Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Kaṭhāraṇyaka

Aitareya-Āraṇyaka
AĀ, 1, 3, 4, 18.0 puruṣa iti tryakṣaraṃ sa u virāji //
Aitareyabrāhmaṇa
AB, 3, 23, 6.0 yad u virājaṃ daśinīm abhisamapadyetāṃ tasmād āhur virāji yajño daśinyām pratiṣṭhita iti //
AB, 3, 50, 6.0 atha haite potrīyāś ca neṣṭrīyāś ca catvāra ṛtuyājāḥ ṣaᄆ ṛcaḥ sā virāḍ daśinī tad virāji yajñaṃ daśinyām pratiṣṭhāpayanti pratiṣṭhāpayanti //
AB, 4, 18, 4.0 tasya daśāvastād ahāni divākīrtyasya bhavanti daśa parastān madhya eṣa ekaviṃśa ubhayato virāji pratiṣṭhita ubhayato hi vā eṣa virāji pratiṣṭhitas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 4.0 tasya daśāvastād ahāni divākīrtyasya bhavanti daśa parastān madhya eṣa ekaviṃśa ubhayato virāji pratiṣṭhita ubhayato hi vā eṣa virāji pratiṣṭhitas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 8, 4, 3.0 tasya triṃśat stutaśastrāṇi bhavanti triṃśadakṣarā vai virāḍ virāḍ annādyaṃ virājy evainaṃ tad annādye pratiṣṭhāpayati tasmāt tadukthyaḥ pañcadaśaḥ syād ity āhuḥ //
Gopathabrāhmaṇa
GB, 2, 3, 20, 25.0 yad u virājaṃ daśinīm abhisaṃpadyetāṃ tasmād āhur virāji yajño daśinyāṃ pratiṣṭhita iti //
Jaiminīyabrāhmaṇa
JB, 1, 132, 8.0 virājy eva tad annādye pratitiṣṭhati //
JB, 1, 195, 26.0 virāji virāji pratiṣṭhitaḥ //
JB, 1, 195, 26.0 virāji virāji pratiṣṭhitaḥ //
JB, 1, 290, 3.0 yady aticchandasi yadi virāji yasmin kasmiṃścic chandasy aṣṭākṣaraṃ padam adhigamyate gāyatrīm eva tena sarvāṇi chandāṃsy apiyanti //
Kāṭhakasaṃhitā
KS, 20, 1, 53.0 virājy evānnādye pratitiṣṭhati //
KS, 20, 4, 33.0 virājy evānnādye pratitiṣṭhati //
KS, 20, 5, 76.0 virājy agniś cetavyaḥ //
KS, 20, 5, 78.0 yat srucā upadadhāti virājy evāgniṃ cinute //
KS, 20, 13, 27.0 yad viṃśatiḥ dve virājā annaṃ virāḍ virājy evānnādye pratitiṣṭhati //
KS, 20, 13, 36.0 yad daśa daśākṣarā virāḍ annaṃ virāḍ virājy evānnādye pratitiṣṭhati //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 8, 14.0 virājy eva pratitiṣṭhati //
Pañcaviṃśabrāhmaṇa
PB, 3, 13, 3.1 daśabhir vihitā tisraḥ paricarā daśākṣarā virāḍ etāvān puruṣo yad ātmā prajā jāyā yad daśabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tad virājy annādye 'ntataḥ pratiṣṭhāpayatyannādo bhavati ya etayā stute //
PB, 4, 6, 16.0 daśastobhaṃ bhavati daśākṣarā virāḍ virājy eva pratitiṣṭhanti //
PB, 4, 8, 6.0 virāḍ vā eṣā samṛddhā yad daśāhāni virājy eva samṛddhāyāṃ pratitiṣṭhanti //
PB, 4, 9, 3.0 gor iti nidhanaṃ bhavati virājo vā etad rūpaṃ yad gaur virājy eva pratitiṣṭhanti //
PB, 8, 5, 13.0 daśākṣaraṃ madhyato nidhanam upayanti daśākṣarā virāḍ virājy eva pratitiṣṭhati //
PB, 8, 6, 14.0 virājo vā etad rūpaṃ yad akṣaraṃ virājy evāntataḥ pratitiṣṭhati //
PB, 10, 3, 12.0 triṃśadakṣarā vā eṣā virāḍ ṣaḍ ṛtava ṛtuṣv eva virājā pratitiṣṭhaty ṛtubhir virāji //
Taittirīyabrāhmaṇa
TB, 1, 2, 4, 1.7 sa vā eṣa virājy ubhayataḥ pratiṣṭhitaḥ /
TB, 1, 2, 4, 1.8 virāji hi vā eṣa ubhayataḥ pratiṣṭhitaḥ /
Taittirīyasaṃhitā
TS, 5, 2, 3, 71.1 virājy evānnādye pratitiṣṭhati //
TS, 5, 2, 7, 44.1 virājy agniś cetavya ity āhuḥ //
TS, 5, 2, 7, 46.1 yat srucāv upadadhāti virājy evāgniṃ cinute //
TS, 5, 4, 6, 43.0 virājy evānnādye pratitiṣṭhati //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 87.0 virājy evānnādye pratitiṣṭhati //