Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Bhāgavatapurāṇa
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 11.0 tās triḥ prathamayā trir uttamayaikayā na triṃśan nyūnākṣarā virāṭ //
AĀ, 1, 1, 2, 14.0 tā abhisaṃpadyante bṛhatīṃ ca virājaṃ ca chando yaitasyāhnaḥ saṃpat tām atho anuṣṭubham anuṣṭubāyatanāni hy ājyāni //
AĀ, 1, 2, 2, 19.0 tāḥ parāgvacanena saptanavatir bhavanti sā yā navatis tisras tās triṃśinyo virājo 'tha yāḥ saptātiyanti yaivaiṣā praśaṃsā sāptyasya tasyā eva //
AĀ, 1, 3, 4, 17.0 tasyai yāny aṣṭāv akṣarāṇi sā gāyatrī yāny ekādaśa sā triṣṭub yāni dvādaśa sā jagaty atha yāni daśa sā virāṭ daśiny eṣu triṣu chandaḥsu pratiṣṭhitā //
AĀ, 1, 3, 4, 18.0 puruṣa iti tryakṣaraṃ sa u virāji //
AĀ, 1, 3, 4, 19.0 etāni vāva sarvāṇi chandāṃsi yāny etāni virāṭcaturthāny evam u haivaivaṃ viduṣa etad ahaḥ sarvaiś chandobhiḥ pratipannaṃ bhavati //
AĀ, 1, 4, 1, 18.0 tā virājo bhavanti tasmāt puruṣaḥ puruṣam āha vi vā asmāsu rājasi grīvā vai dhārayasīti stabhamānaṃ vā yad vā dutāḥ saṃbāḍhatamāḥ satyo 'nnatamāṃ pratyacyante 'nnaṃ hi virāḍ annam u vīryam //
AĀ, 1, 4, 1, 18.0 tā virājo bhavanti tasmāt puruṣaḥ puruṣam āha vi vā asmāsu rājasi grīvā vai dhārayasīti stabhamānaṃ vā yad vā dutāḥ saṃbāḍhatamāḥ satyo 'nnatamāṃ pratyacyante 'nnaṃ hi virāḍ annam u vīryam //
AĀ, 1, 4, 2, 17.0 sa eṣa dvābhyāṃ daśinībhyāṃ virāḍbhyām anayor dvāviṃśyor dvipadayor ayaṃ puruṣaḥ pratiṣṭhitaḥ //
AĀ, 1, 5, 2, 12.0 virājaḥ śaṃsaty annaṃ vai virājo 'nnādyasyāvaruddhyai //
AĀ, 1, 5, 2, 12.0 virājaḥ śaṃsaty annaṃ vai virājo 'nnādyasyāvaruddhyai //
Aitareyabrāhmaṇa
AB, 1, 5, 22.0 virājāv annādyakāmaḥ kurvīta //
AB, 1, 5, 23.0 annaṃ vai virāṭ //
AB, 1, 5, 24.0 tasmād yasyaiveha bhūyiṣṭham annam bhavati sa eva bhūyiṣṭhaṃ loke virājati tad virājo virāṭtvam //
AB, 1, 5, 24.0 tasmād yasyaiveha bhūyiṣṭham annam bhavati sa eva bhūyiṣṭhaṃ loke virājati tad virājo virāṭtvam //
AB, 1, 6, 1.0 atho pañcavīryaṃ vā etacchando yad virāṭ //
AB, 1, 6, 2.0 yat tripadā tenoṣṇihāgāyatryau yad asyā ekādaśākṣarāṇi padāni tena triṣṭub yat trayastriṃśadakṣarā tenānuṣṭum na vā ekenākṣareṇa chandāṃsi viyanti na dvābhyāṃ yad virāṭ tat pañcamam //
AB, 1, 6, 3.0 sarveṣāṃ chandasāṃ vīryam avarunddhe sarveṣāṃ chandasāṃ vīryam aśnute sarveṣāṃ chandasāṃ sāyujyaṃ sarūpatāṃ salokatām aśnute 'nnādo 'nnapatir bhavaty aśnute prajayānnādyaṃ ya evaṃ vidvān virājau kurute //
AB, 1, 10, 4.0 virājāv etasya haviṣaḥ sviṣṭakṛtaḥ saṃyājye syātāṃ ye trayastriṃśadakṣare //
AB, 1, 10, 6.0 virāḍbhyāṃ vā iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamāno virāḍbhyām iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 10, 6.0 virāḍbhyāṃ vā iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamāno virāḍbhyām iṣṭvā svargaṃ lokaṃ jayati //
AB, 2, 37, 10.0 saptaitā anuṣṭubhas tās triḥ prathamayā trir uttamayaikādaśa bhavanti virāḍ yājyā dvādaśī na vā ekenākṣareṇa chandāṃsi viyanti na dvābhyāṃ tāḥ ṣoᄆaśa gāyatryo bhavanti //
AB, 2, 37, 14.0 sā virāṭ trayastriṃśadakṣarā bhavati trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathama ukthamukhe devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 3, 22, 8.0 tān indra uvācāpi vo 'trāstv iti te devā abruvan virāḍ yājyāstu niṣkevalyasya yā trayastriṃśadakṣarā //
AB, 3, 22, 10.0 yaṃ kāmayetānāyatanavān syād ity avirājāsya yajed gāyatryā vā triṣṭubhā vānyena vā chandasā vaṣaṭkuryād anāyatanavantam evainaṃ tat karoti //
AB, 3, 22, 11.0 yaṃ kāmayetāyatanavān syād iti virājāsya yajet pibā somam indra mandatu tvety etayāyatanavantam evainaṃ tat karoti //
AB, 3, 23, 6.0 yad u virājaṃ daśinīm abhisamapadyetāṃ tasmād āhur virāji yajño daśinyām pratiṣṭhita iti //
AB, 3, 23, 6.0 yad u virājaṃ daśinīm abhisamapadyetāṃ tasmād āhur virāji yajño daśinyām pratiṣṭhita iti //
AB, 3, 50, 6.0 atha haite potrīyāś ca neṣṭrīyāś ca catvāra ṛtuyājāḥ ṣaᄆ ṛcaḥ sā virāḍ daśinī tad virāji yajñaṃ daśinyām pratiṣṭhāpayanti pratiṣṭhāpayanti //
AB, 3, 50, 6.0 atha haite potrīyāś ca neṣṭrīyāś ca catvāra ṛtuyājāḥ ṣaᄆ ṛcaḥ sā virāḍ daśinī tad virāji yajñaṃ daśinyām pratiṣṭhāpayanti pratiṣṭhāpayanti //
AB, 4, 11, 18.0 gāyatryā ca virājā ca vaṣaṭkuryād brahma vai gāyatry annaṃ virāḍ brahmaṇaiva tad annādyaṃ saṃdadhāti //
AB, 4, 11, 18.0 gāyatryā ca virājā ca vaṣaṭkuryād brahma vai gāyatry annaṃ virāḍ brahmaṇaiva tad annādyaṃ saṃdadhāti //
AB, 4, 11, 19.0 brahmavarcasī brahmayaśasī bhavati brahmādyam annam atti yatraivaṃ vidvān gāyatryā ca virājā ca vaṣaṭkaroti //
AB, 4, 11, 20.0 tasmād evaṃ vidvān gāyatryā caiva virājā ca vaṣaṭkuryāt pra vām andhāṃsi madyāny asthur ubhā pibatam aśvinety etābhyām //
AB, 4, 16, 5.0 pañcamaṃ ṣaᄆaham upayanti triṃśad ahāni bhavanti triṃśadakṣarā vai virāḍ virāᄆ annādyaṃ virājam eva tan māsi māsy abhisaṃpādayanto yanti //
AB, 4, 16, 5.0 pañcamaṃ ṣaᄆaham upayanti triṃśad ahāni bhavanti triṃśadakṣarā vai virāḍ virāᄆ annādyaṃ virājam eva tan māsi māsy abhisaṃpādayanto yanti //
AB, 4, 16, 5.0 pañcamaṃ ṣaᄆaham upayanti triṃśad ahāni bhavanti triṃśadakṣarā vai virāḍ virāᄆ annādyaṃ virājam eva tan māsi māsy abhisaṃpādayanto yanti //
AB, 4, 16, 6.0 annādyakāmāḥ khalu vai satram āsata tad yad virājam māsi māsy abhisaṃpādayanto yanty annādyam eva tan māsi māsy avarundhānā yanty asmai ca lokāyāmuṣmai cobhābhyām //
AB, 4, 18, 4.0 tasya daśāvastād ahāni divākīrtyasya bhavanti daśa parastān madhya eṣa ekaviṃśa ubhayato virāji pratiṣṭhita ubhayato hi vā eṣa virāji pratiṣṭhitas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 4.0 tasya daśāvastād ahāni divākīrtyasya bhavanti daśa parastān madhya eṣa ekaviṃśa ubhayato virāji pratiṣṭhita ubhayato hi vā eṣa virāji pratiṣṭhitas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 5, 5, 17.0 tā u vichandasaḥ santi virājaḥ santi triṣṭubhas tena caturthasyāhno rūpam ahno rūpam //
