Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 1, 29, 22.0 tau yadaivādhvaryuś ca pratiprasthātā cobhayato methyau nihanyātām atha paridadhyāt //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
Atharvaprāyaścittāni
AVPr, 6, 1, 3.0 pratiprasthātopastabhnuyāt //
AVPr, 6, 1, 4.0 pratiprasthātottaram udgṛhṇīyāt //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 3, 9.0 atha pratiprasthātā neṣṭonnetety adhvaryupuruṣāḥ //
BaudhŚS, 2, 3, 20.0 cāturmāsyeṣu pratiprasthātā pañcamaḥ //
BaudhŚS, 4, 2, 39.0 yāvad evātrādhvaryuś ceṣṭati tāvad eṣa pratiprasthātābhyādadhātīdhmaṃ praṇayanīyam //
BaudhŚS, 4, 6, 43.0 atha pratiprasthātā patnīm udānayaty udakamaṇḍalum utthāpya //
BaudhŚS, 4, 7, 5.0 athainām antareṇa yūpaṃ cāhavanīyaṃ copātihṛtya tāṃ dakṣiṇata udaṅmukhaḥ pratiprasthātā śrapayati //
BaudhŚS, 4, 7, 20.1 hvayanti patnīṃ hvayanti hotāraṃ hvayanti brahmāṇaṃ hvayanti pratiprasthātāraṃ hvayanti praśāstāraṃ hvayanty āgnīdhram ehi yajamāna itīdam āpaḥ pravahata avadyaṃ ca malaṃ ca yat /
BaudhŚS, 4, 8, 1.0 atha saṃpraiṣam āha agnīt paśupuroḍāśaṃ nirvapa pratiprasthātaḥ paśuṃ viśādhīti //
BaudhŚS, 4, 8, 3.0 atha pratiprasthātā paśuṃ viśāsti śamitar hṛdayaṃ jihvāṃ vakṣas tāni sārdhaṃ kurutāt tanima matasnau tāni sārdhaṃ savyaṃ dor ekacaraṃ kurutāt nānā pārśve avadhattāt dakṣiṇāṃ śroṇim adhyuddhiṃ kurutāt dakṣiṇaṃ doḥ savyāṃ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt vaniṣṭhuṃ ca jāghanīṃ cāvadhattāt bahu yūḥ kurutāt triḥ paśuṃ pracyāvayatāt triḥ pracyutasya paśor hṛdayam uttamaṃ kurutāt iti //
BaudhŚS, 4, 8, 22.0 atha saṃpraiṣam āha agnīd uttarabarhir upasādaya pratiprasthātaḥ paśau saṃvadasva iti //
BaudhŚS, 4, 8, 25.0 atha pratiprasthātā pṛṣadājyaṃ vihatya juhvāṃ samānīyāntareṇa cātvālotkarāv udaṅṅ upaniṣkramya pṛcchati śṛtaṃ havī3ḥ śamitar iti //
BaudhŚS, 4, 9, 23.0 pratiprasthātaiṣa uttarato vasāhomaṃ dhārayaṃs tiṣṭhati //
BaudhŚS, 4, 9, 26.0 etasya homam anu pratiprasthātā vasāhomodrekeṇa diśo juhoti diśaḥ pradiśa ādiśo vidiśa uddiśaḥ svāhā digbhyo namo digbhyaḥ svāheti //
BaudhŚS, 8, 21, 1.0 yāvad evātrādhvaryuś ceṣṭati tāvad eṣa pratiprasthātā prāyaṇīyasya niṣkāsa udayanīyam abhinirvapati //
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve //
BaudhŚS, 16, 1, 15.0 pratiprasthātādhvaryuṃ pavayati prastotāraṃ praśāstāraṃ brāhmaṇācchaṃsinam //
BaudhŚS, 16, 1, 16.0 āgnīdhraḥ pratiprasthātāraṃ pavayaty acchāvākaṃ neṣṭāraṃ potāraṃ sadasyam //
