Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Bhallaṭaśataka
Daśakumāracarita
Kūrmapurāṇa
Nāradasmṛti
Ratnaṭīkā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Yogasūtrabhāṣya
Garuḍapurāṇa
Gṛhastharatnākara
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Sarvāṅgasundarā
Āyurvedadīpikā
Śyainikaśāstra
Rasakāmadhenu

Carakasaṃhitā
Ca, Sū., 8, 17.1 tatrendriyāṇāṃ samanaskānām anupataptānām anupatāpāya prakṛtibhāve prayatitavyamebhirhetubhiḥ tadyathā sātmyendriyārthasaṃyogena buddhyā samyagavekṣyāvekṣya karmaṇāṃ samyak pratipādanena deśakālātmaguṇaviparītopāsanena ceti /
Mahābhārata
MBh, 3, 27, 19.1 alabdhalābhāya ca labdhavṛddhaye yathārhatīrthapratipādanāya /
MBh, 3, 170, 67.2 asaṃmūḍhena cāstrāṇāṃ kartavyaṃ pratipādanam //
MBh, 3, 266, 9.1 asau manye na jānīte samayapratipādanam /
MBh, 12, 23, 11.2 draviṇopārjanaṃ bhūri pātreṣu pratipādanam //
MBh, 12, 35, 29.2 sakāraṇaṃ tathā tīrthe 'tīrthe vā pratipādanam //
MBh, 12, 139, 14.2 tretānirmokṣasamaye dvāparapratipādane //
MBh, 12, 262, 4.3 dhanānām eṣa vai panthāstīrtheṣu pratipādanam //
MBh, 13, 109, 56.1 duḥkhitasyārthamānābhyāṃ dravyāṇāṃ pratipādanam /
Rāmāyaṇa
Rām, Bā, 3, 16.1 vālipramathanaṃ caiva sugrīvapratipādanam /
Rām, Bā, 32, 10.2 deśe kāle pradānasya sadṛśe pratipādanam //
Rām, Ār, 69, 1.1 nidarśayitvā rāmāya sītāyāḥ pratipādane /
Rām, Yu, 77, 26.1 na muṣṭipratisaṃdhānaṃ na lakṣyapratipādanam /
Amarakośa
AKośa, 2, 435.1 viśrāṇanaṃ vitaraṇaṃ sparśanaṃ pratipādanam /
Bhallaṭaśataka
BhallŚ, 1, 69.2 tanutṛṇāgralavāvayavair yayor avasite grahaṇapratipādane //
Daśakumāracarita
DKCar, 2, 2, 43.1 sā tvavādīd arthastāvadarjanavardhanarakṣaṇātmakaḥ kṛṣipāśupālyavāṇijyasaṃdhivigrahādiparivāraḥ tīrthapratipādanaphalaśca //
Kūrmapurāṇa
KūPur, 2, 26, 2.1 arthānāmudite pātre śraddhayā pratipādanam /
Nāradasmṛti
NāSmṛ, 2, 19, 54.1 anenā bhavati stenaḥ svakarmapratipādanāt /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.1, 24.1 yatas tatkāraṇapratipādanārtham idam āha //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 174.0 samastacintārahitatvaṃ vītaśokatvam ity etāni lakṣaṇāny asya yogasyātyantotkṛṣṭatvapratipādanārtham uktāni //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 22.0 yatas tatpratipādanārtham āha //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 6.0 śrutasyārthasyānekadhāvicāraṇe parapratipādane ca sāmarthyaṃ vijñānam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 103.0 sthitiṃ pratyupāyatvapratipādanārthaṃ saṃjñāntarābhidhānam iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 2.0 śāstrāntarebhyo'pi tarhi saṃśayādinivṛtter aviśeṣaprasaṅga iti cen na śāstrāntarapraṇetṝṇām api viparyayānivṛttipratipādanād ācāryavaiśeṣyaprakaraṇe //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 11.2, 1.64 tat svarūpapratipādanāyedam āha //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 4.2, 1.10 ārṣaṃ tu vijñānaṃ yogināṃ na lokapratipādanāyālam iti sad api nābhihitam anadhikārāt /
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.9 tatpratipādanāgamaṃ śrotreṇa śṛṇvanti /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 35.1, 1.3 yady api hi tattacchāstrānumānācāryopadeśair avagatam arthatattvaṃ sadbhūtam eva bhavati eteṣāṃ yathābhūtārthapratipādanasāmarthyāt tathāpi yāvad ekadeśo 'pi kaścin na svakaraṇasaṃvedyo bhavati tāvat sarvaṃ parokṣam ivāpavargādiṣu sūkṣmeṣv artheṣu na dṛḍhāṃ buddhim utpādayati /