AB, 5, 19, 7.0 tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annam paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 7.0 tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annam paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 8.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annaṃ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 8.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annaṃ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 6, 19, 9.0 anyūṅkhyā virājo vaimadīś caturthe 'hani paṅktīḥ pañcame pārucchepīḥ ṣaṣṭhe //
AB, 6, 20, 20.0 tad vai daśarcaṃ daśākṣarā virāᄆ annaṃ virāᄆ annādyasyāvaruddhyai //
AB, 6, 20, 20.0 tad vai daśarcaṃ daśākṣarā virāᄆ annaṃ virāᄆ annādyasyāvaruddhyai //
AB, 6, 36, 6.0 tā daśa śaṃsati daśākṣarā virāᄆ annaṃ virāᄆ annād retaḥ sicyate retasaḥ prajāḥ prajāyante prajātim eva tad dadhāti //
AB, 6, 36, 6.0 tā daśa śaṃsati daśākṣarā virāᄆ annaṃ virāᄆ annād retaḥ sicyate retasaḥ prajāḥ prajāyante prajātim eva tad dadhāti //
AB, 8, 4, 3.0 tasya triṃśat stutaśastrāṇi bhavanti triṃśadakṣarā vai virāḍ virāḍ annādyaṃ virājy evainaṃ tad annādye pratiṣṭhāpayati tasmāt tadukthyaḥ pañcadaśaḥ syād ity āhuḥ //
AB, 8, 4, 3.0 tasya triṃśat stutaśastrāṇi bhavanti triṃśadakṣarā vai virāḍ virāḍ annādyaṃ virājy evainaṃ tad annādye pratiṣṭhāpayati tasmāt tadukthyaḥ pañcadaśaḥ syād ity āhuḥ //
AB, 8, 4, 3.0 tasya triṃśat stutaśastrāṇi bhavanti triṃśadakṣarā vai virāḍ virāḍ annādyaṃ virājy evainaṃ tad annādye pratiṣṭhāpayati tasmāt tadukthyaḥ pañcadaśaḥ syād ity āhuḥ //
Atharvaveda (Paippalāda)
AVP, 10, 2, 6.2 tubhyaṃ virāṭ payo duhāṃ tvāṃ vāñchantu viśo mahīḥ //
AVP, 10, 2, 9.1 agnīṣomā pavamāno virāḍ devī payasvatī /
AVP, 12, 11, 2.2 virājaṃ manyante vaśāṃ vāg vaśā pṛthivī vaśā //
Atharvaveda (Śaunaka)
AVŚ, 3, 17, 2.2 virājaḥ śnuṣṭiḥ sabharā asan no nedīya it sṛṇyaḥ pakvam ā yavan //
AVŚ, 8, 8, 23.1 saṃvatsaro rathaḥ parivatsaro rathopastho virāḍ īṣāgnī rathamukham /
AVŚ, 8, 9, 1.2 vatsau virājaḥ salilād udaitāṃ tau tvā pṛcchāmi katareṇa dugdhā //
AVŚ, 8, 9, 2.2 vatsaḥ kāmadugho virājaḥ sa guhā cakre tanvaḥ parācaiḥ //
AVŚ, 8, 9, 7.2 virājam āhur brahmaṇaḥ pitaraṃ tāṃ no vidhehi yatidhā sakhibhyaḥ //
AVŚ, 8, 9, 8.2 yasyā vrate prasave yakṣam ejati sā virāṭ ṛṣayaḥ parame vyoman //
AVŚ, 8, 9, 9.1 aprāṇaiti prāṇena prāṇatīnāṃ virāṭ svarājam abhyeti paścāt /
AVŚ, 8, 9, 9.2 viśvaṃ mṛśantīm abhirūpāṃ virājaṃ paśyanti tve na tve paśyanty enām //
AVŚ, 8, 9, 10.1 ko virājo mithunatvaṃ praveda ka ṛtūn ka u kalpam asyāḥ /
AVŚ, 8, 10, 1.1 virāḍ vā idam agra āsīt tasyā jātāyāḥ sarvam abibhed iyam evedaṃ bhaviṣyatīti //
AVŚ, 9, 5, 21.1 satyaṃ cartaṃ ca cakṣuṣī viśvaṃ satyaṃ śraddhā prāṇo virāṭ śiraḥ /
AVŚ, 9, 10, 24.1 virāḍ vāg virāṭ pṛthivī virāḍ antarikṣaṃ virāṭ prajāpatiḥ /
AVŚ, 9, 10, 24.1 virāḍ vāg virāṭ pṛthivī virāḍ antarikṣaṃ virāṭ prajāpatiḥ /
AVŚ, 9, 10, 24.1 virāḍ vāg virāṭ pṛthivī virāḍ antarikṣaṃ virāṭ prajāpatiḥ /
AVŚ, 9, 10, 24.1 virāḍ vāg virāṭ pṛthivī virāḍ antarikṣaṃ virāṭ prajāpatiḥ /
AVŚ, 9, 10, 24.2 virāṇ mṛtyuḥ sādhyānām adhirājo babhūva tasya bhūtaṃ bhavyaṃ vaśe sa me bhūtaṃ bhavyaṃ vaśe kṛṇotu //
AVŚ, 10, 7, 19.2 virājam ūdho yasyāhuḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 11, 4, 12.1 prāṇo virāṭ prāṇo deṣṭrī prāṇaṃ sarva upāsate /
AVŚ, 11, 5, 7.1 brahmacārī janayan brahmāpo lokaṃ prajāpatiṃ parameṣṭhinaṃ virājam /
AVŚ, 12, 3, 11.1 dhruveyaṃ virāṇ namo astv asyai śivā putrebhya uta mahyam astu /
AVŚ, 13, 1, 33.1 vatso virājo vṛṣabho matīnām āruroha śukrapṛṣṭho 'ntarikṣam /
AVŚ, 14, 2, 15.1 pratitiṣṭha virāḍ asi viṣṇur iveha sarasvati /
AVŚ, 14, 2, 74.2 tāṃ vahantv agatasyānu panthāṃ virāḍ iyaṃ suprajā atyajaiṣīt //
AVŚ, 15, 6, 8.1 sa diśo 'nuvyacalat taṃ virāḍ anuvyacalat sarve ca devāḥ sarvāś ca devatāḥ /
AVŚ, 15, 14, 5.1 sa yad dhruvāṃ diśam anuvyacalad viṣṇur bhūtvānuvyacalad virājam annādīṃ kṛtvā /
AVŚ, 15, 14, 5.2 virājānnādyānnam atti ya evaṃ veda //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 28.1 ekadeśam añjalāvānīyamānam anumantrayate virājo 'si virājo doham aśīya /
BaudhGS, 1, 2, 56.1 tad abhimantrayate bhūtaṃ subhūtaṃ sā virāṭ tan mā kṣāyi tan me 'śīya tan ma ūrjaṃ vā oṃ kalpayata iti //
BaudhGS, 1, 2, 59.1 tat prāśnāti virāḍasi virāḍannaṃ virāḍ virājo mayi dhehi iti //
BaudhGS, 1, 2, 59.1 tat prāśnāti virāḍasi virāḍannaṃ virāḍ virājo mayi dhehi iti //
BaudhGS, 1, 2, 59.1 tat prāśnāti virāḍasi virāḍannaṃ virāḍ virājo mayi dhehi iti //
BaudhGS, 1, 2, 59.1 tat prāśnāti virāḍasi virāḍannaṃ virāḍ virājo mayi dhehi iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 20, 6.4 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvataḥ parivirājyāsam ihaikavṛt svāheti //
BhārGS, 2, 24, 2.1 tad etenaiva pratimantrya virājo doho 'si virājo doham aśīya mayi dohaḥ padyāyai virāja iti pratigṛhya ninayati /
BhārGS, 2, 24, 2.1 tad etenaiva pratimantrya virājo doho 'si virājo doham aśīya mayi dohaḥ padyāyai virāja iti pratigṛhya ninayati /
BhārGS, 2, 24, 2.1 tad etenaiva pratimantrya virājo doho 'si virājo doham aśīya mayi dohaḥ padyāyai virāja iti pratigṛhya ninayati /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 2, 3.1 athaitad vāme 'kṣaṇi puruṣarūpam eṣāsya patnī virāṭ /
Chāndogyopaniṣad
ChU, 4, 3, 8.4 saiṣā virāḍ annādī /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 2, 17.0 stotravatprastāvā virāṭsu stuvanti purīṣeṇa stuvate iti ca bahuśruteḥ //
Gobhilagṛhyasūtra
GobhGS, 4, 10, 2.0 idam aham imāṃ padyāṃ virājam annādyāyādhitiṣṭhāmīti pratitiṣṭhamāno japet //
Gopathabrāhmaṇa
GB, 1, 2, 20, 11.0 sa caturtham ātmānam āpyāyyaitena brāhmaṇasya jāyāṃ virājam apaśyat //
GB, 1, 4, 24, 6.0 daśākṣarā virāḍ virājo yajñaḥ //
GB, 1, 4, 24, 6.0 daśākṣarā virāḍ virājo yajñaḥ //
GB, 1, 5, 4, 22.0 virāja āyatane //
GB, 1, 5, 4, 24.0 virāḍ annādyam //
GB, 1, 5, 20, 2.0 daśa ca ha vai catur virājo 'kṣarāṇi //
GB, 1, 5, 20, 4.0 śrīr vai virāṭ //
GB, 1, 5, 20, 6.0 śriyam eva tad virājaṃ yaśasy annādye pratiṣṭhāpayati //
