Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇusmṛti
Parāśarasmṛtiṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 158, 51.1 kāmavarṇāḥ kāmajavāḥ kāmataḥ samupasthitāḥ /
MBh, 3, 187, 22.2 mayābhibhūtavijñānā viceṣṭante na kāmataḥ //
MBh, 3, 228, 22.3 duryodhanaṃ sahāmātyam anujajñe na kāmataḥ //
Manusmṛti
ManuS, 3, 12.2 kāmatas tu pravṛttānām imāḥ syuḥ kramaśo 'varāḥ //
ManuS, 4, 16.1 indriyārtheṣu sarveṣu na prasajyeta kāmataḥ /
ManuS, 4, 130.2 nākrāmet kāmataś chāyāṃ babhruṇo dīkṣitasya ca //
ManuS, 4, 132.2 śleṣmaniṣṭhyūtavāntāni nādhitiṣṭhet tu kāmataḥ //
ManuS, 4, 207.2 keśakīṭāvapannaṃ ca padā spṛṣṭaṃ ca kāmataḥ //
ManuS, 5, 90.1 pāṣaṇḍam āśritānāṃ ca carantīnāṃ ca kāmataḥ /
ManuS, 9, 238.2 sarvasvahāram arhanti kāmatas tu pravāsanam //
ManuS, 11, 46.2 kāmatas tu kṛtaṃ mohāt prāyaścittaiḥ pṛthagvidhaiḥ //
ManuS, 11, 89.2 kāmato brāhmaṇavadhe niṣkṛtir na vidhīyate //
ManuS, 11, 121.1 kāmato retasaḥ sekaṃ vratasthasya dvijanmanaḥ /
ManuS, 11, 202.1 uṣṭrayānaṃ samāruhya kharayānaṃ tu kāmataḥ /
Rāmāyaṇa
Rām, Ay, 3, 25.1 kāmatas tvaṃ prakṛtyaiva vinīto guṇavān asi /
Rām, Su, 35, 34.2 tasmāt paśyatu vaidehī yad rūpaṃ mama kāmataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 75.1 seveta kāmataḥ kāmaṃ tṛpto vājīkṛtām hime /
AHS, Cikitsitasthāna, 7, 30.2 pāyayet kāmato 'mbhas taṃ niśīthapavanāhatam //
AHS, Cikitsitasthāna, 8, 47.1 takrāriṣṭaṃ pibejjātaṃ vyaktāmlakaṭu kāmataḥ /
Kūrmapurāṇa
KūPur, 2, 16, 91.2 nākrāmet kāmataśchāyāṃ brāhmaṇānāṃ ca gorapi //
Liṅgapurāṇa
LiPur, 1, 84, 13.1 kāmato'pi kṛtaṃ pāpaṃ bhrūṇahatyādikaṃ ca yat /
LiPur, 1, 88, 84.1 svāhākāraiḥ pṛthagghutvā śeṣaṃ bhuñjīta kāmataḥ /
Matsyapurāṇa
MPur, 48, 33.2 bṛhaspatirmahātejā mamatāmetya kāmataḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 7, 32.0 tasmād akuśalebhyo vyāvartayitvā kāmataḥ kuśalaṃ yojitāni tadā jitāni bhavanti //
PABh zu PāśupSūtra, 5, 11, 3.0 tāni yadā akuśalebhyo vyāvartayitvā kāmataḥ kuśale yojitāni hataviṣadarvīkaravad avasthitāni bhavanti tadā devanityo jitendriya ityarthaḥ //
Suśrutasaṃhitā
Su, Utt., 64, 30.2 kāmatastanniṣeveta puṣṭimicchan himāgame //
Viṣṇusmṛti
ViSmṛ, 51, 18.1 kāmataḥ padā spṛṣṭam avakṣutam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 380.3 gurūcchiṣṭaṃ bheṣajārthaṃ prayuñjīta na kāmataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 53, 5.2 kṣatradharmaṃ samāśritya bhogānbhuṅkte sa kāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 95.2 droṇasya vatsakaḥ kāryo bahūnāṃ vāpi kāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 115, 11.2 tatraiva tā mṛto jantuḥ kāmato 'kāmato 'pi vā /
SkPur (Rkh), Revākhaṇḍa, 122, 19.1 teṣāṃ matam anādṛtya yadi varteta kāmataḥ /
Sātvatatantra
SātT, 7, 2.2 ekaṃ vā kāmato bhaktyā viṣṇupādāmbujāśrayāḥ //