Occurrences

Aṣṭasāhasrikā
Lalitavistara
Divyāvadāna
Śikṣāsamuccaya
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 3, 11.7 eṣa ca kauśika tathāgatasyātmabhāvaśarīrapratilambhaḥ prajñāpāramitopāyakauśalyanirjātaḥ san sarvajñajñānāśrayabhūto bhavati /
ASāh, 3, 11.9 ityevaṃ sarvajñajñānahetuko 'yamātmabhāvaśarīrapratilambhaḥ sarvajñajñānāśrayabhūtatvāt sarvasattvānāṃ caityabhūto vandanīyaḥ satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ saṃvṛtto bhavati /
ASāh, 7, 2.8 tadā hyāsāṃ cakṣuḥpratilambho bhavati pañcānāṃ pāramitānāṃ sarvajñatāmārgāvatārāya sarvajñatānuprāptaye //
Lalitavistara
LalVis, 4, 4.105 dhāraṇīpratilambho dharmālokamukhaṃ sarvabuddhabhāṣitādhāraṇatāyai saṃvartate /
LalVis, 4, 4.106 pratibhānapratilambho dharmālokamukhaṃ sarvasattvasubhāṣitasaṃtoṣaṇāyai saṃvartate /
LalVis, 4, 5.2 dvātriṃśateśca devaputrasahasrāṇāṃ pūrvaparikarmakṛtānāmanutpattikeṣu dharmeṣu kṣāntipratilambho 'bhūt /
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
LalVis, 13, 5.1 atha ca punarbhikṣavo dharmatāpratilambha eṣa ca caramabhāvikānāṃ bodhisattvānāṃ yadavaśyaṃ daśadiglokadhātusthitairbuddhair bhagavadbhirantaḥpuramadhyagatāḥ saṃgītitūryanirnāditairebhirevaṃrūpairdharmamukhaiḥ saṃcoditavyā bhavanti //
Divyāvadāna
Divyāv, 12, 275.1 dṛṣṭvā ca punar na tathā dvādaśavarṣe 'bhyastaśamatho yogācārasya cittasya kalyatāṃ janayati aputrasya vā putraḥ pratilambho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathā tatprathamataḥ pūrvabuddhāropitakuśalamūlānāṃ tatprathamato buddhadarśanam //
Śikṣāsamuccaya
ŚiSam, 1, 11.1 durlabhāṣṭākṣaṇanirvṛttir durlabho manuṣyapratilambho durlabhā kṣaṇasaṃpadviśuddhir durlabho buddhotpādo durlabhāvikalendriyatā /
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 3.1 ebhyaḥ sahasraguṇena yeṣāṃ bodhisattvānāṃ mahāsattvānāṃ dhāraṇīpratilambho 'bhūt //
SDhPS, 16, 4.1 anyeṣāṃ ca sāhasrikalokadhātuparamāṇurajaḥsamānāṃ bodhisattvānāṃ mahāsattvānāmimaṃ dharmaparyāyaṃ śrutvā asaṅgapratibhānatāpratilambho 'bhūt //
SDhPS, 16, 5.1 anyeṣāṃ ca dvisāhasrikalokadhātuparamāṇurajaḥsamānāṃ bodhisattvānāṃ mahāsattvānāṃ koṭīnayutaśatasahasraparivartāyā dhāraṇyāḥ pratilambho 'bhūt //
SDhPS, 18, 16.1 evaṃrūpaḥ satatasamitābhiyukta tasya bodhisattvasya mahāsattvasya śrotrendriyapratilambho bhavati na ca tāvaddivyaṃ śrotramabhinirharati //