GB, 2, 1, 18, 9.0 etena ha vā indro virājam abhyajayat //
GB, 2, 1, 18, 11.0 daśākṣarā virāḍ vairājaṃ vā etena yajamāno bhrātṛvyaṃ vṛṅkte //
GB, 2, 1, 19, 18.0 atha yad virājau saṃyājye annaṃ vai śrīr virāḍ annādyasya śriyo 'varuddhyai //
GB, 2, 1, 19, 18.0 atha yad virājau saṃyājye annaṃ vai śrīr virāḍ annādyasya śriyo 'varuddhyai //
GB, 2, 1, 19, 19.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi vājinaṃ navamaṃ tan nakṣatrīyāṃ virājam āpnoti //
GB, 2, 1, 19, 20.0 atho āhur daśinīṃ virājam iti prayājānuyājā havīṃṣy āghārāv ājyabhāgāv iti //
GB, 2, 1, 21, 15.0 atha yat saptadaśa sāmidhenyaḥ sadvantāv ājyabhāgau virājau saṃyājye teṣām uktaṃ brāhmaṇam //
GB, 2, 1, 23, 17.0 atha yat saptadaśa sāmidhenyaḥ sadvantāv ājyabhāgau virājau saṃyājye teṣām uktaṃ brāhmaṇam //
GB, 2, 2, 9, 11.0 virāḍ varuṇasya patnī //
GB, 2, 3, 20, 25.0 yad u virājaṃ daśinīm abhisaṃpadyetāṃ tasmād āhur virāji yajño daśinyāṃ pratiṣṭhita iti //
GB, 2, 3, 20, 25.0 yad u virājaṃ daśinīm abhisaṃpadyetāṃ tasmād āhur virāji yajño daśinyāṃ pratiṣṭhita iti //
GB, 2, 6, 15, 11.0 daśākṣarā virāṭ //
GB, 2, 6, 15, 14.0 śrīr vai virāṭ //
GB, 2, 6, 15, 16.0 śriyam eva tad virājaṃ yaśasy annādye pratiṣṭhāpayati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 11, 1.1 virājaṃ ca svarājaṃ cābhiṣṭīr yā ca no gṛhe /
HirGS, 1, 13, 1.1 virājo doho 'si /
HirGS, 1, 13, 1.2 mayi dohaḥ padyāyai virājaḥ /
HirGS, 1, 13, 15.1 tat subhūtaṃ virāḍannaṃ tanmā kṣāyi tan meśīya tanma ūrjaṃ dhās tat subhūtam /
Jaiminigṛhyasūtra
JaimGS, 1, 19, 69.0 savyaṃ pādam agre śūdrā cenmayi padyā virāḍ iti //
JaimGS, 2, 1, 6.1 pādyam ānīya prathamoddhṛtaṃ brāhmaṇāṃstryavadātān upaveśayaty ā me gacchantu pitaro bhāgadheyaṃ virājāhūtāḥ salilāt samudriyāt /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 54, 7.3 virāḍ bhūtvā prajanayāveti /
JUB, 1, 54, 8.1 tau virāḍ bhūtvā prājanayatām /
JUB, 1, 54, 8.2 hiṅkāraś cāhāvaś ca prastāvaś ca prathamā codgīthaś ca madhyamā ca pratihāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś caivaṃ virāḍ bhūtvā prājanayatām /
JUB, 4, 25, 5.1 athaiṣāṃ daśapadī virāṭ //
Jaiminīyabrāhmaṇa
JB, 1, 64, 5.0 etā eva pañcadaśa sāmidhenīr vārtraghnāv ājyabhāgau virājau saṃyājye //
JB, 1, 64, 11.0 etā eva pañcadaśa sāmidhenīr vārtraghnāv ājyabhāgau virājau saṃyājye //
JB, 1, 65, 7.0 etā eva pañcadaśa sāmidhenīr vārtraghnāv ājyabhāgau virājau saṃyājye //
JB, 1, 65, 14.0 etā eva pañcadaśa sāmidhenīr vārtraghnāv ājyabhāgau virājau saṃyājye //
JB, 1, 66, 3.0 virāṭ chandasāṃ jyotiḥ //
JB, 1, 66, 4.0 virāḍ vācy agnau saṃtiṣṭhate //
JB, 1, 66, 5.0 virājaṃ sampadyate //
JB, 1, 66, 17.0 atho yad yajñaḥ saṃstuto virājam abhisaṃpadyate jyotir virāṭ tasmāj jyotiṣṭoma ity evākhyāyate //
JB, 1, 66, 17.0 atho yad yajñaḥ saṃstuto virājam abhisaṃpadyate jyotir virāṭ tasmāj jyotiṣṭoma ity evākhyāyate //
JB, 1, 132, 6.0 daśākṣarā virāṭ //
JB, 1, 132, 7.0 annaṃ virāṭ //
JB, 1, 132, 8.0 virājy eva tad annādye pratitiṣṭhati //
JB, 1, 165, 17.0 tasyaitāṃ daśākṣarāṃ virājaṃ madhyata upayanti //
JB, 1, 165, 18.0 daśākṣarā virāṭ //
JB, 1, 165, 19.0 annaṃ virāṭ //
JB, 1, 165, 20.0 tato vai te virājam annādyam avārundhata //
JB, 1, 165, 21.0 tad etad virājo 'nnādyasyāvaruddhiḥ sāma //
JB, 1, 165, 22.0 ava virājam annādyaṃ runddhe 'nnādaḥ śreṣṭhaḥ svānāṃ bhavati ya evaṃ veda //
JB, 1, 195, 24.0 tad u hovāca yāmano bhrātalāyano virājo vā eṣa sampade ṣoḍaśī //
JB, 1, 195, 26.0 virāji virāji pratiṣṭhitaḥ //
JB, 1, 195, 26.0 virāji virāji pratiṣṭhitaḥ //
JB, 1, 195, 27.0 sa yatraivaitaṃ virājaṃ sampadyamānaṃ manyeta tad evaitena stotavyam //
JB, 1, 204, 16.0 virāṭsv annādyakāmaḥ ṣoḍaśisāma kurvīta //
JB, 1, 204, 18.0 annaṃ virāṭ //
JB, 1, 205, 1.0 pra vo mahe mahe vṛdhe bharadhvam ity etā vai virājaḥ //
JB, 1, 206, 6.0 virāḍ vā eṣā //
JB, 1, 206, 7.0 virājā jyotiṣānvabhyavāyan //
JB, 1, 206, 10.0 yāni chandāṃsy ahar vahanti tāni rātriṃ vahanty eṣā gāyatry eṣā virāḍ eṣā kakub eṣānuṣṭup //
JB, 1, 229, 28.0 virāṭsv annādyakāmaḥ //
JB, 1, 229, 29.0 annaṃ vai virāṭ //
JB, 1, 233, 1.0 virāṭsampadaiva yajñena yajetety āhuḥ //
JB, 1, 233, 2.0 annaṃ vai virāṭ //
JB, 1, 233, 9.0 virāṇ nātiyaṣṭavyety āhuḥ //
JB, 1, 233, 10.0 yo ha vai virājam atiyajate punar ha so 'muṣmin loke yajamāna āste //
JB, 1, 233, 11.0 sa rūkṣaḥ paruṣo virājaṃ saṃpipādayiṣann īpsann anāpnuvann āste //
JB, 1, 233, 14.0 ye virājam atyayajāmahīti hocuḥ //
JB, 1, 234, 2.0 pākāḥ santo 'vijānanto 'devāyata iti haināṃs tad uvāca ye virājam atyayajadhvam iti //
JB, 1, 235, 6.0 tad u hātraiva sarvāṃ virājam āpnoti //
JB, 1, 235, 7.0 puruṣasampaddha khalu vā eṣā daśākṣarā virāṭ //
JB, 1, 235, 23.0 tāv eva virājaḥ stanau //
JB, 1, 236, 1.0 tad u ha smāha kahoḍaḥ kauṣītakeyo dīrghastanī bata teṣāṃ virāḍ yeṣāṃ stotriye virājaḥ stanāv iti //
JB, 1, 236, 1.0 tad u ha smāha kahoḍaḥ kauṣītakeyo dīrghastanī bata teṣāṃ virāḍ yeṣāṃ stotriye virājaḥ stanāv iti //
JB, 1, 236, 2.0 api nūnam etāṃ virājaṃ prativeśato duhra iti ha smāha //
JB, 1, 236, 7.0 tad ye eva te dvāsaptatitame akṣare tāv eva virājaḥ stanau //
JB, 1, 242, 24.0 atho stanā eva virājo dohaḥ //
JB, 1, 245, 7.0 tā etās tisro virājo daivī yajñiyā mānuṣī //
JB, 1, 245, 13.0 tisro vā imā virājo 'tṛṣyantīḥ sarvakāmā annābhidhānāḥ //
JB, 1, 246, 3.0 imān ha sma pṛcchaty āsāṃ virājām ṛddhim //
JB, 1, 246, 8.0 tā etās tisro virājo daivī yajñiyā mānuṣī //
JB, 1, 246, 9.0 saiṣā daivī virāḍ yad ime lokāḥ //
JB, 1, 246, 15.0 athaiṣā yajñiyā virāḍ yad etā bahiṣpavamānyaḥ //
JB, 1, 246, 21.0 athaiṣā mānuṣī virāḍ yad ime puruṣe prāṇāḥ //
JB, 1, 246, 25.0 nābhir vā etās tisro virājaḥ //
JB, 1, 252, 5.0 athaite daivī ca mānuṣī ca virājau //
JB, 1, 252, 8.0 eṣā daivī virāṭ //
JB, 1, 256, 7.0 sa eṣa prajāpatir agniṣṭomo 'mūm ekaviṃśī3ṃ yajñāyajñīyasyāsu bahiṣpavamānīṣu navasu pratyupadhāya śaya etā dviṣṭanā virājo duhānaḥ pañca pañcadaśāni pañca saptadaśāni //
JB, 1, 256, 8.0 tā eva pañca dvātriṃśinīr virājaḥ //