BaudhŚS, 16, 2, 2.0 sakṛd āśrāvite sa yatrāha bharatavad iti tad gṛhapater evārṣeyaṃ prathamaṃ vṛṇīte 'tha hotur athātmano 'tha brahmaṇo 'thodgātur atha pratiprasthātur atha prastotur atha praśāstur atha brāhmaṇācchaṃsino 'cchāvākasya sadasyasyāgnīdhaḥ potur neṣṭur grāvastuta unnetuḥ subrahmaṇyasya pratihartur antataḥ //
BaudhŚS, 16, 8, 3.0 tasmā u pratiprasthātā pratigṛṇāti //
BaudhŚS, 16, 21, 13.0 prastute sāmni saṃpraiṣam āha ājisṛta ājiṃ dhāvata dundubhīn samāghnata abhiṣotāro 'bhiṣuṇuta agnīd āśiraṃ vinayolūkhalam udvādaya pratiprasthātaḥ saumyasya viddhi iti //
BaudhŚS, 18, 10, 1.0 yāvad evātrādhvaryuś ceṣṭati tāvad eṣa pratiprasthātaudumbare droṇe catuṣṭayīr apaḥ samavanīya caturo grahān gṛhṇāty apāṃ yo dravaṇe rasas tam aham asmā āmuṣyāyaṇāya tejase brahmavarcasāya gṛhṇāmīti parṇamayena //
Bhāradvājaśrautasūtra
BhārŚS, 7, 15, 6.0 antareṇa cātvālotkarāv antareṇa yūpaṃ cāhavanīyaṃ ca vapām atyāhṛtya dakṣiṇata udaṅṅ āsīnaḥ pratiprasthātāhavanīye vapāṃ śrapayati //
BhārŚS, 7, 20, 5.0 yājyāyā ardharce pratiprasthātā vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibateti //
BhārŚS, 7, 21, 12.0 pratiprasthātaikādaśa gudakāṇḍāni tiryagvikṛttāni kṛtvā vasāhomahavanyāṃ samavadhāyaikaikenānūyājānāṃ vaṣaṭkāraṃ vaṣaṭkāram anūpayajati samudraṃ gaccha svāhety etaiḥ pratimantram //
BhārŚS, 7, 21, 13.0 adbhyas tvauṣadhībhya iti pratiprasthātā barhiṣi lepaṃ nimārṣṭi //
Gopathabrāhmaṇa
GB, 1, 3, 18, 7.0 savyo 'ṃsaḥ pratiprasthātuḥ //
GB, 1, 4, 5, 1.0 athādhvaryuṃ pratiprasthātā dīkṣayati //
GB, 1, 4, 6, 4.0 athādhvaryave pratiprasthātāraṃ neṣṭā dīkṣayati //
GB, 1, 5, 24, 9.1 adhvaryuḥ pratiprasthātā neṣṭonnetā nihitaṃ pādam ekam /
Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 18.0 apareṇa vediṃ pratiprasthātuḥ saṃcaraḥ //
KātyŚS, 5, 4, 9.0 pratiprasthātā sphyena likhaty ā vediśroṇeḥ //
KātyŚS, 5, 4, 25.0 dakṣiṇaṃ pratiprasthātuḥ //
KātyŚS, 5, 4, 31.0 pratiprasthātā ca //
KātyŚS, 5, 4, 33.0 praṇītāpatnīsaṃnahanāgnimanthanāśrutapratyāśrutapraiṣayajamānavācanahotṛṣadanavaraṇaprāśitrāṅguliparvāñjanāvāntareḍābhāgāparāgnyavabhṛthān na pratiprasthātā //
KātyŚS, 5, 5, 5.0 mārutīṃ sahājyāṃ pratiprasthātā dakṣiṇasyām //
KātyŚS, 5, 5, 6.0 saṃmārjanāya preṣite 'saṃmṛṣṭe pratiprasthātā patnīm āneṣyann āha kena carasīti //
KātyŚS, 5, 5, 15.0 srukpāṇir āste pratiprasthātā //
KātyŚS, 5, 5, 19.0 savyena srucau gṛhītvā pratiprasthātur vāso dakṣiṇena marudbhyo 'nuvācayati //
KātyŚS, 5, 5, 22.0 iḍām avadāya pratiprasthātre prayacchati //
KātyŚS, 5, 5, 23.0 tatra pratiprasthātā mārutyāḥ //
KātyŚS, 5, 5, 26.0 adhvaryuvikārātpratiprasthātā bhakṣeṣu //
KātyŚS, 6, 5, 7.0 pratiprasthātānvārabhata enaṃ vapāśrapaṇībhyāṃ kārṣmaryamayībhyāṃ viśākhāviśākhābhyām //