YSBhā zu YS, 2, 30.1, 1.1 tatrāhiṃsā sarvathā sarvadā sarvabhūtānām anabhidrohaḥ uttare ca yamaniyamās tanmūlās tatsiddhiparatayaiva tatpratipādanāya pratipādyante tadavadātarūpakaraṇāyaivopādīyante //
Garuḍapurāṇa
GarPur, 1, 51, 1.3 arthānāmucite pātre śraddhayā pratipādanam //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 13.4 yadvā paiśācāsuravivāhād utkṛṣṭavibhāgo'yaṃ ṣaṭpratipādakapadena eva kenacillakṣaṇayā sākṣād anuktayor api pratipādanamiti vā evamanye'pi vibhāgā manvādyuktāṣṭadhānurodhena neyāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 1.0 indro vajrī hiraṇmayaḥ ityādīni vākyāni śakrādidevatāliṅgāni mantrārthavādaparāṇi tv eṣāṃ svarūpayāthārthyam iti yad bhavadbhir abhihitaṃ tat tathāstu svārthapratipādanaparāṇāṃ tu śrūyamāṇānāṃ karmarūpādiśabdānāṃ katham arthavattvaṃ syāt //
Narmamālā
KṣNarm, 2, 16.1 bhogasaubhāgyayaśasāṃ prasiddhipratipādanam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 18.1, 2.0 parābhidrohalakṣaṇaḥ svasthavṛttavaiṣamyamupalakṣayati katamatsūtramidaṃ āmagandhatā evānnarasa yakṛtplīhasthenaiva yathādṛṣṭāntatāpratipādanārtham //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 29.0 prādhānyenopakramya pratipādanāt //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 1.4, 8.0 snehane prakṛte 'pi virūkṣaṇopanyāso 'nvayavyatirekeṇa sutarāṃ snehasya samyakpratipādanārthaḥ //
SarvSund zu AHS, Utt., 39, 23.2, 21.0 tandrādigrahaṇaṃ ca roganāśe'pyasya jyāyastvamiti pratipādanārtham //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 23.0 granthakaraṇe ca gurvanumatipratipādanena granthasyopādeyatā pradarśitā bhavati //
ĀVDīp zu Ca, Sū., 1, 2, 22.0 yadapi iti ha smāha ityatra itiśabdena pūrvasūtraṃ parāmṛśyate tanna yena dīrghaṃjīvitīyādisūtramātrasya tadarthasya vā gurūktatvapratipādane sati naivottaratrābhidheyābhidhānena nikhilatantrasya gurūktānuvādarūpatayā karaṇaṃ śrotṛśraddhākaraṇaṃ pratipāditaṃ bhavati //
ĀVDīp zu Ca, Sū., 6, 4.2, 2.0 ṛtupratipādanaprastāve saṃvatsaraṃ vidyāditi saṃvatsarapratipādanamṛtūnāmeva militānāṃ saṃvatsaratvapratipādanārtham //
ĀVDīp zu Ca, Sū., 6, 4.2, 2.0 ṛtupratipādanaprastāve saṃvatsaraṃ vidyāditi saṃvatsarapratipādanamṛtūnāmeva militānāṃ saṃvatsaratvapratipādanārtham //
ĀVDīp zu Ca, Sū., 6, 4.2, 2.0 ṛtupratipādanaprastāve saṃvatsaraṃ vidyāditi saṃvatsarapratipādanamṛtūnāmeva militānāṃ saṃvatsaratvapratipādanārtham //
ĀVDīp zu Ca, Sū., 6, 4.2, 15.0 saṃjñāpraṇayanaṃ ca vyavahārārthaṃ niruktipratīyamānārthapratipādanārthaṃ ca //
ĀVDīp zu Ca, Sū., 26, 36.2, 7.0 iha ca dravyaguṇānāṃ raseṣu yadupacaraṇaṃ tasyāyamabhiprāyo yat madhurādinirdeśenaiva snigdhaśītādiguṇā api prāyo madhurādyavyabhicāriṇo dravye nirdiṣṭā bhavantīti na madhuratvaṃ nirdiśya snigdhatvādipratipādanaṃ punaḥ pṛthak kriyata iti //
ĀVDīp zu Ca, Sū., 27, 34.2, 3.0 vṛṣya ityādimāṣaguṇe snigdhoṣṇamadhuratvādiguṇayogādeva vātaharatve labdhe punastadabhidhānaṃ viśeṣavātahantṛtvapratipādanārtham evamanyatrāpyevaṃjātīye vyākhyeyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 22.0 marmaghātitvenaiva marmaviśeṣaprāṇāyatanasamutthatve labdhe punastadvacanaṃ prāṇāyatanamarmāśrayiṇo viśeṣeṇa kaṣṭatvapratipādanārtham //
ĀVDīp zu Ca, Śār., 1, 17.2, 4.0 udāsīnasya hi sūkṣmasya bhedapratipādanam ihānatiprayojanam iti na kṛtam //
Śyainikaśāstra
Śyainikaśāstra, 2, 10.1 prakīrṇatā cāgrahaṇamapātre pratipādanam /
Rasakāmadhenu
RKDh, 1, 1, 37.1 etadeva bhāṇḍasampuṭapratipādanāḍḍamarukākhyaṃ yantram /