JB, 1, 256, 9.0 duhe ha vai virājaṃ sarvān kāmān ya evaṃ veda //
JB, 1, 290, 3.0 yady aticchandasi yadi virāji yasmin kasmiṃścic chandasy aṣṭākṣaraṃ padam adhigamyate gāyatrīm eva tena sarvāṇi chandāṃsy apiyanti //
JB, 1, 306, 19.0 daśākṣarā virāṭ //
JB, 1, 306, 20.0 annaṃ virāṭ //
JB, 1, 314, 14.0 virāḍ bhūtvādityo 'bhavat //
JB, 1, 331, 6.0 tato yāni daśa sā virāṭ //
JB, 1, 331, 7.0 annaṃ virāṭ //
JB, 1, 340, 15.0 daśākṣarā virāṭ //
JB, 1, 340, 16.0 annaṃ virāṭ //
JB, 1, 340, 17.0 ya evāsau tapaty eṣa eva virāṭ //
JB, 1, 356, 15.0 yad ekayātiṣṭutaṃ virāṭ sā lomaśā //
JB, 2, 1, 11.0 sā caturtham ahaḥ prāpya virāḍ bhavati //
Jaiminīyaśrautasūtra
JaimŚS, 8, 5.0 taṃ yadi brūyur viśvarūpā gāyety akarmaṇa etat trayodaśaṃ stotram iti brūyād virājaṃ lobhayatīti //
Kauśikasūtra
KauśS, 2, 3, 4.0 vatso virājo iti manthāntāni //
KauśS, 8, 2, 3.0 pratidiśaṃ dhruveyaṃ virāḍ ity upatiṣṭhante //
Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 18.0 virājau saṃyājye //
KauṣB, 1, 2, 19.0 śrīr virāḍ annādyam //
KauṣB, 1, 2, 20.0 śriyo virājo 'nnādyasyopāptyai //
KauṣB, 2, 4, 8.0 daśadaśinī virāṭ //
KauṣB, 2, 4, 9.0 śrīr virāḍ annādyam //
KauṣB, 2, 4, 10.0 śriyo virājo 'nnādyasyopāptyai //
KauṣB, 2, 4, 11.0 sa ya evaṃ virāṭsampannam agnihotraṃ juhoti //
KauṣB, 4, 8, 10.0 tasyai saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau saṃyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 1, 19.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau saṃyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 1, 21.0 tan nakṣatriyāṃ virājam āpnoti //
KauṣB, 5, 4, 5.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau samyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 4, 7.0 tan nakṣatriyāṃ virājam āpnoti //
KauṣB, 5, 7, 8.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau samyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 7, 10.0 tan nakṣatriyāṃ virājam āpnoti //
KauṣB, 5, 10, 10.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau samyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 10, 12.0 tan nakṣatriyāṃ virājam āpnoti //
KauṣB, 9, 5, 16.0 tā virājam abhisaṃpadyante //
KauṣB, 9, 5, 18.0 annaṃ virāḍ annaṃ somaḥ //
KauṣB, 10, 1, 20.0 daśāratnir virājo rūpeṇa //
KauṣB, 11, 6, 2.0 saikonā virāḍ dvir anūktayā //
KauṣB, 11, 6, 3.0 samprati virāṭ trir anūktayā //
KauṣB, 11, 6, 4.0 ekā virājam atyeti //
KauṣB, 12, 4, 7.0 tā virājam abhisaṃpadyante //
KauṣB, 12, 4, 9.0 annaṃ virāḍ annam āpaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 13, 2.0 virājau saṃyājye //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 6.0 mayi doho 'si virājo dohaḥ pādyāyai virājo doham aśīyety āhriyamāṇam anumantrayate //
KāṭhGS, 24, 6.0 mayi doho 'si virājo dohaḥ pādyāyai virājo doham aśīyety āhriyamāṇam anumantrayate //
Kāṭhakasaṃhitā
KS, 6, 8, 2.0 eṣā vai virāṭ pañcapadā //
KS, 8, 7, 4.0 trir vai virāḍ vyakramata gārhapatyam āhavanīyaṃ madhyādhidevanam //
KS, 8, 7, 5.0 virāja evainaṃ vikrāntam anuvikramayati //
KS, 8, 7, 29.0 tebhyo devā virājaṃ pratyuhyāmantraṇam abhyudakrāman //
KS, 8, 8, 34.0 trir virāḍ vyakramata //
KS, 8, 8, 35.0 virāja evainaṃ vikrāntam anu vikramayati //
KS, 20, 1, 51.0 daśākṣarā virāṭ //
KS, 20, 1, 52.0 annaṃ virāṭ //
KS, 20, 1, 53.0 virājy evānnādye pratitiṣṭhati //
KS, 20, 4, 31.0 daśākṣarā virāṭ //
KS, 20, 4, 32.0 annaṃ virāṭ //
KS, 20, 4, 33.0 virājy evānnādye pratitiṣṭhati //
KS, 20, 5, 76.0 virājy agniś cetavyaḥ //
KS, 20, 5, 77.0 srug vai virāṭ //
KS, 20, 5, 78.0 yat srucā upadadhāti virājy evāgniṃ cinute //
KS, 20, 6, 36.0 iyaṃ virāṭ //
KS, 20, 11, 15.0 virāḍ asi dakṣiṇā dig iti tasmād eṣā diśāṃ virājati //
KS, 20, 11, 28.0 daśākṣarā virāṭ //
KS, 20, 11, 29.0 virāṭ chandasāṃ jyotiḥ //
KS, 20, 13, 27.0 yad viṃśatiḥ dve virājā annaṃ virāḍ virājy evānnādye pratitiṣṭhati //
KS, 20, 13, 27.0 yad viṃśatiḥ dve virājā annaṃ virāḍ virājy evānnādye pratitiṣṭhati //
KS, 20, 13, 27.0 yad viṃśatiḥ dve virājā annaṃ virāḍ virājy evānnādye pratitiṣṭhati //
KS, 20, 13, 36.0 yad daśa daśākṣarā virāḍ annaṃ virāḍ virājy evānnādye pratitiṣṭhati //
KS, 20, 13, 36.0 yad daśa daśākṣarā virāḍ annaṃ virāḍ virājy evānnādye pratitiṣṭhati //
KS, 20, 13, 36.0 yad daśa daśākṣarā virāḍ annaṃ virāḍ virājy evānnādye pratitiṣṭhati //
KS, 21, 2, 25.0 athaitā virājaḥ //
KS, 21, 2, 26.0 virājam eva paśuṣūttamāṃ dadhāti //
KS, 21, 4, 31.0 daśākṣarā virāṭ //
KS, 21, 5, 1.0 dīkṣayā virāḍ āptavyā //
KS, 21, 5, 3.0 tripadā virāṭ //
KS, 21, 5, 4.0 virājam evāpnoti //
KS, 21, 5, 7.0 saṃvatsaro virāṭ //
KS, 21, 5, 8.0 virājam evāpnoti //
KS, 21, 5, 10.0 daśākṣarā virāṭ //
KS, 21, 5, 11.0 virājam evāpnoti //
KS, 21, 5, 14.0 saṃvatsaro virāṭ //
KS, 21, 5, 15.0 virājam evāpnoti //
KS, 21, 5, 18.0 saṃvatsaro virāṭ //
KS, 21, 5, 19.0 virājam evāpnoti //
KS, 21, 5, 23.0 saṃvatsaro virāṭ //
KS, 21, 5, 24.0 virājam evāpnoti //
KS, 21, 5, 28.0 saṃvatsaro virāṭ //
KS, 21, 5, 29.0 virājam evāpnoti //
KS, 21, 5, 32.0 saṃvatsaro virāṭ //
KS, 21, 5, 33.0 virājam evāpnoti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 2, 14.2 te virājam abhisaṃyantu sarvā ūrjaṃ no dhehi dvipade catuṣpade //
MS, 1, 6, 6, 12.0 tad virājaṃ madhyato 'dhita //
MS, 1, 6, 6, 13.0 virāḍ evāsyāgnīn vidadhate //
MS, 1, 6, 6, 14.0 paśavo vai virāṭ //
MS, 1, 6, 11, 25.0 trir vā idaṃ virāḍ vyakramata gārhapatyam āhavanīyaṃ sabhyam //
MS, 1, 6, 11, 26.0 tad virājam āpat //
MS, 1, 6, 11, 27.0 annaṃ vai virāḍ //
MS, 1, 9, 2, 21.0 virāḍ varuṇasya //
MS, 1, 10, 8, 13.0 triṃśadakṣarā virāṭ //
MS, 1, 10, 8, 14.0 virājy eva pratitiṣṭhati //
MS, 1, 10, 8, 15.0 virājo vai yoneḥ prajāpatiḥ prajā asṛjata //
MS, 1, 10, 8, 16.0 virājo vā etad yoner yajamānaḥ prajāyate //
MS, 1, 10, 8, 20.0 tat prajāpateś ca vā etad virājaś ca yoner mithunād yajamānaḥ prajāyate //
MS, 1, 11, 4, 6.2 sa virājaṃ paryetu prajānan prajāṃ puṣṭiṃ vardhayamāno asme //