KātyŚS, 6, 5, 27.0 pratiprasthātaḥ patnīm udānayety āha //
KātyŚS, 6, 6, 16.0 uttaratas tiṣṭhan pratapya vapām antarā yūpāgnī hṛtvā dakṣiṇataḥ pratiprasthātā śrapayati parītya //
KātyŚS, 6, 6, 19.0 śṛtāyāṃ śṛtā pracarety āha pratiprasthātā //
KātyŚS, 6, 8, 7.0 paśvasī vapāvad dhṛtvā dakṣiṇataḥ pratiprasthātā vedyāṃ plakṣaśākhāsv avadyati //
KātyŚS, 6, 9, 10.0 pratiprasthātopayajati gudatṛtīyasya pracchedam anuyājeṣu samudraṃ gaccheti pratimantram //
KātyŚS, 10, 4, 2.0 havirdhānaṃ praviśanty adhvaryuyajamānapratiprasthātragnīdunnetāraḥ //
KātyŚS, 10, 4, 14.0 hutvā pratiprasthātre prayacchati śeṣau //
KātyŚS, 10, 5, 1.0 āgrāyaṇam ādāyāsiñcati pavitre 'dhipūtabhṛtaṃ pratiprasthātā ca saṃsravāv ādhavanīyād unnetodañcanena camasena vā tata āgrāyaṇaṃ gṛhṇāti //
KātyŚS, 10, 6, 4.0 ekayā ca daśabhiś ceti śasyamāne dvidevatyāni pratiprasthātā prakṣālya khare nidadhāti //
KātyŚS, 10, 6, 16.0 upayāmagṛhīto 'si bṛhaspatisutasyeti pratiprasthātā pātnīvataṃ gṛhṇāti //
KātyŚS, 10, 8, 14.0 pratiprasthātā ca śaṅkuyoktre tūṣṇīm //
KātyŚS, 15, 7, 13.0 prattena sajātaḥ pratiprasthātā ca pūrvāgnisahitāṃ śukrapurorucā dyūtabhūmiṃ kurutaḥ //
Kāṭhakasaṃhitā
KS, 12, 10, 67.0 śārdūlau pratiprasthātā //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 13, 37.0 yad evādhvaryuḥ karoti tat pratiprasthātā karoti //
MS, 2, 3, 9, 10.0 vyāghrau pratiprasthātā //
Taittirīyasaṃhitā
TS, 6, 5, 3, 31.0 prasiddham evādhvaryur dakṣiṇena prapadyate prasiddham pratiprasthātottareṇa //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 1, 3.0 paśubandhasya yajñakratoḥ ṣaḍṛtvija āgnīdhro brahmā ca brahmāṇau hotā maitrāvaruṇaś ca hotārāv adhvaryuḥ pratiprasthātā cādhvaryū //
VaikhŚS, 10, 14, 4.0 anarvā prehīti pratiprasthātā pūrṇapātreṇa saha patnīm udānayati //
VaikhŚS, 10, 15, 9.0 antarā yūpam āhavanīyaṃ ca pratiprasthātā vapām āhṛtya dakṣiṇata udaṅmukho vapāṃ śrapayati //
VaikhŚS, 10, 17, 2.0 athādhvaryur agnīt paśupuroḍāśam nirvapa pratiprasthātaḥ paśuṃ viśādhīti saṃpreṣyati //
VaikhŚS, 10, 17, 4.0 pratiprasthātā paśuṃ viśāsti //
VaikhŚS, 10, 19, 12.0 yājyāyā ardharcānte pratiprasthātottaratas tiṣṭhan ghṛtaṃ ghṛtapāvāna iti vasāhomaṃ juhoti //
VaikhŚS, 10, 20, 12.0 śāmitrād āgnīdhrīyād vāgnīdhro 'ṅgārān āhṛtyottarasyām vediśroṇyāṃ hotrīye vā barhir vyūhya nyupyopasamādhāya nihitaṃ sthavīyo gudakāṇḍam ekādaśadhā tiryag asaṃchindan pracchidyānūyājānāṃ hutaṃ hutam aparyāvartayan pratiprasthātā samudraṃ gaccha svāhety etaiḥ pratimantraṃ vasāhavanyā hastena vopayajati //
Vaitānasūtra
VaitS, 3, 1, 3.4 pratiprasthātā neṣṭonnetety adhvaryoḥ //
