā pratijñā ca vīryaśulketi kauśika /
Rām, Bā, 67, 7.1 pūrvaṃ pratijñā viditā vīryaśulkā mamātmajā /
Rām, Bā, 67, 10.2 pratijñāṃ tartum icchāmi tad anujñātum arhasi //
Rām, Bā, 75, 14.2 iti pratijñā kākutstha kṛtā vai kāśyapasya ha //
Rām, Ay, 10, 15.1 pratijñāṃ pratijānīṣva yadi tvaṃ kartum icchasi /
Rām, Ay, 16, 23.1 yadi satyapratijñaṃ tvaṃ pitaraṃ kartum icchasi /
Rām, Ay, 16, 28.2 jaṭācīradharo rājñaḥ pratijñām anupālayan //
Rām, Ay, 16, 34.2 tava ca priyakāmārthaṃ pratijñām anupālayan //
Rām, Ay, 17, 12.1 satyapratijñaṃ pitaraṃ rājānaṃ paśya rāghava /
Rām, Ay, 18, 38.3 tīrṇapratijñaś ca vanāt punar eṣyāmy ahaṃ purīm //
Rām, Ay, 23, 20.1 rājñā satyapratijñena pitrā daśarathena me /
Rām, Ay, 23, 25.1 ahaṃ cāpi pratijñāṃ tāṃ guroḥ samanupālayan /
Rām, Ay, 32, 1.1 tataḥ sumantram aikṣvākaḥ pīḍito 'tra pratijñayā /
Rām, Ay, 45, 22.1 api satyapratijñena sārdhaṃ kuśalinā vayam /
Rām, Ay, 54, 19.2 vane ratā vanyaphalāśanāḥ pituḥ śubhāṃ pratijñāṃ paripālayanti te //
Rām, Ay, 69, 32.2 vatsa satyapratijño me satāṃ lokān avāpsyasi //
Rām, Ay, 80, 22.1 api satyapratijñena sārdhaṃ kuśalinā vayam /
Rām, Ay, 101, 8.2 anayā vartamāno 'haṃ vṛttyā hīnapratijñayā //
Rām, Ay, 101, 25.1 sthirā mayā pratijñātā pratijñā gurusaṃnidhau /
Rām, Ay, 104, 18.2 atīyāt sāgaro velāṃ na pratijñām ahaṃ pituḥ //
Rām, Ay, 105, 10.1 pituḥ pratijñāṃ tām eva pālayiṣyāmi tattvataḥ /
Rām, Ay, 105, 10.2 caturdaśa hi varṣāṇi yā pratijñā pitur mama //
Rām, Ay, 107, 21.2 bhrātur vacanakārī ca pratijñāpāragas tadā //
Rām, Ār, 9, 18.2 na tu pratijñāṃ saṃśrutya brāhmaṇebhyo viśeṣataḥ //
Rām, Ār, 59, 7.1 kathaṃ pratijñāṃ saṃśrutya mayā tvam abhiyojitaḥ /
Rām, Ki, 14, 6.1 pratijñā yā tvayā vīra kṛtā vālivadhe purā /
Rām, Ki, 14, 14.1 saphalāṃ ca kariṣyāmi pratijñāṃ jahi sambhramam /
Rām, Ki, 18, 27.1 pratijñā ca mayā dattā tadā vānarasaṃnidhau /
Rām, Ki, 18, 27.2 pratijñā ca kathaṃ śakyā madvidhenānavekṣitum //
Rām, Ki, 28, 21.2 vaśe dāśarathiḥ kartuṃ tvatpratijñāṃ tu kāṅkṣate //
Rām, Ki, 53, 20.2 śuciḥ satyapratijñaś ca nā tvāṃ jātu jighāṃsati //
Rām, Su, 1, 117.2 pratijñā ca mayā dattā na sthātavyam ihāntarā //
Rām, Yu, 40, 19.2 prāptapratijñaśca ripuḥ sakāmo rāvaṇaḥ kṛtaḥ //
Rām, Yu, 60, 6.1 imāṃ pratijñāṃ śṛṇu śakraśatroḥ suniścitāṃ pauruṣadaivayuktām /
Rām, Yu, 89, 30.1 tāṃ pratijñāṃ pratijñāya purā satyaparākrama /
Rām, Yu, 89, 31.1 na pratijñāṃ hi kurvanti vitathāṃ sādhavo 'nagha /
Rām, Yu, 89, 31.2 lakṣaṇaṃ hi mahat tvasya pratijñāparipālanam //
Rām, Yu, 89, 32.2 vadhena rāvaṇasyādya pratijñām anupālaya //