MS, 1, 11, 10, 12.0 varuṇo daśākṣarayā virājam udajayat //
MS, 1, 11, 10, 32.0 varuṇo daśākṣarayā virājam udajayat //
MS, 2, 5, 10, 22.0 daśākṣarā virāṭ //
MS, 2, 5, 10, 23.0 virāḍ etāny evendriyāṇi vīryāṇy ātman dhitveyaṃ virāḍ asyām eva pratitiṣṭhati //
MS, 2, 8, 2, 22.0 virāṭ chandaḥ //
MS, 2, 8, 3, 2.2 virāḍ asi dakṣiṇā dik /
MS, 2, 8, 3, 2.26 virāṭ chandaḥ /
MS, 2, 8, 4, 13.0 virāṭ triṃśaḥ //
MS, 2, 8, 9, 11.0 virāḍ asi //
MS, 2, 8, 14, 2.22 tā me agnā iṣṭakā dhenavaḥ santu virājo nāma kāmadughā amutrāmuṣmiṃlloke //
MS, 2, 13, 10, 2.1 ko virājo mithunatvaṃ praveda ṛtūn ko asyāḥ ka u veda rūpam /
MS, 2, 13, 10, 6.2 gāyatrīṃ triṣṭubhaṃ jagatīṃ virājam arkaṃ yuñjānāḥ svar ābharann idam //
MS, 2, 13, 14, 29.0 virāṭ chandaḥ //
MS, 3, 2, 10, 56.0 athaitā virājaḥ //
MS, 3, 2, 10, 57.0 vāg vai virāṭ //
MS, 3, 7, 4, 2.26 daśākṣarā virāṭ /
MS, 3, 7, 4, 2.27 virājam evāpnoti /
MS, 3, 11, 8, 2.21 rājā me prāṇo amṛtaṃ samrāṭ cakṣur virāṭ śrotram //
MS, 3, 11, 11, 8.2 virāṭ chanda indriyaṃ dhenur gaur na vayo dadhuḥ //
Mānavagṛhyasūtra
MānGS, 1, 9, 7.1 virājo doho 'si virājo dohamaśīya mayi dohaḥ padyāyai virājaḥ kalpatām ity ekaikam āhriyamāṇaṃ pratīkṣate //
MānGS, 1, 9, 7.1 virājo doho 'si virājo dohamaśīya mayi dohaḥ padyāyai virājaḥ kalpatām ity ekaikam āhriyamāṇaṃ pratīkṣate //
MānGS, 1, 9, 7.1 virājo doho 'si virājo dohamaśīya mayi dohaḥ padyāyai virājaḥ kalpatām ity ekaikam āhriyamāṇaṃ pratīkṣate //
MānGS, 2, 8, 6.8 bṛhaspatiḥ savitā śarma yacchatu śriyaṃ virājaṃ mayi pūṣā dadhātu /
MānGS, 2, 11, 14.1 ṛte 'va sthūṇā adhiroha vaṃśo agne virājam upasedha śakram /
Pañcaviṃśabrāhmaṇa
PB, 3, 13, 3.1 daśabhir vihitā tisraḥ paricarā daśākṣarā virāḍ etāvān puruṣo yad ātmā prajā jāyā yad daśabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tad virājy annādye 'ntataḥ pratiṣṭhāpayatyannādo bhavati ya etayā stute //
PB, 3, 13, 3.1 daśabhir vihitā tisraḥ paricarā daśākṣarā virāḍ etāvān puruṣo yad ātmā prajā jāyā yad daśabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tad virājy annādye 'ntataḥ pratiṣṭhāpayatyannādo bhavati ya etayā stute //
PB, 4, 6, 16.0 daśastobhaṃ bhavati daśākṣarā virāḍ virājy eva pratitiṣṭhanti //
PB, 4, 6, 16.0 daśastobhaṃ bhavati daśākṣarā virāḍ virājy eva pratitiṣṭhanti //
PB, 4, 8, 4.0 vairājau bhavato 'nnaṃ virāḍ annādya eva pratitiṣṭhanti //
PB, 4, 8, 6.0 virāḍ vā eṣā samṛddhā yad daśāhāni virājy eva samṛddhāyāṃ pratitiṣṭhanti //
PB, 4, 8, 6.0 virāḍ vā eṣā samṛddhā yad daśāhāni virājy eva samṛddhāyāṃ pratitiṣṭhanti //
PB, 4, 8, 10.0 yo vai sattrasya sad veda sad bhavati vāmadevyaṃ vai sāmnāṃ sad agnir devatānāṃ virāṭ chandasāṃ trayastriṃśaḥ stomānāṃ tāny eva tad ekadhā saṃbhṛtyottiṣṭhanti //
PB, 4, 9, 3.0 gor iti nidhanaṃ bhavati virājo vā etad rūpaṃ yad gaur virājy eva pratitiṣṭhanti //
PB, 4, 9, 3.0 gor iti nidhanaṃ bhavati virājo vā etad rūpaṃ yad gaur virājy eva pratitiṣṭhanti //
PB, 6, 3, 6.0 kiṃ jyotiṣṭomasya jyotiṣṭomatvam ity āhur virājaṃ saṃstutaḥ sampadyate virāḍ vai chandasāṃ jyotiḥ //
PB, 6, 3, 6.0 kiṃ jyotiṣṭomasya jyotiṣṭomatvam ity āhur virājaṃ saṃstutaḥ sampadyate virāḍ vai chandasāṃ jyotiḥ //
PB, 6, 8, 1.0 sa tu vai yajñena yajetety āhur yasya virājaṃ yajñamukhe dadhyur iti //
PB, 6, 8, 2.0 navabhiḥ stuvanti hiṅkāro daśamo daśākṣarā virāḍ virājam evāsya yajñamukhe dadhāti //
PB, 6, 8, 2.0 navabhiḥ stuvanti hiṅkāro daśamo daśākṣarā virāḍ virājam evāsya yajñamukhe dadhāti //
PB, 8, 5, 7.0 purojitī vo andhasa iti padyā cākṣaryā ca virājau bhavataḥ padyayā vai devāḥ svargaṃ lokam āyann akṣaryayā ṛṣayo nu prājānan yad ete padyā cākṣaryā ca virājau bhavataḥ svargasya lokasya prajñātyai //
PB, 8, 5, 7.0 purojitī vo andhasa iti padyā cākṣaryā ca virājau bhavataḥ padyayā vai devāḥ svargaṃ lokam āyann akṣaryayā ṛṣayo nu prājānan yad ete padyā cākṣaryā ca virājau bhavataḥ svargasya lokasya prajñātyai //
PB, 8, 5, 13.0 daśākṣaraṃ madhyato nidhanam upayanti daśākṣarā virāḍ virājy eva pratitiṣṭhati //
PB, 8, 5, 13.0 daśākṣaraṃ madhyato nidhanam upayanti daśākṣarā virāḍ virājy eva pratitiṣṭhati //
PB, 8, 6, 14.0 virājo vā etad rūpaṃ yad akṣaraṃ virājy evāntataḥ pratitiṣṭhati //
PB, 8, 6, 14.0 virājo vā etad rūpaṃ yad akṣaraṃ virājy evāntataḥ pratitiṣṭhati //
PB, 8, 10, 7.0 virāṭsv annādyakāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣā virāṭ saṃpadyate //
PB, 8, 10, 7.0 virāṭsv annādyakāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣā virāṭ saṃpadyate //
PB, 8, 10, 8.0 annaṃ virāḍ annādyam evāvarunddhe //
PB, 9, 1, 1.0 devā vā ukthāny abhijitya rātriṃ nāśaknuvann abhijetuṃ te 'surān rātriṃ tamaḥ praviṣṭān nānuvyapaśyaṃs ta etam anuṣṭupśirasaṃ pragātham apaśyan virājaṃ jyotiḥ tān virājā jyotiṣānupaśyanto 'nuṣṭubhā vajreṇa rātrer nirāghnan //
PB, 9, 1, 2.0 yad eṣo 'nuṣṭupśirāḥ pragātho bhavati virājaiva jyotiṣānupaśyann anuṣṭubhā vajreṇa rātrer bhrātṛvyaṃ nirhanti //
PB, 10, 2, 1.0 prajāpatiḥ prajā asṛjata so 'tāmyat tasmai vāgjyotir udagṛhṇāt so 'bravīt ko me 'yaṃ jyotir udagṛhṇād iti svaiva te vāg ity abravīt tām abravīd virājaṃ tvā chandasāṃ jyotiḥ kṛtvā yajāntā iti //
PB, 10, 2, 2.0 tasmād yo virājaṃ stomaṃ sampadyate taṃ jyotiṣṭomo 'gniṣṭoma ity ācakṣate virāḍḍhi chandasāṃ jyotiḥ //
PB, 10, 2, 2.0 tasmād yo virājaṃ stomaṃ sampadyate taṃ jyotiṣṭomo 'gniṣṭoma ity ācakṣate virāḍḍhi chandasāṃ jyotiḥ //
PB, 10, 3, 12.0 triṃśadakṣarā vā eṣā virāḍ ṣaḍ ṛtava ṛtuṣv eva virājā pratitiṣṭhaty ṛtubhir virāji //
PB, 10, 3, 12.0 triṃśadakṣarā vā eṣā virāḍ ṣaḍ ṛtava ṛtuṣv eva virājā pratitiṣṭhaty ṛtubhir virāji //
PB, 10, 3, 12.0 triṃśadakṣarā vā eṣā virāḍ ṣaḍ ṛtava ṛtuṣv eva virājā pratitiṣṭhaty ṛtubhir virāji //
PB, 10, 6, 4.0 rājanvaj janavadvat sūryavad virāḍanutodavac caturthasyāhno rūpam ekaviṃśasya stomasyānuṣṭubhasya chandaso vairājasya sāmnaḥ //
PB, 12, 7, 6.0 janadvad vā etad ahar yac caturtham annādyaṃ janayati virājaṃ janayaty ekaviṃśaṃ stomaṃ janayati //