VaitS, 3, 6, 16.1 adhvaryuḥ pratiprasthātā prastotodgātā pratihartā brahmā sunvan samanvārabdhā bahiṣpavamānāya visṛpya vaipruṣān homān juhvati drapsaś caskandeti /
Vārāhaśrautasūtra
VārŚS, 1, 6, 7, 23.1 uttarato dakṣiṇāmukha upaviśya tasmin pratiprasthātopayajati gudakāṇḍam ekādaśadhā sambhindann avadāya vaṣaṭkārānteṣv anuyājānām ekaikaṃ hastena juhoti //
VārŚS, 1, 7, 2, 2.0 pratiprasthātāmikṣāyai mārutyai vatsān apākaroty adhvaryur vāruṇyai //
VārŚS, 1, 7, 2, 3.0 pratiprasthātuḥ payasi //
VārŚS, 1, 7, 2, 6.0 vedī kuruta uttarām adhvaryur dakṣiṇāṃ pratiprasthātā //
VārŚS, 1, 7, 2, 11.0 agreṇottarāṃ vediṃ pratiprasthātāntarā vedī pratiprasthātā //
VārŚS, 1, 7, 2, 11.0 agreṇottarāṃ vediṃ pratiprasthātāntarā vedī pratiprasthātā //
VārŚS, 1, 7, 2, 18.0 nirupteṣu pratiprasthātā tūṣṇīko yavān nyupyāmapeṣāṇāṃ karambhapātrāṇi karoti pratipuruṣaṃ yajamānasyaikaṃ cāṅguṣṭhaparvamātrāṇy ekoddhīni //
VārŚS, 1, 7, 2, 24.0 mārutyāṃ pratiprasthātā meṣam avadadhāti vāruṇyām adhvaryur meṣīm //
VārŚS, 1, 7, 2, 27.0 uttarasminn agnau saṃmṛṣṭe 'saṃmṛṣṭe dakṣiṇasmin pratiprasthātā patnīṃ pṛcchati katibhir mithunam acara iti //
VārŚS, 1, 7, 2, 35.0 ājyabhāgābhyāṃ pracarya srukpāṇiḥ pratiprasthātākāṅkṣati yāvad adhvaryur aindrāgnaṣaṣṭhaiḥ pracarati //
VārŚS, 1, 7, 2, 36.0 mārutyāḥ pratiprasthātā pūrveṇāvadānena saha meṣīm avadyati vāruṇyā adhvaryur uttareṇa saha meṣam //
VārŚS, 1, 7, 2, 39.0 samavanīya vājinaṃ bhakṣayaty upāste pratiprasthātā //
VārŚS, 1, 7, 2, 41.0 tūṣṇīṃ pratiprasthātā srucaṃ vikṣārayati //
VārŚS, 1, 7, 5, 27.1 mārutaṃ pratiprasthātā paśum upākaroti vāruṇam adhvaryuḥ //
VārŚS, 1, 7, 5, 28.1 pratiprasthātuḥ paśau pūrvaṃ karmādhvaryor ārāt //
VārŚS, 1, 7, 5, 29.1 pratiprasthātāmikṣāvapena pūrvaṃ pracarati //
VārŚS, 1, 7, 5, 32.1 pratiprasthātā paśunā pūrvaṃ pracarati //
VārŚS, 2, 2, 2, 17.1 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm iti svayamātṛṇṇām adhvaryuḥ prothadaśva iti vikarṇīṃ śarkarāṃ pratiprasthātā yugapad upadhattaḥ //
VārŚS, 3, 1, 1, 6.0 pratiprasthātuḥ surāyāḥ karma //
VārŚS, 3, 1, 1, 18.0 puro 'kṣam adhvaryuḥ somagrahān sādayati paścādakṣaṃ pratiprasthātā suropayāmān //
VārŚS, 3, 1, 2, 36.0 saṃpṛcaḥ stha saṃ mā bhadreṇa pṛṅkteti prāṅ adhvaryuḥ somagrahair uddravati vipṛcaḥ stha vi mā pāpmanā pṛṅkteti pratyaṅ pratiprasthātā surāgrahaiḥ //
VārŚS, 3, 2, 1, 12.1 gṛhapatimukhyān madhyataḥkāriṇo 'dhvaryur dīkṣayate pratiprasthātā patnīḥ //
VārŚS, 3, 2, 1, 13.1 adhvaryumukhyān ardhinaḥ pratiprasthātā neṣṭā patnīḥ //
VārŚS, 3, 2, 1, 14.1 pratiprasthātṛmukhyān tṛtīyino neṣṭonnetā patnīḥ //
