Occurrences

Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Sāṃkhyakārikā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Mṛgendratantra
Tantrāloka
Saddharmapuṇḍarīkasūtra
Sātvatatantra

Arthaśāstra
ArthaŚ, 1, 17, 40.1 virāgaṃ vedayeyuḥ //
Avadānaśataka
AvŚat, 9, 6.10 dharme agraprajñaptiḥ katamā ye kecid dharmāḥ saṃskṛtā vā asaṃskṛtā vā virāgo dharmas teṣām agra ākhyātaḥ /
Aṣṭasāhasrikā
ASāh, 9, 7.24 virāgapāramiteyaṃ bhagavan sarvadharmāvitathatāmupādāya /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 4, 91.0 vā cittavirāge //
Buddhacarita
BCar, 12, 101.1 nāyaṃ dharmo virāgāya na bodhāya na muktaye /
BCar, 13, 31.2 māre 'nukampāṃ manasā pracakrurvirāgabhāvāttu na roṣamīyuḥ //
Carakasaṃhitā
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Lalitavistara
LalVis, 10, 15.46 hakāre hatakleśavirāgaśabdaḥ /
LalVis, 11, 1.9 sa prītervirāgādupekṣako viharati sma smṛtimān samprajānan /
Mahābhārata
MBh, 2, 19, 24.2 virāgavasanāḥ sarve sragviṇo mṛṣṭakuṇḍalāḥ //
MBh, 2, 19, 40.1 evaṃ virāgavasanā bahirmālyānulepanāḥ /
MBh, 3, 2, 30.2 virāgaṃ bhajate jantur nirvairo niṣparigrahaḥ //
MBh, 3, 223, 8.2 kācit sapatnī tava vāsudevaṃ pratyādiśet tena bhaved virāgaḥ //
MBh, 7, 80, 5.2 nānāvarṇavirāgābhir vibabhuḥ sarvato vṛtāḥ //
MBh, 8, 8, 16.2 nānāvirāgavasanā gandhacūrṇāvacūrṇitāḥ //
MBh, 12, 168, 4.2 tathā tathā virāgo 'tra jāyate nātra saṃśayaḥ //
MBh, 12, 207, 24.2 virāgā dagdhadoṣāste nāpnuyur dehasaṃbhavam //
MBh, 12, 208, 11.1 vākprabuddho hi saṃrāgād virāgād vyāhared yadi /
MBh, 15, 42, 16.2 nāhaṃ taṃ vedmi nāsau māṃ na ca me 'sti virāgatā //
Saundarānanda
SaundĀ, 10, 22.1 nānāvirāgāṇyatha pāṇḍarāṇi suvarṇabhaktivyavabhāsitāni /
SaundĀ, 16, 26.2 tṛṣṇāvirāgaṃ layanaṃ nirodhaṃ sanātanaṃ trāṇam ahāryam āryam //
SaundĀ, 17, 50.1 prītervirāgāt sukhamāryajuṣṭaṃ kāyena vindannatha samprajānan /
SaundĀ, 18, 42.2 prahīṇamānasya ca nirmadasya sukhaṃ virāgatvamasaktabuddheḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 59.1 virāgamālyavasanā svapne kālaniśā matā /
Divyāvadāna
Divyāv, 12, 194.1 ye kecid dharmā asaṃskṛtā vā saṃskṛtā vā virāgo dharmasteṣāmagra ākhyātaḥ //
Divyāv, 12, 198.1 ye keciddharmāḥ saṃskṛtā vā asaṃskṛtā vā virāgo dharmasteṣāmagra ākhyātaḥ //
Divyāv, 14, 7.1 atha śakro devānāmindraḥ kāruṇyatayā taṃ devaputramidamavocat ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 8.1 atha sa devaputrastiryagyonyupapattibhayabhīto maraṇabhayabhītaśca śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Divyāv, 14, 24.1 tamenamevaṃ vadāmi ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 25.1 sa evamāha eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Kāmasūtra
KāSū, 4, 1, 23.1 svedadantapaṅkadurgandhāṃśca budhyeteti virāgakāraṇam //
KāSū, 6, 6, 14.6 rāgasyāpi vivakṣāyām abhipretam anupalabhya virāgaḥ /
Kūrmapurāṇa
KūPur, 1, 11, 242.2 aiśvaryavijñānavirāgadharmaiḥ samanvitaṃ devi nato 'smi rūpam //
Liṅgapurāṇa
LiPur, 1, 6, 23.2 vairāgyājjāyate puṃso virāgo darśanāntare //
LiPur, 1, 8, 24.2 tasmādvirāgaḥ kartavyo manasā karmaṇā girā //
LiPur, 1, 8, 28.1 tasmādvirāgaḥ kartavyo manovākkāyakarmaṇā /
LiPur, 1, 72, 10.1 dharmo virāgo daṇḍo'sya yajñā daṇḍāśrayāḥ smṛtāḥ /
Sāṃkhyakārikā
SāṃKār, 1, 23.1 adhyavasāyo buddhir dharmo jñānaṃ virāga aiśvaryam /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 62.2 dehe vigalitāśasya kva rāgaḥ kva virāgatā //
Bhāgavatapurāṇa
BhāgPur, 3, 3, 22.2 gṛhamedheṣu yogeṣu virāgaḥ samajāyata //
BhāgPur, 3, 15, 47.2 yat te 'nutāpaviditair dṛḍhabhaktiyogair udgranthayo hṛdi vidur munayo virāgāḥ //
BhāgPur, 3, 23, 56.1 neha yat karma dharmāya na virāgāya kalpate /
BhāgPur, 3, 25, 26.1 bhaktyā pumān jātavirāga aindriyād dṛṣṭaśrutān madracanānucintayā /
BhāgPur, 3, 32, 42.1 bahirjātavirāgāya śāntacittāya dīyatām /
BhāgPur, 4, 22, 26.1 yadā ratirbrahmaṇi naiṣṭhikī pumānācāryavānjñānavirāgaraṃhasā /
BhāgPur, 11, 18, 12.2 virāgo jāyate samyaṅ nyastāgniḥ pravrajet tataḥ //
Bhāratamañjarī
BhāMañj, 13, 837.2 tacchuṣyati virāgeṇa yeṣāṃ te paramaṃ gatāḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 12.2 ādatte naca bhuñjāno virāgam adhigacchati //
Tantrāloka
TĀ, 8, 266.1 dharmajñānavirāgānaiśvaryaṃ tatphalāni vividhāni /
TĀ, 8, 355.2 dharmajñānavirāgaiśyacatuṣṭayapuraṃ tu yat //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 32.1 evameva kāśyapa tathāgato 'rhan samyaksaṃbuddho yaṃ dharmaṃ bhāṣate sarvaḥ sa dharma ekaraso yaduta vimuktiraso virāgaraso nirodharasaḥ sarvajñajñānaparyavasānaḥ //
Sātvatatantra
SātT, 4, 19.2 viṣayāṇāṃ virāgeṇa svaguroḥ paricaryayā //