PB, 12, 8, 2.0 janadvad vā etad ahar yac caturtham annādyaṃ janayati virājaṃ janayaty ekaviṃśaṃ stomaṃ janayati //
PB, 12, 8, 8.0 indrāgnī pūrvyastutir abhrād vṛṣṭir ivājanīty ānuṣṭubhī vai vṛṣṭir ānuṣṭubham etad ahar yac caturthaṃ samīcyau virājau dadhāty annādyāya stomaḥ //
PB, 12, 10, 8.0 daśakṛtvo viṣṭabhnoti daśākṣarā virāḍ vairājam annam annādyasyāvaruddhyai //
PB, 12, 10, 10.0 vairājaṃ sāma bhavati virāṭsu stuvanti vairājā viṣṭambhāḥ samīcīr virājo dadhāty annādyāya //
PB, 12, 10, 10.0 vairājaṃ sāma bhavati virāṭsu stuvanti vairājā viṣṭambhāḥ samīcīr virājo dadhāty annādyāya //
PB, 12, 10, 19.0 preddho agne dīdihi puro na iti virājābhijuhoty annaṃ virāḍ annādyasyāvaruddhyai //
PB, 12, 10, 19.0 preddho agne dīdihi puro na iti virājābhijuhoty annaṃ virāḍ annādyasyāvaruddhyai //
PB, 12, 11, 5.0 purojitī vo andhasa iti virājau vairājaṃ hy etad ahaḥ //
PB, 12, 11, 22.0 padyā vā anyā virāḍ akṣaryānyāsmāl lokāt padyayā virājānnādyamavarunddhe 'muṣmād akṣaryayobhayor anayor lokayor annādyam avarunddha āndhīgavena tuṣṭuvānaḥ //
PB, 12, 11, 22.0 padyā vā anyā virāḍ akṣaryānyāsmāl lokāt padyayā virājānnādyamavarunddhe 'muṣmād akṣaryayobhayor anayor lokayor annādyam avarunddha āndhīgavena tuṣṭuvānaḥ //
PB, 12, 13, 18.0 virāṭsv annādyakāmaḥ ṣoḍaśinā stuvīta vajro vai ṣoḍaśī vairājam annaṃ vajreṇaivāsmā annaṃ spṛṇoty annādo bhavati //
PB, 12, 13, 20.0 trayastriṃśadakṣarā vā etā virājo yad ekaviṃśatiḥ pratiṣṭhā sā yad dvādaśa prajātiḥ sā //
PB, 13, 7, 8.0 daśarcau bhavato daśākṣarā virāṭ vairājam annam annādyasyāvaruddhyai //
PB, 14, 5, 5.0 purojitī vo andhasa iti virāḍ annaṃ virāḍ annādyasyāvaruddhyai //
PB, 14, 5, 5.0 purojitī vo andhasa iti virāḍ annaṃ virāḍ annādyasyāvaruddhyai //
PB, 15, 1, 5.0 daśarco bhavati daśākṣarā virāṭ vairājam annam annādyasyāvaruddhyai //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 12.0 virājo doho'si virājo dohamaśīya mayi pādyāyai virājo doha iti //
PārGS, 1, 3, 12.0 virājo doho'si virājo dohamaśīya mayi pādyāyai virājo doha iti //
PārGS, 1, 3, 12.0 virājo doho'si virājo dohamaśīya mayi pādyāyai virājo doha iti //
PārGS, 3, 14, 2.0 yuṅkteti rathaṃ saṃpreṣya yukta iti prokte sā virāḍ ity etya cakre abhimṛśati //
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 10.2 virāja eva vikrāntaṃ yajamāno 'nu vikramate /
TB, 1, 1, 10, 1.7 sā virāḍ abhavat /
TB, 1, 2, 2, 2.5 te saṃstutā virājam abhisaṃpadyante /
TB, 1, 2, 2, 2.10 ūrg virāṭ //
TB, 1, 2, 4, 1.7 sa vā eṣa virājy ubhayataḥ pratiṣṭhitaḥ /
TB, 1, 2, 4, 1.8 virāji hi vā eṣa ubhayataḥ pratiṣṭhitaḥ /
Taittirīyasaṃhitā
TS, 1, 7, 6, 86.1 anavaruddhā vā etasya virāḍ ya āhitāgniḥ sann asabhaḥ //
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 5, 2, 3, 69.1 dasākṣarā virāṭ //
TS, 5, 2, 3, 70.1 annaṃ virāṭ //
TS, 5, 2, 3, 71.1 virājy evānnādye pratitiṣṭhati //
TS, 5, 2, 7, 44.1 virājy agniś cetavya ity āhuḥ //
TS, 5, 2, 7, 45.1 srug vai virāṭ //
TS, 5, 2, 7, 46.1 yat srucāv upadadhāti virājy evāgniṃ cinute //
TS, 5, 3, 2, 29.1 daśākṣarā virāṭ //
TS, 5, 3, 2, 30.1 virāṭ chandasāṃ jyotiḥ //
TS, 5, 3, 3, 34.1 yad viṃśatir dve tena virājau //
TS, 5, 3, 3, 36.1 virājor evābhipūrvam annādye pratitiṣṭhati //
TS, 5, 3, 5, 24.1 virāja uttamāyāṃ cityām upadadhāti //
TS, 5, 3, 5, 25.1 virājam evottamām paśuṣu dadhāti //
TS, 5, 4, 6, 38.0 daśākṣarā virāṭ //
TS, 5, 4, 6, 39.0 virājemau lokau vidhṛtau //
TS, 5, 4, 6, 41.0 atho daśākṣarā virāṭ //
TS, 5, 4, 6, 42.0 annaṃ virāṭ //
TS, 5, 4, 6, 43.0 virājy evānnādye pratitiṣṭhati //
TS, 5, 5, 4, 7.0 iyaṃ vai virāḍ asau svarāṭ //
TS, 5, 5, 4, 8.0 yad virājāv upadadhātīme evopadhatte //
TS, 6, 1, 9, 51.0 daśākṣarā virāṭ //
TS, 6, 1, 9, 52.0 annaṃ virāṭ //
TS, 6, 1, 9, 53.0 virājaivānnādyam avarunddhe //
TS, 6, 1, 10, 22.0 daśākṣarā virāṭ //
TS, 6, 1, 10, 23.0 annaṃ virāṭ //
TS, 6, 1, 10, 24.0 virājaivānnādyam avarunddhe //
TS, 6, 2, 4, 36.0 daśākṣarā virāṭ //
TS, 6, 2, 4, 37.0 annaṃ virāṭ //
TS, 6, 2, 4, 38.0 virājaivānnādyam avarunddhe //
TS, 6, 2, 11, 39.0 yo vai virājo yajñamukhe dohaṃ veda duha evainām //
TS, 6, 2, 11, 40.0 iyaṃ vai virāṭ //
TS, 6, 4, 3, 18.0 gāyatriyā tejaskāmasya paridadhyāt triṣṭubhendriyakāmasya jagatyā paśukāmasyānuṣṭubhā pratiṣṭhākāmasya paṅktyā yajñakāmasya virājānnakāmasya //
TS, 6, 4, 4, 16.0 daśākṣarā virāṭ //
TS, 6, 4, 4, 17.0 annaṃ virāṭ //
TS, 6, 4, 4, 18.0 virājaivānnādyam avarunddhe //
TS, 6, 6, 4, 41.0 daśākṣarā virāṭ //
TS, 6, 6, 4, 42.0 annaṃ virāṭ //
TS, 6, 6, 4, 43.0 virājaivānnādyam avarunddhe //
Taittirīyāraṇyaka
TĀ, 5, 6, 10.3 atho daśākṣarā virāṭ /
TĀ, 5, 6, 10.4 annaṃ virāṭ /
TĀ, 5, 6, 10.5 virājaivānnādyam avarunddhe /
TĀ, 5, 7, 12.4 daśākṣarā virāṭ /
TĀ, 5, 7, 12.5 annaṃ virāṭ /
TĀ, 5, 7, 12.6 virājaivānnādyam avarunddhe /
TĀ, 5, 12, 2.10 varuṇo bhūtvā virājam eti //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 10, 4.0 brahmaṇe kāṇḍarṣaye sadasaspatiṃ brahma jajñānaṃ pitā virājāṃ brahma devānantarasmin brahman devāś catasra iti sūktaṃ brāhmavratasya //
VaikhGS, 2, 15, 2.0 samrājaṃ ca virājaṃ cetyudakapātre pariplāvya ṛtubhiriṣṭvārtavairiyamoṣadhīti tābhyāṃ kuṇḍalābhyāṃ dakṣiṇādikarṇayoralaṃkaroti //
VaikhGS, 2, 16, 2.0 sa dhautapādo virāja iti svahastena taddhastaṃ parimṛśya tenātmano hṛdayam abhimṛśati //
VaikhGS, 2, 16, 8.0 virāja iti pādyadānam ā mā gan yaśasety ācamanam amṛtopastaraṇam asīti madhuparkadānaṃ pṛthivīti tasyānnasaṃkalpanam amṛtāpidhānamasīti mukhavāsadānamiti viśeṣa ityeke //
Vaitānasūtra
VaitS, 3, 5, 3.2 pṛthivy agneḥ patnī vāg vātasya patnī senendrasya patnī dhenā bṛhaspateḥ patnī pathyā pūṣṇaḥ patnī gāyatrī vasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patny anuṣṭum mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnīti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 33.2 varuṇo daśākṣareṇa virājam udajayat tām ujjeṣam /
VSM, 14, 10.4 dityavāḍ vayo virāṭ chandaḥ /
VSM, 14, 13.2 virāḍ asi dakṣiṇā dik /
