Occurrences

Kātyāyanaśrautasūtra

Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 18.0 apareṇa vediṃ pratiprasthātuḥ saṃcaraḥ //
KātyŚS, 5, 4, 9.0 pratiprasthātā sphyena likhaty ā vediśroṇeḥ //
KātyŚS, 5, 4, 25.0 dakṣiṇaṃ pratiprasthātuḥ //
KātyŚS, 5, 4, 31.0 pratiprasthātā ca //
KātyŚS, 5, 4, 33.0 praṇītāpatnīsaṃnahanāgnimanthanāśrutapratyāśrutapraiṣayajamānavācanahotṛṣadanavaraṇaprāśitrāṅguliparvāñjanāvāntareḍābhāgāparāgnyavabhṛthān na pratiprasthātā //
KātyŚS, 5, 5, 5.0 mārutīṃ sahājyāṃ pratiprasthātā dakṣiṇasyām //
KātyŚS, 5, 5, 6.0 saṃmārjanāya preṣite 'saṃmṛṣṭe pratiprasthātā patnīm āneṣyann āha kena carasīti //
KātyŚS, 5, 5, 15.0 srukpāṇir āste pratiprasthātā //
KātyŚS, 5, 5, 19.0 savyena srucau gṛhītvā pratiprasthātur vāso dakṣiṇena marudbhyo 'nuvācayati //
KātyŚS, 5, 5, 22.0 iḍām avadāya pratiprasthātre prayacchati //
KātyŚS, 5, 5, 23.0 tatra pratiprasthātā mārutyāḥ //
KātyŚS, 5, 5, 26.0 adhvaryuvikārātpratiprasthātā bhakṣeṣu //
KātyŚS, 6, 5, 7.0 pratiprasthātānvārabhata enaṃ vapāśrapaṇībhyāṃ kārṣmaryamayībhyāṃ viśākhāviśākhābhyām //
KātyŚS, 6, 5, 27.0 pratiprasthātaḥ patnīm udānayety āha //
KātyŚS, 6, 6, 16.0 uttaratas tiṣṭhan pratapya vapām antarā yūpāgnī hṛtvā dakṣiṇataḥ pratiprasthātā śrapayati parītya //
KātyŚS, 6, 6, 19.0 śṛtāyāṃ śṛtā pracarety āha pratiprasthātā //
KātyŚS, 6, 8, 7.0 paśvasī vapāvad dhṛtvā dakṣiṇataḥ pratiprasthātā vedyāṃ plakṣaśākhāsv avadyati //
KātyŚS, 6, 9, 10.0 pratiprasthātopayajati gudatṛtīyasya pracchedam anuyājeṣu samudraṃ gaccheti pratimantram //
KātyŚS, 10, 4, 2.0 havirdhānaṃ praviśanty adhvaryuyajamānapratiprasthātragnīdunnetāraḥ //
KātyŚS, 10, 4, 14.0 hutvā pratiprasthātre prayacchati śeṣau //
KātyŚS, 10, 5, 1.0 āgrāyaṇam ādāyāsiñcati pavitre 'dhipūtabhṛtaṃ pratiprasthātā ca saṃsravāv ādhavanīyād unnetodañcanena camasena vā tata āgrāyaṇaṃ gṛhṇāti //
KātyŚS, 10, 6, 4.0 ekayā ca daśabhiś ceti śasyamāne dvidevatyāni pratiprasthātā prakṣālya khare nidadhāti //
KātyŚS, 10, 6, 16.0 upayāmagṛhīto 'si bṛhaspatisutasyeti pratiprasthātā pātnīvataṃ gṛhṇāti //
KātyŚS, 10, 8, 14.0 pratiprasthātā ca śaṅkuyoktre tūṣṇīm //
KātyŚS, 15, 7, 13.0 prattena sajātaḥ pratiprasthātā ca pūrvāgnisahitāṃ śukrapurorucā dyūtabhūmiṃ kurutaḥ //