Occurrences

Aṣṭasāhasrikā
Buddhacarita
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Tantrasāra
Haribhaktivilāsa
Mugdhāvabodhinī

Aṣṭasāhasrikā
ASāh, 1, 37.1 atha khalvāyuṣmān śāriputra āyuṣmataṃ subhūtimetadavocat kathamāyuṣman subhūte avirahito bodhisattvo mahāsattvo 'virahito manasikāreṇa bhavati yaḥ prajñāpāramitāvihāreṇa viharati yadi hyāyuṣman subhūte bodhisattvo mahāsattvo 'virahito manasikāreṇa bhavati evaṃ sa virahitaḥ prajñāpāramitāvihāreṇa bhavati /
ASāh, 1, 37.2 yadi ca āyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitāvihāreṇa bhavati evaṃ sa virahito manasikāreṇa bhavati /
Buddhacarita
BCar, 12, 78.2 rūpoṣṇābhyāṃ virahito na hyagnirupalabhyate //
Mahābhārata
MBh, 1, 89, 2.2 prajāvirahito vāpi bhūtapūrvaḥ kadācana //
Rāmāyaṇa
Rām, Ār, 59, 10.2 tvayā virahitaś cāhaṃ mokṣye jīvitam ātmanaḥ //
Matsyapurāṇa
MPur, 17, 64.1 bhāryāvirahito 'pyetatpravāsastho 'pi bhaktimān /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.2, 2.0 yas tv āgamārthajñānamātreṇa tuṣṭaḥ san śraddhādivirahitaḥ śraddhādimātrayukto vā lābhādijñānavikalaḥ sa khalv ācāryābhāsa eva nāpavargaganteti //
Suśrutasaṃhitā
Su, Sū., 46, 345.1 sikthair virahito maṇḍaḥ peyā sikthasamanvitā /
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Tantrākhyāyikā
TAkhy, 2, 165.2 arthoṣmaṇā virahitaḥ puruṣaḥ sa eva śete hakāra iva saṃkucitākhilāṅgaḥ //
Śatakatraya
ŚTr, 1, 40.2 arthoṣmaṇā virahitaḥ puruṣaḥ kṣaṇena so 'pyanya eva bhavatīti vicitram etat //
Bhāgavatapurāṇa
BhāgPur, 11, 21, 21.1 tayā virahitaḥ sādho jantuḥ śūnyāya kalpate /
Bhāratamañjarī
BhāMañj, 17, 22.2 śunā virahitaḥ svargaṃ saśarīro na kāmaye //
Hitopadeśa
Hitop, 1, 123.3 arthoṣmaṇā virahitaḥ puruṣaḥ sa eva anyaḥ kṣaṇena bhavatīti vicitram etat //
Tantrasāra
TantraS, 2, 2.0 yadā khalu dṛḍhaśaktipātāviddhaḥ svayam eva itthaṃ vivecayati sakṛd eva guruvacanam avadhārya tadā punar upāyavirahito nityoditaḥ asya samāveśaḥ //
TantraS, Caturdaśam āhnikam, 9.0 kiṃ bahunā tarpaṇanaivedyaparipūrṇaṃ vittaśāṭhyavirahito yāgasthānaṃ kuryāt //
Haribhaktivilāsa
HBhVil, 2, 6.3 paśuyonim avāpnoti dīkṣāvirahito janaḥ //
Mugdhāvabodhinī
MuA zu RHT, 2, 7.2, 1.0 sūto nāgavaṅgaparimukto bhavati nāgavaṅgābhyāṃ doṣābhyāṃ virahitaḥ pārado bhavatītyarthaḥ kiṃviśiṣṭaḥ san samutthitaḥ san //