VSM, 14, 18.9 virāṭ chandaḥ /
Vārāhagṛhyasūtra
VārGS, 11, 5.0 kāṃsye camase vā dadhani madhvāsicya varṣīyasāpidhāya virājo doho 'si virājo doho 'si virājo doham aśīya mayi dohaḥ padyāyai virāja iti madhuparkam āhiyamāṇaṃ pratīkṣate //
VārGS, 11, 5.0 kāṃsye camase vā dadhani madhvāsicya varṣīyasāpidhāya virājo doho 'si virājo doho 'si virājo doham aśīya mayi dohaḥ padyāyai virāja iti madhuparkam āhiyamāṇaṃ pratīkṣate //
VārGS, 11, 5.0 kāṃsye camase vā dadhani madhvāsicya varṣīyasāpidhāya virājo doho 'si virājo doho 'si virājo doham aśīya mayi dohaḥ padyāyai virāja iti madhuparkam āhiyamāṇaṃ pratīkṣate //
VārGS, 11, 5.0 kāṃsye camase vā dadhani madhvāsicya varṣīyasāpidhāya virājo doho 'si virājo doho 'si virājo doham aśīya mayi dohaḥ padyāyai virāja iti madhuparkam āhiyamāṇaṃ pratīkṣate //
VārGS, 13, 1.0 atha pravadane kanyāmupavasitāṃ snātāṃ saśiraskām ahatenācchinnadaśena vāsasā saṃvītāṃ saṃstīrṇasya purastād vihitāni vāditrāṇi vidhivadupakalpya purastāt sviṣṭakṛto vāce pathyāyai pūṣṇe pṛthivyā agnaye senāyai dhenāyai gāyatryai triṣṭubhe jagatyā anuṣṭubhe paṅktaye virāje rākāyai sinīvālyai kuhvai tvaṣṭra āśāyai sampattyai bhūtyai nirṛtyā anumatyai parjanyāyāgnaye sviṣṭakṛte ca juhuyāt //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 16.1 ko vaḥ praṇayatīti praṇīyamānā bhūś ca kaś ca vāk ca gauś ca vaṭ ca khaṃ ca nīś ca pūś caikākṣarāḥ pūr daśamā virājo yā idaṃ viśvaṃ bhuvanaṃ vyānaśus tā no devīs tarasā saṃvidānāḥ svasti yajñaṃ nayata prajānatīr iti //
VārŚS, 2, 2, 2, 2.1 virājaḥ preddho agne /
Āpastambaśrautasūtra
ĀpŚS, 6, 13, 9.3 daśākṣarā virāḍ virājā yajñaḥ saṃmita iti bahvṛcabrāhmaṇaṃ bhavati //
ĀpŚS, 6, 13, 9.3 daśākṣarā virāḍ virājā yajñaḥ saṃmita iti bahvṛcabrāhmaṇaṃ bhavati //
ĀpŚS, 6, 23, 1.13 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvatas pari virājyāsam ihaikavṛd ity upasthāyāgnes tṛṇāny apacinoti /
ĀpŚS, 6, 31, 3.2 virājau saṃyājye //
ĀpŚS, 6, 31, 4.4 preddho agna imo agna iti virājau //
ĀpŚS, 16, 28, 1.5 virāṭ chandas tad vāg varuṇo devatā /
ĀpŚS, 18, 7, 6.1 virāṭchandasa iti bhakṣamantraṃ namati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 20.1 virājo doho 'sīti prathamaṃ prāśnīyāt //
ĀśvGS, 1, 24, 21.1 virājo doham aśīya iti dvitīyam //
ĀśvGS, 1, 24, 22.1 mayi dohaḥ padyāyai virāja iti tṛtīyam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 1.1 dīkṣaṇīyāyāṃ dhāyye virājau //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 22.2 dvandvam pātrāṇyudāharati śūrpaṃ cāgnihotrahavaṇīṃ ca sphyaṃ ca kapālāni ca śamyāṃ ca kṛṣṇājinaṃ colūkhalamusale dṛṣadupale taddaśa daśākṣarā vai virāḍ virāḍvai yajñas tadvirājamevaitad yajñam abhisaṃpādayaty atha yaddvandvaṃ dvandvaṃ vai vīryaṃ yadā vai dvau saṃrabhete atha tadvīryam bhavati dvandvaṃ vai mithunam prajananam mithunamevaitatprajananaṃ kriyate //
ŚBM, 1, 1, 1, 22.2 dvandvam pātrāṇyudāharati śūrpaṃ cāgnihotrahavaṇīṃ ca sphyaṃ ca kapālāni ca śamyāṃ ca kṛṣṇājinaṃ colūkhalamusale dṛṣadupale taddaśa daśākṣarā vai virāḍ virāḍvai yajñas tadvirājamevaitad yajñam abhisaṃpādayaty atha yaddvandvaṃ dvandvaṃ vai vīryaṃ yadā vai dvau saṃrabhete atha tadvīryam bhavati dvandvaṃ vai mithunam prajananam mithunamevaitatprajananaṃ kriyate //
ŚBM, 1, 5, 2, 20.2 virājam abhyājuhuvur astu śrauṣaḍiti vatsam upāvāsṛjan yajetyudajayan ye yajāmaha ity upāsīdan vaṣaṭkāreṇaiva virājam aduhateyaṃ vai virāḍ asyai vā eṣa doha evaṃ ha vā asmā iyaṃ virāṭ sarvān kāmānduhe ya evametaṃ virājo dohaṃ veda //
ŚBM, 1, 5, 2, 20.2 virājam abhyājuhuvur astu śrauṣaḍiti vatsam upāvāsṛjan yajetyudajayan ye yajāmaha ity upāsīdan vaṣaṭkāreṇaiva virājam aduhateyaṃ vai virāḍ asyai vā eṣa doha evaṃ ha vā asmā iyaṃ virāṭ sarvān kāmānduhe ya evametaṃ virājo dohaṃ veda //
ŚBM, 2, 2, 1, 20.1 tasyai virājau saṃyājye syātām ity āhuḥ /
ŚBM, 2, 2, 1, 20.2 virāḍḍhīyam iti /
ŚBM, 2, 2, 1, 20.7 virājāv ity eva syātām //
ŚBM, 4, 5, 8, 12.2 vi vā etāṃ virājaṃ vṛhanti yāṃ vyākurvanti /
ŚBM, 4, 5, 8, 12.3 vicchinno eṣā virāḍ yā vivṛḍhā /
ŚBM, 4, 5, 8, 12.4 daśākṣarā vai virāṭ /
ŚBM, 4, 5, 8, 12.5 tat kṛtsnāṃ virājaṃ saṃdadhāti /
ŚBM, 4, 5, 8, 13.4 vyṛddho eṣā virāḍ yā vivṛḍhā /
ŚBM, 4, 5, 8, 16.7 tatho hāsyaiṣānyūnā virāḍ amuṣmiṃl loke kāmadughā bhavati //
ŚBM, 6, 2, 2, 34.2 sā daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 2, 2, 34.2 sā daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 21.2 aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni nava bhavanti svāhākāro navamo nava diśo diśo 'gnir nava prāṇāḥ prāṇā agnir yāvān agniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni daśa bhavanty āhutir daśamī daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 21.2 aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni nava bhavanti svāhākāro navamo nava diśo diśo 'gnir nava prāṇāḥ prāṇā agnir yāvān agniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni daśa bhavanty āhutir daśamī daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 8, 2, 12.2 daśākṣarā virāṭ /
ŚBM, 6, 8, 2, 12.3 virāḍ agniḥ /
ŚBM, 10, 1, 2, 9.1 atha hotā sapta chandāṃsi śaṃsati caturuttarāṇy ekarcāni virāḍaṣṭamāni /
ŚBM, 10, 2, 5, 13.1 atha pañcamyai citeḥ asapatnā virājaś ca prathamāham upadadhāti stomabhāgā ekaikām anvaham /
ŚBM, 10, 4, 3, 18.2 pañcāsapatnāś catvāriṃśad virāja ekayā na triṃśat stomabhāgāḥ pañca nākasadaḥ pañca pañcacūḍā ekatriṃśac chandasyā aṣṭau gārhapatyā citir aṣṭau punaścitir ṛtavye viśvajyotir vikarṇī ca svayamātṛṇṇā cāśmā pṛśnir yaś cite 'gnir nidhīyate /
ŚBM, 10, 4, 3, 21.6 daśākṣarā hi virāṭ /
ŚBM, 10, 5, 4, 8.3 atha yāni triṃśat sā triṃśadakṣarā virāṭ /
ŚBM, 13, 1, 7, 4.0 triṃśatamaudgrabhaṇāni juhoti triṃśadakṣarā virāḍ virāḍ u kṛtsnamannaṃ kṛtsnasyaivānnādyasyāvaruddhyai catvāry audgrabhaṇāni juhoti trīṇi vaiśvadevāni sapta sampadyante sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇair evāsmai prāṇāndīkṣāmavarunddhe pūrṇāhutimuttamāṃ juhoti pratyuttabdhyai sayuktvāya //
