Occurrences

Amaruśataka
Kirātārjunīya
Sāṃkhyakārikābhāṣya
Śatakatraya
Gītagovinda
Kathāsaritsāgara
Mṛgendraṭīkā
Rājanighaṇṭu
Āyurvedadīpikā
Haṃsadūta
Kokilasaṃdeśa

Amaruśataka
AmaruŚ, 1, 11.1 dhīraṃ vāridharasya vāri kirataḥ śrutvā niśīthe dhvaniṃ dīrghocchvāsamudaśruṇā virahiṇīṃ bālāṃ ciraṃ dhyāyatā /
AmaruŚ, 1, 39.1 ciravirahiṇor utkaṇṭhārtiślathīkṛtagātrayor navamiva jagaj jātaṃ bhūyaścirād abhinandatoḥ /
Kirātārjunīya
Kir, 9, 13.1 icchatāṃ saha vadhūbhir abhedaṃ yāminīvirahiṇāṃ vihagānām /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 2.7 yathā meghāḥ kham āvṛtya jagataḥ sukham utpādayanti te vṛṣṭyā karṣakāṇāṃ karṣaṇodyogaṃ janayanti virahiṇāṃ moham /
Śatakatraya
ŚTr, 2, 84.2 virahiṇaḥ prahiṇasti śarīriṇo vipadi hanta sudhāpi viṣāyate //
Gītagovinda
GītGov, 1, 32.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 34.1 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 36.1 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 37.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 38.1 vigalitalajjitajagadavalokanataruṇakaruṇakṛtahāse virahinikṛntanakuntamukhākṛtiketakadanturitāśe /
GītGov, 1, 38.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 39.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 40.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 41.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 5, 2.2 sphuṭati kusumanikare virahihṛdayadalanāya //
GītGov, 5, 10.1 bhaṇati kavijayadeve virahivilasitena /
Kathāsaritsāgara
KSS, 3, 2, 72.1 manasāpi tadudyogaṃ virahī sa kathaṃ spṛśet /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 3.0 kaḥ kilānudbhrāntamatiḥ puraḥprasphuradrūpe sad iti pratyayakāriṇi ghaṭādau nāyam astīti buddhiṃ kuryād asati ca tasmin prakhyopākhyāvirahiṇi sattāṃ niścinuyāt vidhiniṣedharūpayor bhāvābhāvayoḥ parasparaparihāreṇaivātmalābhāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 41.0 na cāyaṃ viruddho hetur viparyayavyāptyabhāvāt dṛṣṭāntadharmiṇi ghaṭādau svasādhyena buddhimatkartṛpūrvakatvena vyāpteḥ siddhatvāt buddhimatkartṛpūrvakatvavirahiṇo vipakṣād ātmāder vyāvṛttatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 13.0 ityādinā dehavirahiṇaḥ kartṛtvāyogasyoktatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 6.0 iti tadvirahiṇaḥ śivasyeva punarbandhāsaṃbhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 5.0 kuta ityāha pade satyapyatadguṇāḥ tacchaktivirahiṇo janā dṛśyante //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 6.1 māṃsaṃ sārasahaṃsarātrivirahikrauñcādijaṃ śītalaṃ snigdhaṃ vātakaphāpahaṃ guru tataḥ svādu tridoṣāpaham /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 6.0 tṛṇapūlī puruṣākṛtiriti bhāṣayā puruṣārthakriyāvirahitvaṃ darśayati //
Haṃsadūta
Haṃsadūta, 1, 2.2 tadāmāṅkṣīc cintāsariti ghanaghūrṇaparicayair agādhāyāṃ bādhāmayapayasi rādhā virahiṇī //
Kokilasaṃdeśa
KokSam, 1, 8.2 kiṃcillīnāṃ kisalayapuṭe kokilāmākulātmā tvaṃ cāpaśyan bata virahiṇāṃ yena jānāsi tāpam //
KokSam, 2, 49.2 tādṛkpremṇaściravirahiṇaḥ prāṇanāthasya vāṇī seyaṃ mattaḥ śravaṇasarasā śrūyatāṃ śrāvyabandhā //