VārŚS, 3, 2, 7, 17.1 sārasvataṃ dvitīyaṃ pratiprasthātā //
VārŚS, 3, 2, 7, 19.1 vyāghrau pratiprasthātā dhyāyati //
VārŚS, 3, 2, 7, 27.1 āśvinam adhvaryur ādatte sārasvataṃ pratiprasthātaindraṃ yajamānaḥ //
VārŚS, 3, 2, 7, 47.1 samavanīyādhvaryuḥ pratiprasthātāgnīdhra ity āśvinaṃ bhakṣayanti brahmā hotā maitrāvaruṇa iti sārasvatam aindraṃ yajamānaḥ //
Āpastambaśrautasūtra
ĀpŚS, 7, 18, 1.1 tataḥ pratiprasthātā patnīm udānayati //
ĀpŚS, 7, 19, 8.0 nirdagdhaṃ rakṣo nirdagdhā arātaya ity āhavanīyasyāntame 'ṅgāre vapāṃ nikūḍyāntarā yūpam āhavanīyaṃ ca dakṣiṇātihṛtya pratiprasthātre prayacchati //
ĀpŚS, 7, 19, 9.0 tāṃ dakṣiṇata āsīnaḥ pratiprasthātāhavanīye śrapayati //
ĀpŚS, 7, 21, 3.1 pratiprasthātāhavanīye vapāśrapaṇī praharati svāhordhvanabhasaṃ mārutaṃ gacchatam iti prācīṃ dviśūlāṃ pratīcīm ekaśūlām /
ĀpŚS, 7, 25, 10.0 yājyāyā ardharce pratiprasthātā vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibateti //
ĀpŚS, 7, 26, 5.2 pratiprasthātā saptamaḥ //
ĀpŚS, 7, 26, 11.0 gudakāṇḍam ekādaśadhā tiryak chittvāsaṃbhindann aparyāvartayann anūyājānāṃ vaṣaṭkṛte vaṣaṭkṛta ekaikaṃ gudakāṇḍaṃ pratiprasthātā hastena juhoti samudraṃ gaccha svāhety etaiḥ pratimantram //
ĀpŚS, 18, 1, 9.1 yat prāg upasadbhyas tasmin kṛte pratiprasthātā surāyāḥ kalpena surāṃ saṃdadhāti //
ĀpŚS, 18, 1, 11.1 kharakāle pratiprasthātā dakṣiṇasya havirdhānasyādhastāt paścād akṣaṃ surāgrahārthaṃ dvitīyaṃ kharaṃ karoti //
ĀpŚS, 18, 1, 17.1 aparasmin khare pratiprasthātā saptadaśopayāmān mṛnmayāni surāgrahapātrāṇi prayunakti //
ĀpŚS, 18, 2, 5.1 kuvid aṅgety aparasmin khare pratiprasthātā saptadaśabhir upayāmaiḥ surāgrahān gṛhṇāti //
ĀpŚS, 18, 2, 8.2 jaghanyaḥ pratiprasthātā //
ĀpŚS, 18, 6, 17.1 surāgrahāṇāṃ mukhyaṃ pratiprasthātādatte /
ĀpŚS, 18, 7, 1.2 vipṛca stha vi mā pāpmanā pṛṅkteti pratyaṅ pratiprasthātā surāgrahaiḥ //
ĀpŚS, 19, 1, 15.1 uttaravedyāṃ kriyamāṇāyāṃ pratiprasthātā cātvālāt purīṣam āhṛtya dakṣiṇenottaravediṃ kharaṃ kṛtvāgreṇānvāhāryapacanaṃ surāgrahārthaṃ dvitīyaṃ kharaṃ karoti //
ĀpŚS, 19, 1, 16.1 agnau praṇīyamāne pratiprasthātā dakṣiṇāgner agnim āhṛtya dakṣiṇenottaravediṃ khare nyupyopasamādadhāti //
ĀpŚS, 19, 2, 9.2 etenaiva sarasvatyā iti sārasvataṃ pratiprasthātāgnīdhro vā /
ĀpŚS, 19, 2, 11.2 śārdūlau pratiprasthātā /
ĀpŚS, 19, 6, 8.2 goaśvānāṃ pratiprasthātuḥ //
ĀpŚS, 19, 6, 13.1 brahma kṣatraṃ pavata iti surāṃ pratiprasthātā //
ĀpŚS, 19, 7, 2.1 surāyāṃ vāla ānīyamānāyāṃ dhārāyāḥ pratiprasthātā surāgrahān gṛhṇāti //
ĀpŚS, 19, 8, 11.1 yad atra riptam iti sārasvataṃ pratiprasthātāgnīdhraś ca //
ĀpŚS, 19, 9, 1.3 ye sajātā iti pratiprasthātā //