ŚBM, 13, 1, 7, 4.0 triṃśatamaudgrabhaṇāni juhoti triṃśadakṣarā virāḍ virāḍ u kṛtsnamannaṃ kṛtsnasyaivānnādyasyāvaruddhyai catvāry audgrabhaṇāni juhoti trīṇi vaiśvadevāni sapta sampadyante sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇair evāsmai prāṇāndīkṣāmavarunddhe pūrṇāhutimuttamāṃ juhoti pratyuttabdhyai sayuktvāya //
ŚBM, 13, 2, 5, 3.0 prajāpatirvirājamasṛjata sāsmātsṛṣṭā parācyait sāśvam medhyam prāviśat tāṃ daśibhiranuprāyuṅkta tām āpnot tāmāptvā daśibhiravārunddha yaddaśina ālabhate virājameva tairyajamāno'varunddhe śatamālabhate śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ vīryamātmandhatte //
ŚBM, 13, 2, 5, 3.0 prajāpatirvirājamasṛjata sāsmātsṛṣṭā parācyait sāśvam medhyam prāviśat tāṃ daśibhiranuprāyuṅkta tām āpnot tāmāptvā daśibhiravārunddha yaddaśina ālabhate virājameva tairyajamāno'varunddhe śatamālabhate śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ vīryamātmandhatte //
ŚBM, 13, 3, 3, 8.0 dvādaśa evāgniḥ syāt ekādaśa yūpā yad dvādaśo 'gnirbhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti yadekādaśa yūpā virāḍvā eṣā saṃmīyate yadekādaśinī tasyai ya ekādaśa stana evāsyai sa duha evaināṃ tena //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 7.0 tasyai pañcadaśa sāmidhenyo bhavanti vārtraghnāvājyabhāgau ya imā viśvā jātāny ā devo yātu savitā suratna ity upāṃśu haviṣo yājyānuvākye virājau saṃyājye hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 6, 1, 2.0 tasya trayoviṃśatirdīkṣāḥ dvādaśopasadaḥ pañca sutyāḥ sa eṣa catvāriṃśadrātraḥ sadīkṣopasatkaś catvāriṃśadakṣarā virāṭ tad virājam abhisaṃpadyate tato virāḍ ajāyata virājo adhi pūruṣa ityeṣā vai sā virāḍ etasyā evaitad virājo yajñam puruṣaṃ janayati //
ŚBM, 13, 6, 1, 2.0 tasya trayoviṃśatirdīkṣāḥ dvādaśopasadaḥ pañca sutyāḥ sa eṣa catvāriṃśadrātraḥ sadīkṣopasatkaś catvāriṃśadakṣarā virāṭ tad virājam abhisaṃpadyate tato virāḍ ajāyata virājo adhi pūruṣa ityeṣā vai sā virāḍ etasyā evaitad virājo yajñam puruṣaṃ janayati //
ŚBM, 13, 6, 1, 2.0 tasya trayoviṃśatirdīkṣāḥ dvādaśopasadaḥ pañca sutyāḥ sa eṣa catvāriṃśadrātraḥ sadīkṣopasatkaś catvāriṃśadakṣarā virāṭ tad virājam abhisaṃpadyate tato virāḍ ajāyata virājo adhi pūruṣa ityeṣā vai sā virāḍ etasyā evaitad virājo yajñam puruṣaṃ janayati //
ŚBM, 13, 6, 1, 2.0 tasya trayoviṃśatirdīkṣāḥ dvādaśopasadaḥ pañca sutyāḥ sa eṣa catvāriṃśadrātraḥ sadīkṣopasatkaś catvāriṃśadakṣarā virāṭ tad virājam abhisaṃpadyate tato virāḍ ajāyata virājo adhi pūruṣa ityeṣā vai sā virāḍ etasyā evaitad virājo yajñam puruṣaṃ janayati //
ŚBM, 13, 6, 1, 2.0 tasya trayoviṃśatirdīkṣāḥ dvādaśopasadaḥ pañca sutyāḥ sa eṣa catvāriṃśadrātraḥ sadīkṣopasatkaś catvāriṃśadakṣarā virāṭ tad virājam abhisaṃpadyate tato virāḍ ajāyata virājo adhi pūruṣa ityeṣā vai sā virāḍ etasyā evaitad virājo yajñam puruṣaṃ janayati //
ŚBM, 13, 6, 1, 2.0 tasya trayoviṃśatirdīkṣāḥ dvādaśopasadaḥ pañca sutyāḥ sa eṣa catvāriṃśadrātraḥ sadīkṣopasatkaś catvāriṃśadakṣarā virāṭ tad virājam abhisaṃpadyate tato virāḍ ajāyata virājo adhi pūruṣa ityeṣā vai sā virāḍ etasyā evaitad virājo yajñam puruṣaṃ janayati //
ŚBM, 13, 6, 2, 3.0 tān vai daśa daśālabhate daśākṣarā virāḍ virāḍ u kṛtsnam annaṃ kṛtsnasyaivānnādyasyāvaruddhyai //
ŚBM, 13, 6, 2, 3.0 tān vai daśa daśālabhate daśākṣarā virāḍ virāḍ u kṛtsnam annaṃ kṛtsnasyaivānnādyasyāvaruddhyai //
ŚBM, 13, 7, 1, 2.2 daśākṣarā virāṭ /
ŚBM, 13, 7, 1, 2.3 virāḍ u kṛtsnam annaṃ kṛtsnasyaivānnādyasyāvaruddhyai /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 7, 5.0 virājo doho 'si virājo doham aśīya mayi padyāyai virājo doha iti pādyapratigrahaṇaḥ //
ŚāṅkhGS, 3, 7, 5.0 virājo doho 'si virājo doham aśīya mayi padyāyai virājo doha iti pādyapratigrahaṇaḥ //
ŚāṅkhGS, 3, 7, 5.0 virājo doho 'si virājo doham aśīya mayi padyāyai virājo doha iti pādyapratigrahaṇaḥ //
ŚāṅkhGS, 6, 3, 14.0 daśadaśinī virāᄆ ity etad brāhmaṇam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 7.0 tasmin vai dve chandasī bhavato virājaśca triṣṭubhaśca //
ŚāṅkhĀ, 2, 16, 6.0 tan nakṣatriyāṃ virājaṃ āpnoti //
Ṛgveda
ṚV, 1, 188, 5.1 virāṭ samrāḍ vibhvīḥ prabhvīr bahvīś ca bhūyasīś ca yāḥ /
ṚV, 10, 90, 5.1 tasmād virāḍ ajāyata virājo adhi pūruṣaḥ /
ṚV, 10, 90, 5.1 tasmād virāḍ ajāyata virājo adhi pūruṣaḥ /
ṚV, 10, 130, 5.1 virāṇ mitrāvaruṇayor abhiśrīr indrasya triṣṭub iha bhāgo ahnaḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 1.1 ye virājam atiyajante virājam eva ta īpsanto 'muṣmin loke śrāmyanti /
ṢB, 1, 6, 1.1 ye virājam atiyajante virājam eva ta īpsanto 'muṣmin loke śrāmyanti /
ṢB, 1, 6, 1.2 atha ya enām arvāg dabhnuvanti virājam eva ta īpsanto 'muṣmin loke śrāmyanti /
Mahābhārata
MBh, 3, 133, 8.2 sarasvatīm īraya vedajuṣṭām ekākṣarāṃ bahurūpāṃ virājam /
Bhāgavatapurāṇa
BhāgPur, 10, 3, 15.2 nānāvīryāḥ pṛthagbhūtā virājaṃ janayanti hi //
BhāgPur, 11, 21, 41.2 triṣṭub jagaty aticchando hy atyaṣṭyatijagadvirāṭ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 85.0 daśākṣarā virāṭ //
KaṭhĀ, 3, 4, 86.0 annaṃ virāṭ //
KaṭhĀ, 3, 4, 87.0 virājy evānnādye pratitiṣṭhati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 2, 15.0 preddho 'gna imo 'gna iti virājau sviṣṭakṛtaḥ //
ŚāṅkhŚS, 4, 21, 3.0 virājo doho 'si virājo doham aśīya mayi padyāyai virājo doha iti pādyaṃ pratigṛhya //
ŚāṅkhŚS, 4, 21, 3.0 virājo doho 'si virājo doham aśīya mayi padyāyai virājo doha iti pādyaṃ pratigṛhya //
ŚāṅkhŚS, 4, 21, 3.0 virājo doho 'si virājo doham aśīya mayi padyāyai virājo doha iti pādyaṃ pratigṛhya //
ŚāṅkhŚS, 5, 3, 5.0 virājau sviṣṭakṛtaḥ //
ŚāṅkhŚS, 15, 1, 35.1 annaṃ vai virāṭ /
ŚāṅkhŚS, 16, 29, 2.0 daśākṣarā virāḍ annaṃ virāṭ tad yat kiṃ ca daśavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 29, 2.0 daśākṣarā virāḍ annaṃ virāṭ tad yat kiṃ ca daśavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 30, 10.0 uttarottariṇīm eva tacchriyaṃ virājam annādyamāpnoti ya evaṃ veda ya evaṃ veda //