Rām, Yu, 97, 33.1 sa tu nihataripuḥ sthirapratijñaḥ svajanabalābhivṛto raṇe rarāja /
Rām, Yu, 101, 9.2 pratijñaiṣā vinistīrṇā baddhvā setuṃ mahodadhau //
Rām, Yu, 103, 4.2 adya tīrṇapratijñatvāt prabhavāmīha cātmanaḥ //
Rām, Yu, 107, 22.1 nivṛttavanavāso 'si pratijñā saphalā kṛtā /
Rām, Utt, 9, 35.2 amarṣam atulaṃ lebhe pratijñāṃ cākarot tadā //
Rām, Utt, 17, 15.2 iti pratijñām āruhya carāmi vipulaṃ tapaḥ //
Rām, Utt, 30, 4.2 kṛtā pratijñā saphalā prīto 'smi svasutena vai //
Rām, Utt, 52, 15.2 kāryagauravam aśrutvā pratijñāṃ nābhyarocayan //
Rām, Utt, 52, 16.1 tvayā punar brāhmaṇagauravād iyaṃ kṛtvā pratijñā hyanavekṣya kāraṇam /
Rām, Utt, 59, 8.2 vandyamānaḥ suragaṇaiḥ pratijñām adhyarohata //
Rām, Utt, 96, 3.1 jahi māṃ saumya viśrabdhaḥ pratijñāṃ paripālaya /
Rām, Utt, 96, 3.2 hīnapratijñāḥ kākutstha prayānti narakaṃ narāḥ //
Rām, Utt, 96, 6.2 durvāso'bhigamaṃ caiva pratijñāṃ tāpasasya ca //
Rām, Utt, 96, 9.1 tyajainaṃ balavān kālo mā pratijñāṃ vṛthā kṛthāḥ /
Rām, Utt, 96, 9.2 vinaṣṭāyāṃ pratijñāyāṃ dharmo hi vilayaṃ vrajet //
Rām, Utt, 98, 3.1 lakṣmaṇasya parityāgaṃ pratijñāṃ rāghavasya ca /
Rām, Utt, 98, 24.2 jīvite kṛtabuddhistvaṃ mā pratijñāṃ vilopaya //
Rām, Utt, 98, 25.2 tāvat tvaṃ dhārayan prāṇān pratijñām anupālaya //
Saundarānanda
SaundĀ, 2, 13.1 dhṛtyāvākṣīt pratijñāṃ sa sadvājīvodyatāṃ dhuram /
SaundĀ, 6, 13.1 eṣyāmyanāśyānaviśeṣakāyāṃ tvayīti kṛtvā mayi tāṃ pratijñām /
SaundĀ, 6, 13.2 kasmānnu hetordayitapratijñaḥ so 'dya priyo me vitathapratijñaḥ //
SaundĀ, 6, 13.2 kasmānnu hetordayitapratijñaḥ so 'dya priyo me vitathapratijñaḥ //
Saṅghabhedavastu
SBhedaV, 1, 204.2 jagatparitrāṇakṛtapratijño devān upāmantrya tataś cyuto 'sau /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 125.2 pratijñābhāravikṣepād yāsyāmi laghutām iti //
BKŚS, 18, 31.1 suhṛdām agrataḥ kṛtvā pratijñām aham āgataḥ /
BKŚS, 18, 32.2 pratijñākhaṇḍanamlānaṃ kathaṃ śakṣyasi vīkṣitum //
BKŚS, 18, 33.2 tvayaikena pratijñāyāḥ sāphalyam upapādyatām //
BKŚS, 18, 203.1 śrūyatāṃ dhātakībhaṅgapratijñāparvatasthirāḥ /
BKŚS, 18, 366.1 mama tv āsīt pratijñāyāḥ kiyatsampāditaṃ mayā /
BKŚS, 18, 407.2 na tv apūrṇapratijñena mātur ānanam īkṣitum //
BKŚS, 21, 42.1 pratijñāhetudṛṣṭāntāḥ sādhavas tāvad āsatām /
BKŚS, 26, 39.2 satyam satyapratijño 'pi nāvadat satyakauśikaḥ //
Divyāvadāna
Divyāv, 1, 339.0 sa āryeṇoktaḥ śroṇa tāṃ tāvat pūrvikāṃ pratijñāṃ paripūraya //
Divyāv, 2, 58.0 sa tāmavatārya dārukarṇikāṃ pinahya pratijñāmārūḍhaḥ na tāvat ratnakarṇikāṃ pinahyāmi yāvat suvarṇalakṣaḥ samupārjita iti //
Divyāv, 8, 131.0 tena sārthavāhabhūtena iyamevaṃrūpā mahāpratijñā kṛtā sarvasattvā mayā dhanena saṃtarpayitavyāḥ //
