Occurrences

Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kātyāyanasmṛti
Kāvyālaṃkāra
Laṅkāvatārasūtra
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Āyurvedadīpikā
Śukasaptati
Rasaratnasamuccayabodhinī
Tarkasaṃgraha

Carakasaṃhitā
Ca, Sū., 30, 18.0 buddhyā samyaganupraviśyārthatattvaṃ vāgbhir vyāsasamāsapratijñāhetūdāharaṇopanayanigamanayuktābhis trividhaśiṣyabuddhigamyābhir ucyamānaṃ vākyārthaśo bhavatyuktam //
Ca, Vim., 8, 27.1 imāni tu khalu padāni bhiṣagvādamārgajñānārthamadhigamyāni bhavanti tadyathāvādaḥ dravyaṃ guṇāḥ karma sāmānyaṃ viśeṣaḥ samavāyaḥ pratijñā sthāpanā pratiṣṭhāpanā hetuḥ dṛṣṭāntaḥ upanayaḥ nigamanam uttaraṃ siddhāntaḥ śabdaḥ pratyakṣam anumānam aitihyam aupamyaṃ saṃśayaḥ prayojanaṃ savyabhicāraṃ jijñāsā vyavasāyaḥ arthaprāptiḥ saṃbhavaḥ anuyojyam ananuyojyam anuyogaḥ pratyanuyogaḥ vākyadoṣaḥ vākyapraśaṃsā chalam ahetuḥ atītakālam upālambhaḥ parihāraḥ pratijñāhāniḥ abhyanujñā hetvantaram arthāntaraṃ nigrahasthānamiti //
Ca, Vim., 8, 54.2 tatra nyūnaṃ pratijñāhetūdāharaṇopanayanigamanānām anyatamenāpi nyūnaṃ nyūnaṃ bhavati yadvā bahūpadiṣṭahetukamekena hetunā sādhyate tacca nyūnam /
Ca, Śār., 3, 27.1 pratijñāpratiṣedhaśca viśadaścātmanirṇayaḥ /
Mahābhārata
MBh, 1, 2, 57.1 abhimanyuvadhaḥ parva pratijñāparva cocyate /
MBh, 1, 2, 80.1 pratijñāpālanaṃ caiva rakṣā citrāṅgadasya ca /
MBh, 1, 2, 171.3 pratijñāpūrvakaṃ cāpi vakṣo duḥśāsanasya ca /
MBh, 1, 2, 171.9 anyeṣāṃ ca rasānāṃ tu pratijñādṛḍhaniścayaḥ /
MBh, 7, 11, 30.2 tataḥ pratijñāsthairyārthaṃ sa mantro bahulīkṛtaḥ //
MBh, 7, 33, 5.1 pratijñākarmadakṣasya raṇe gāṇḍīvadhanvanaḥ /
MBh, 7, 57, 11.1 matpratijñāvighātārthaṃ dhārtarāṣṭraiḥ kilācyuta /
MBh, 7, 120, 82.1 te pratijñāpratīghātam icchantaḥ savyasācinaḥ /
MBh, 9, 59, 14.1 pratijñāpāraṇaṃ dharmaḥ kṣatriyasyeti vettha ha /
MBh, 14, 27, 16.1 pratijñāvṛkṣam aphalaṃ śānticchāyāsamanvitam /
Nyāyasūtra
NyāSū, 1, 1, 32.0 pratijñāhetūdāharaṇopanayanigamanāni avayavāḥ //
NyāSū, 5, 2, 4.0 pratijñāhetvorvirodhaḥ pratijñāvirodhaḥ //
Rāmāyaṇa
Rām, Ay, 107, 21.2 bhrātur vacanakārī ca pratijñāpāragas tadā //
Rām, Yu, 89, 31.2 lakṣaṇaṃ hi mahat tvasya pratijñāparipālanam //
Rām, Yu, 103, 4.2 adya tīrṇapratijñatvāt prabhavāmīha cātmanaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 125.2 pratijñābhāravikṣepād yāsyāmi laghutām iti //
BKŚS, 18, 32.2 pratijñākhaṇḍanamlānaṃ kathaṃ śakṣyasi vīkṣitum //
BKŚS, 18, 203.1 śrūyatāṃ dhātakībhaṅgapratijñāparvatasthirāḥ /
BKŚS, 21, 42.1 pratijñāhetudṛṣṭāntāḥ sādhavas tāvad āsatām /
Divyāvadāna
Divyāv, 8, 549.0 tadā tāvanmayā bhikṣavo dṛḍhapratijñena pratijñāpūraṇārthaṃ saptavārāṃścaurasahasrāt sārthaḥ paritrātaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 141.1 pratijñādoṣanirmuktaṃ sādhyaṃ satkāraṇānvitam /
Kāvyālaṃkāra
KāvyAl, 4, 2.2 pratijñāhetudṛṣṭāntahīnaṃ duṣṭaṃ ca neṣyate //
KāvyAl, 5, 1.1 atha pratijñāhetvādihīnaṃ duṣṭaṃ ca varṇyate /
Laṅkāvatārasūtra
LAS, 2, 101.31 pratijñāhānir niyamanirodhaśca mahāmate prasajyate kriyākarmakaraṇavaiyarthyaṃ ca sadasato bruvataḥ /
Viṣṇupurāṇa
ViPur, 4, 3, 45.1 ete ca mayaiva tvatpratijñāparipālanāya nijadharmadvijasaṅgaparityāgaṃ kāritāḥ //
Bhāratamañjarī
BhāMañj, 7, 249.2 hataṃ pārthamamanyanta pratijñābhaṅgavahninā //
BhāMañj, 7, 267.2 pratijñābhāramakhilaṃ hṛṣṭaḥ svalpamamanyata //
BhāMañj, 8, 155.2 pratijñābhaṅganirbhinnaṃ pārthaṃ kṛṣṇo 'bravītpunaḥ //
Kathāsaritsāgara
KSS, 2, 4, 138.1 purā pratijñopanatāṃ nāgānāṃ dāsabhāvataḥ /
KSS, 5, 3, 191.2 pratijñāparatantraśca kṣaṇam āsīd anuttaraḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 12.2 pratijñāmātram evedaṃ niścayaḥ kiṃnibandhanaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 2.0 yasmāt pratijñāmātram evaitat na tv atra hetudṛṣṭāntādisaṃbhavaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 11.0 tenādyaṃ vyākhyānapratijñāsūtraṃ guroreva śiṣyasyāgniveśasya vyākhyāne 'nadhikāratvāt //
Śukasaptati
Śusa, 23, 25.2 tataḥ sa putraḥ pratijñāpūrvaṃ vaṇije samarpitaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 88.2, 8.0 kiṃca susaṃskṛtakṛtābhidhaḥ ityasya agnibandhasya viśeṣaṇatvamapi na yujyate tathātve bandhasya caturviṃśatisaṃkhyatvāt pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe iti pratijñāhānyāpatteriti //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 41.1 pratijñāhetūdāharaṇopanayanigamāni pañcāvayavaḥ /