ĀpŚS, 20, 17, 12.1 ambe ambāly ambika iti pratiprasthātā patnīr udānayati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 6.2 adhvaryuḥ pratiprasthātā neṣṭonnetā /
ĀśvŚS, 9, 4, 13.0 rājatau pratiprasthātuḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 1, 9.2 agnimevaitat purastāt karoty agniḥ purastān nāṣṭrā rakṣāṃsyapaghnann ety athābhayenānāṣṭreṇa paśuṃ nayanti taṃ vapāśrapaṇībhyām pratiprasthātānvārabhate pratiprasthātāram adhvaryur adhvaryuṃ yajamānaḥ //
ŚBM, 3, 8, 1, 9.2 agnimevaitat purastāt karoty agniḥ purastān nāṣṭrā rakṣāṃsyapaghnann ety athābhayenānāṣṭreṇa paśuṃ nayanti taṃ vapāśrapaṇībhyām pratiprasthātānvārabhate pratiprasthātāram adhvaryur adhvaryuṃ yajamānaḥ //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 2, 20.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti ned aśṛtayā samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇataḥ parītya pratiprasthātā śrapayati //
ŚBM, 3, 8, 2, 23.1 athāha pratiprasthātā śṛtā pracareti /
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
ŚBM, 4, 5, 2, 8.2 dakṣiṇato nidhāya pratiprasthātāvadyatyatha srucor upastṛṇīte 'tha manotāyai haviṣo 'nuvāca āhāvadyanti vaśāyā avadānānāṃ yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 9.2 tasyām pratiprasthātā medhāyopastṛṇīte dviravadyati sakṛdabhighārayati pratyanaktyavadāne athānuvāca āhāśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 4, 5, 2, 9.2 tasyām pratiprasthātā medhāyopastṛṇīte dviravadyati sakṛdabhighārayati pratyanaktyavadāne athānuvāca āhāśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 4, 5, 2, 11.2 vanaspatinādhvaryuścaritvā yānyupabhṛtyavadānāni bhavanti tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhīty atyākrāmati pratiprasthātā sa etaṃ sarvameva medhaṃ gṛhṇīte 'thopariṣṭād dvir ājyasyābhighārayaty āśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 4, 5, 2, 11.2 vanaspatinādhvaryuścaritvā yānyupabhṛtyavadānāni bhavanti tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhīty atyākrāmati pratiprasthātā sa etaṃ sarvameva medhaṃ gṛhṇīte 'thopariṣṭād dvir ājyasyābhighārayaty āśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 4, 6, 9, 23.3 tān vācaṃyamān eva vācaṃyamaḥ pratiprasthātā vasatīvarībhir abhipariharati /
ŚBM, 5, 4, 4, 20.1 atha sajātaśca pratiprasthātā ca /
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 71.0 prokṣitāni pratiprasthātā vyāyātayati //
KaṭhĀ, 2, 4, 26.0 gāyatram asi traiṣṭubham asi jāgatam asīti pratiprasthātre prayaśchati //
KaṭhĀ, 2, 4, 28.0 hotrābhya evainam etat samprayaśchaty ekam agnidhe pratiprasthātre //