Divyāv, 8, 159.0 tataḥ supriyeṇa sārthavāhena pūrvikāṃ pratijñāmanusmṛtya dṛḍhapratijñena tasya caurasahasrasya bhāṇḍamanupradattam //
Divyāv, 8, 159.0 tataḥ supriyeṇa sārthavāhena pūrvikāṃ pratijñāmanusmṛtya dṛḍhapratijñena tasya caurasahasrasya bhāṇḍamanupradattam //
Divyāv, 8, 161.0 mayā ca mahatī pratijñā kṛtā sarvasattvā dhanena mayā saṃtarpayitavyā iti //
Divyāv, 8, 168.0 yadi mahāsārthavāho badaradvīpayātrāṃ sādhayet evamimāṃ mahatīṃ pratijñāṃ pratinistareta //
Divyāv, 8, 169.0 iyaṃ hi mahāpratijñā śakrabrahmādīnāmapi dustarā prāgeva manuṣyabhūtasya //
Divyāv, 8, 173.0 atha sā devatā tasya mahātmana udārapuṇyamaheśākhyasya dṛḍhodārapratijñasyodāravīryaparākramatām anikṣiptotsāhatāṃ viditvā upasaṃkramya evamāha mā tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 8, 298.0 evaṃ mahāsārthavāha paramaduṣkarakāraka imāṃ sumerumalayamandarasadṛśīṃ dṛḍhāṃ pratijñāṃ nistariṣyasi //
Divyāv, 8, 299.0 iyaṃ ca mahāpratijñā śakrabrahmādīnāmapi duṣkarā prāgeva manuṣyabhūtānām //
Divyāv, 8, 310.0 kasmādahaṃ na sādhayiṣyāmītyanuvicintya supriyo mahāsārthavāho dṛḍhapratijño dṛḍhavīryaparākramo 'nikṣiptotsāha udārapuṇyavipākamaheśākhyo lokahitārthamabhyudgato yathopadiṣṭoddeśasmṛtiparigṛhīto dṛḍhapratijñāṃ samanusmṛtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṣṭāni pañcāntaradvīpaśatāni samatikrāmati //
Divyāv, 8, 310.0 kasmādahaṃ na sādhayiṣyāmītyanuvicintya supriyo mahāsārthavāho dṛḍhapratijño dṛḍhavīryaparākramo 'nikṣiptotsāha udārapuṇyavipākamaheśākhyo lokahitārthamabhyudgato yathopadiṣṭoddeśasmṛtiparigṛhīto dṛḍhapratijñāṃ samanusmṛtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṣṭāni pañcāntaradvīpaśatāni samatikrāmati //
Divyāv, 8, 328.0 evamahaṃ syāt paripūrṇamanoratho nistīrṇadṛḍhapratijñaḥ sarvasattvamanorathaparipūrakaḥ //
Divyāv, 8, 329.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasyāśrutapūrvāṃ parahitārthamabhyudyatāṃ dṛḍhapratijñāṃ śrutvā paramavismayajāto 'nimiṣadṛṣṭiḥ suciraṃ nirīkṣya supriyaṃ mahāsārthavāhamidamavocat taruṇaśca bhavān dharmakāmaśca //
Divyāv, 8, 482.0 pūritā te dṛḍhasupratijñā //
Divyāv, 8, 513.0 pūritā te dṛḍhapratijñā //
Divyāv, 8, 549.0 tadā tāvanmayā bhikṣavo dṛḍhapratijñena pratijñāpūraṇārthaṃ saptavārāṃścaurasahasrāt sārthaḥ paritrātaḥ //
Divyāv, 8, 549.0 tadā tāvanmayā bhikṣavo dṛḍhapratijñena pratijñāpūraṇārthaṃ saptavārāṃścaurasahasrāt sārthaḥ paritrātaḥ //
Divyāv, 8, 550.0 aparituṣṭāṃśca caurān viditvā dṛḍhapratijñā kṛtā //
Harivaṃśa
HV, 5, 6.2 āsīt pratijñā krūreyaṃ vināśe pratyupasthite //
HV, 10, 1.2 satyavratas tu bhaktyā ca kṛpayā ca pratijñayā /
HV, 10, 41.1 sagaraḥ svāṃ pratijñāṃ ca guror vākyaṃ niśamya ca /
Kātyāyanasmṛti
KātySmṛ, 1, 137.1 bahupratijñaṃ yat kāryaṃ vyavahāreṣu niścitam /
KātySmṛ, 1, 141.1 pratijñādoṣanirmuktaṃ sādhyaṃ satkāraṇānvitam /
KātySmṛ, 1, 259.1 arthipratyarthivākyāni pratijñā sākṣivāk tathā /
KātySmṛ, 1, 874.1 vidyāpratijñayā labdhaṃ śiṣyād āptaṃ ca yad bhavet /
Kāvyālaṃkāra
KāvyAl, 4, 2.2 pratijñāhetudṛṣṭāntahīnaṃ duṣṭaṃ ca neṣyate //
KāvyAl, 5, 1.1 atha pratijñāhetvādihīnaṃ duṣṭaṃ ca varṇyate /
KāvyAl, 5, 12.2 pakṣastasya ca nirdeśaḥ pratijñetyabhidhīyate //
KāvyAl, 5, 28.2 tanmūlatvātkathāyāśca nyūnaṃ neṣṭaṃ pratijñayā //
KāvyAl, 5, 35.2 iṣṭakāryābhyupagamaṃ pratijñāṃ pratijānate //
KāvyAl, 5, 38.2 kṛtvā pratijñāṃ vatsena hṛteti madanāśrayā //
KāvyAl, 5, 40.1 kāryo'nyatra pratijñāyāḥ prayogo na kathaṃcana /
Kūrmapurāṇa
KūPur, 1, 2, 97.2 pūjayed bhāvayuktena yāvajjīvaṃ pratijñayā //
KūPur, 1, 9, 41.2 iyaṃ pratijñā bhavato vināśāya bhaviṣyati //
Laṅkāvatārasūtra
LAS, 2, 101.31 pratijñāhānir niyamanirodhaśca mahāmate prasajyate kriyākarmakaraṇavaiyarthyaṃ ca sadasato bruvataḥ /
Liṅgapurāṇa
LiPur, 1, 29, 46.2 pratijñāmakarojjāyāṃ bhāryāmāha pativratām //
LiPur, 1, 73, 21.2 pratijñā mama viṣṇoś ca divyaiṣā surasattamāḥ //
LiPur, 1, 87, 16.1 prasādena kṣaṇānmuktiḥ pratijñaiṣā na saṃśayaḥ /
Matsyapurāṇa
MPur, 172, 51.2 viṣṇordattapratijñasya śrutvārinidhane giram //
Nāradasmṛti
NāSmṛ, 1, 1, 6.1 sāras tu vyavahārāṇāṃ pratijñā samudāhṛtā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 54.0 ma iti pratijñāyāṃ bhavati //
PABh zu PāśupSūtra, 1, 9, 217.0 ma iti pratijñāyāṃ bhavati //
Saṃvitsiddhi
SaṃSi, 1, 106.2 tadānīṃ saṃvid advaitapratijñāṃ dūratas tyaja //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.9 asyāṃ pratijñāyāṃ hetum āha sa hyaviśuddhikṣayātiśayayuktaḥ /
Viṣṇupurāṇa
ViPur, 4, 3, 40.1 tataś ca pitṛrājyāpaharaṇād amarṣito haihayatālajaṅghādivadhāya pratijñām akarot //
ViPur, 4, 3, 45.1 ete ca mayaiva tvatpratijñāparipālanāya nijadharmadvijasaṅgaparityāgaṃ kāritāḥ //
ViPur, 5, 26, 9.2 kṛtvā pratijñāṃ rukmī ca hantuṃ kṛṣṇamabhidrutaḥ //
Viṣṇusmṛti
ViSmṛ, 8, 38.1 yasyocuḥ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet /
Yājñavalkyasmṛti
YāSmṛ, 2, 79.1 yasyocuḥ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet /
Śatakatraya
ŚTr, 1, 109.2 tejasvinaḥ sukham asūn api saṃtyajanti satyavratavyasanino na punaḥ pratijñām //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 37.1 svanigamam apahāya matpratijñām ṛtam adhikartum avapluto rathasthaḥ /
BhāgPur, 3, 18, 12.2 saṃsthāpya cāsmān pramṛjāśru svakānāṃ yaḥ svāṃ pratijñāṃ nātipiparty asabhyaḥ //
Bhāratamañjarī
BhāMañj, 1, 445.1 satyasaṃdha pratijñaiṣā tava tāvadanaśvarī /
BhāMañj, 1, 447.2 bhīṣaṇā te pratijñeyaṃ bhīṣmeti procire surāḥ //
BhāMañj, 1, 449.2 niśamya tatpratijñāṃ sa lajjānatamukho 'bhavat //
BhāMañj, 1, 464.1 tvadvivāhe pratijñāṃ tāṃ smarāmyekāgramānasaḥ /
BhāMañj, 1, 1227.1 apyāyudhārthī saṃsmṛtya pratijñāṃ na viveśa saḥ /
BhāMañj, 5, 57.2 baddhapratijñaṃ sārathye pṛthvīlābhamamanyata //
BhāMañj, 7, 245.2 pratijñāmavadadghorāṃ saindhave savyasācinaḥ //
BhāMañj, 7, 249.2 hataṃ pārthamamanyanta pratijñābhaṅgavahninā //
BhāMañj, 7, 267.2 pratijñābhāramakhilaṃ hṛṣṭaḥ svalpamamanyata //
BhāMañj, 7, 411.2 rakṣanpratijñāṃ bhīmasya vimukhaṃ nāvadhīdgatam //
BhāMañj, 7, 550.2 punaḥ pratijñāṃ karṇasya vṛṣasenavadhe vyadhāt //
BhāMañj, 8, 145.2 vadhya ityucitācāra pratijñā tava viśrutā //
BhāMañj, 8, 155.2 pratijñābhaṅganirbhinnaṃ pārthaṃ kṛṣṇo 'bravītpunaḥ //
BhāMañj, 8, 157.1 rakṣanpratijñāmajñānaṃ nirasya krodhasaṃbhavam /
BhāMañj, 10, 108.2 niḥśeṣaśatrunidhane pratijñāṃ niḥśvasanvyadhāt //
BhāMañj, 11, 6.2 pratijñāṃ śatrunidhane drauṇireko vyacintayat //
BhāMañj, 13, 431.2 satyapratijñairdoṣe 'pi na sa vācyo 'nyathā punaḥ //
Garuḍapurāṇa
GarPur, 1, 113, 14.1 ete te candratulyāḥ kṣitipatitanayā bhīmasenārjunādyāḥ śūrāḥ satyapratijñā dinakaravapuṣaḥ keśavenopagūḍhāḥ /
GarPur, 1, 144, 4.2 bhārāvataraṇaṃ cakre pratijñāṃ kṛtavānhariḥ //
Hitopadeśa
Hitop, 1, 188.5 tatas tanmadhyād ekena vṛddhaśṛgālena pratijñā kṛtā /
Hitop, 3, 29.4 tanmaraṇe cānumaraṇaṃ kariṣyāmīti pratijñā vartate /
Kathāsaritsāgara
KSS, 1, 5, 118.2 nijāṃ muktvā śikhāṃ tatra pratijñāmakarodimām //
KSS, 1, 6, 2.1 saṃskṛtādyāstadagre ca bhāṣāstisraḥ pratijñayā /
KSS, 1, 6, 151.1 vihastaḥ śarvavarmā ca pratijñāṃ tāṃ sudustarām /
KSS, 2, 4, 138.1 purā pratijñopanatāṃ nāgānāṃ dāsabhāvataḥ /
KSS, 5, 2, 5.1 evaṃ kṛtapratijñaḥ san vardhamānapurāt tataḥ /
KSS, 5, 2, 18.2 gantuṃ pravṛttaḥ kanakapurīm asmi pratijñayā //
KSS, 5, 2, 178.2 evaṃ kṛtapratijñaśca rājñā sāhasaśaṅkinā //
KSS, 5, 3, 191.2 pratijñāparatantraśca kṣaṇam āsīd anuttaraḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 12.2 pratijñāmātram evedaṃ niścayaḥ kiṃnibandhanaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 2.0 yasmāt pratijñāmātram evaitat na tv atra hetudṛṣṭāntādisaṃbhavaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 4.0 jñātumeṣṭavyamityarthaḥ evaiṣāṃ madyaviṣavad ceti pratijñāṃ tu nirastam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 31.0 tena dīrghaṃjīvitīyaṃ vyākhyāsyāma ityanena tantraṃ prati vyākhyānapratijñā labdhā bhavati punar dīrghaṃjīvitīyam iti padam āvartyādhyāyapadasamabhivyāhṛtam adhyāyavyākhyānapratijñāṃ lambhayati //
ĀVDīp zu Ca, Sū., 1, 1, 31.0 tena dīrghaṃjīvitīyaṃ vyākhyāsyāma ityanena tantraṃ prati vyākhyānapratijñā labdhā bhavati punar dīrghaṃjīvitīyam iti padam āvartyādhyāyapadasamabhivyāhṛtam adhyāyavyākhyānapratijñāṃ lambhayati //
ĀVDīp zu Ca, Sū., 1, 1, 33.0 ataśca yaducyate akṛtatantrapratijñasyādhyāyapratijñā ūnakāyamāneti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 1, 33.0 ataśca yaducyate akṛtatantrapratijñasyādhyāyapratijñā ūnakāyamāneti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 1, 34.0 yadi vā adhyāyapratijñaivāstu tayaiva tantrapratijñāpyarthalabdhaiva na hy adhyāyas tantravyatiriktaḥ tenāvayavavyākhyāne tantrasyāpyavayavino vyākhyā bhavatyeva yathā aṅgulīgrahaṇena devadatto'pi gṛhīto bhavati //
ĀVDīp zu Ca, Sū., 1, 1, 34.0 yadi vā adhyāyapratijñaivāstu tayaiva tantrapratijñāpyarthalabdhaiva na hy adhyāyas tantravyatiriktaḥ tenāvayavavyākhyāne tantrasyāpyavayavino vyākhyā bhavatyeva yathā aṅgulīgrahaṇena devadatto'pi gṛhīto bhavati //
ĀVDīp zu Ca, Sū., 1, 1, 35.0 avayavāntaravyākhyānapratijñā tu na labhyate tāṃ tu pratyadhyāyameva kariṣyati //
ĀVDīp zu Ca, Sū., 1, 2, 11.0 tenādyaṃ vyākhyānapratijñāsūtraṃ guroreva śiṣyasyāgniveśasya vyākhyāne 'nadhikāratvāt //
Śukasaptati
Śusa, 23, 25.2 tataḥ sa putraḥ pratijñāpūrvaṃ vaṇije samarpitaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 46.2 svapratijñā vṛthā mā bhūd iti brahmādiṣu svayam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 88.2, 8.0 kiṃca susaṃskṛtakṛtābhidhaḥ ityasya agnibandhasya viśeṣaṇatvamapi na yujyate tathātve bandhasya caturviṃśatisaṃkhyatvāt pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe iti pratijñāhānyāpatteriti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 153, 35.3 mama pratijñā deveśa hyādityeśvaradarśane //
SkPur (Rkh), Revākhaṇḍa, 171, 38.2 āgantavyaṃ bhavadbhiśca matsakāśaṃ pratijñayā //
SkPur (Rkh), Revākhaṇḍa, 209, 26.2 mithyāpratijñena satā duranuṣṭhitamadya te //
SkPur (Rkh), Revākhaṇḍa, 209, 30.3 pratijñāṃ mama durdharṣāṃ yāṃ śrutvā vismayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 218, 32.2 pratijñām akarod yāṃ tāṃ śṛṇuṣva ca narādhipa //
SkPur (Rkh), Revākhaṇḍa, 218, 35.1 evaṃ pratijñāṃ kṛtvāsau jāmadagnyaḥ pratāpavān /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 41.1 pratijñāhetūdāharaṇopanayanigamāni pañcāvayavaḥ /
Tarkasaṃgraha, 1, 41.2 parvato vahnimān iti pratijñā /