Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Toḍalatantra
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 1, 6, 4.0 tasmād virājāv eva kartavye //
Atharvaveda (Śaunaka)
AVŚ, 4, 11, 7.1 indro rūpeṇāgnir vahena prajāpatiḥ parameṣṭhī virāṭ /
AVŚ, 8, 5, 10.2 prajāpatiḥ parameṣṭhī virāḍ vaiśvānara ṛṣayaś ca sarve //
AVŚ, 9, 2, 5.1 sā te kāma duhitā dhenur ucyate yām āhur vācaṃ kavayo virājam /
AVŚ, 11, 5, 16.2 prajāpatir virājati virāḍ indro 'bhavad vaśī //
AVŚ, 11, 8, 30.1 yā āpo yāś ca devatā yā virāḍ brahmaṇā saha /
AVŚ, 13, 3, 5.1 yasmin virāṭ parameṣṭhī prajāpatir agnir vaiśvānaraḥ saha paṅktyā śritaḥ /
AVŚ, 15, 6, 8.2 virājaś ca vai sa sarveṣāṃ ca devānāṃ sarvāsāṃ ca devatānāṃ priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 17, 1, 22.2 virāje namaḥ svarāje namaḥ samrāje namaḥ //
AVŚ, 17, 1, 23.2 virāje namaḥ svarāje namaḥ samrāje namaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 3, 34.0 virājāṃ vā pratipatsu nyūṅkhayanti śastre vety etad ekam //
Chāndogyopaniṣad
ChU, 1, 13, 2.6 annaṃ yā vāg virāṭ //
Gopathabrāhmaṇa
GB, 1, 5, 8, 16.0 sa puruṣamedheneṣṭvā virāḍ iti nāmādhatta //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 10, 1.14 virāḍ asi rakṣohā /
MS, 2, 5, 10, 23.0 virāḍ etāny evendriyāṇi vīryāṇy ātman dhitveyaṃ virāḍ asyām eva pratitiṣṭhati //
MS, 2, 7, 16, 3.1 virāḍ jyotir adhārayat /
Pañcaviṃśabrāhmaṇa
PB, 9, 1, 1.0 devā vā ukthāny abhijitya rātriṃ nāśaknuvann abhijetuṃ te 'surān rātriṃ tamaḥ praviṣṭān nānuvyapaśyaṃs ta etam anuṣṭupśirasaṃ pragātham apaśyan virājaṃ jyotiḥ tān virājā jyotiṣānupaśyanto 'nuṣṭubhā vajreṇa rātrer nirāghnan //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 27.10 virāṭ sṛṣṭā prajāpateḥ /
Vārāhaśrautasūtra
VārŚS, 2, 1, 6, 26.0 virāḍ jyotir adhārayad bhūr asi bhuvanasya reta iti retaḥsicam //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 2, 20.2 virājam abhyājuhuvur astu śrauṣaḍiti vatsam upāvāsṛjan yajetyudajayan ye yajāmaha ity upāsīdan vaṣaṭkāreṇaiva virājam aduhateyaṃ vai virāḍ asyai vā eṣa doha evaṃ ha vā asmā iyaṃ virāṭ sarvān kāmānduhe ya evametaṃ virājo dohaṃ veda //
Ṛgveda
ṚV, 9, 96, 18.2 tṛtīyaṃ dhāma mahiṣaḥ siṣāsan somo virājam anu rājati ṣṭup //
Mahābhārata
MBh, 3, 183, 23.1 prajāpatir virāṭ samrāṭ kṣatriyo bhūpatir nṛpaḥ /
MBh, 12, 43, 11.1 samrāḍ virāṭ svarāṭ caiva surarāḍ dharmado bhavaḥ /
MBh, 12, 98, 8.2 dasyubhyaḥ prāṇadānāt sa dhanadaḥ sukhado virāṭ //
MBh, 12, 328, 14.2 tato yajñaśca yaṣṭā ca purāṇaḥ puruṣo virāṭ /
MBh, 12, 335, 11.1 īśvaro hi jagatsraṣṭā prabhur nārāyaṇo virāṭ /
MBh, 12, 338, 21.3 atraikāgreṇa manasā puruṣaścintyate virāṭ //
MBh, 12, 338, 22.3 sṛjyante cāpare brahman sa caikaḥ puruṣo virāṭ //
Manusmṛti
ManuS, 1, 32.2 ardhena nārī tasyāṃ sa virājam asṛjat prabhuḥ //
ManuS, 1, 33.1 tapas taptvāsṛjad yaṃ tu sa svayaṃ puruṣo virāṭ /
Agnipurāṇa
AgniPur, 18, 2.1 kāmyāṃ kardamabhāryātaḥ samrāṭ kukṣirvirāṭ prabhuḥ /
Harivaṃśa
HV, 1, 38.1 virājam asṛjad viṣṇuḥ so 'sṛjat puruṣaṃ virāṭ /
HV, 1, 38.1 virājam asṛjad viṣṇuḥ so 'sṛjat puruṣaṃ virāṭ /
HV, 2, 6.2 kāmyāputrāś ca catvāraḥ samrāṭ kukṣir virāṭ prabhuḥ //
Kūrmapurāṇa
KūPur, 1, 8, 6.2 ardhena nārī puruṣo virājamasṛjat prabhuḥ //
KūPur, 1, 8, 8.2 yo 'bhavat puruṣāt putro virāḍavyaktajanmanaḥ //
KūPur, 1, 10, 57.2 ākāśamudaraṃ tasmai virāje praṇamāmyaham //
KūPur, 1, 11, 276.1 varṇānāmanukampārthaṃ manniyogād virāṭ svayam /
Liṅgapurāṇa
LiPur, 1, 5, 15.2 śatarūpāṃ tu vai rājñīṃ virājamasṛjatprabhuḥ //
LiPur, 1, 17, 38.2 tadāprabhṛti māmāhurhaṃsaṃ haṃso virāḍiti //
LiPur, 1, 65, 118.2 āśramasthaḥ kapotastho viśvakarmā patirvirāṭ //
LiPur, 1, 70, 274.2 virājam asṛjad brahmā so'bhavat puruṣo virāṭ //
LiPur, 1, 70, 274.2 virājam asṛjad brahmā so'bhavat puruṣo virāṭ //
LiPur, 1, 85, 52.2 yakāro raktavarṇaś ca sthānam ūrdhvaṃ mukhaṃ virāṭ //
LiPur, 1, 98, 77.1 vīreśvaro vīrabhadro vīrahā vīrabhṛd virāṭ /
LiPur, 2, 16, 11.1 virāṭ hiraṇyagarbhātmā kaiścidīśo nigadyate /
LiPur, 2, 16, 11.2 hiraṇyagarbho lokānāṃ heturlokātmako virāṭ //
LiPur, 2, 16, 17.2 virāṭ hiraṇyagarbhākhyam avyākṛtapadāhvayam //
LiPur, 2, 16, 22.2 īśvarāvyākṛtaprāṇavirāḍbhūtendriyātmakam //
LiPur, 2, 16, 24.2 hiraṇyagarbhaḥ prāṇākhyo virāṭ lokātmakaḥ smṛtaḥ //
LiPur, 2, 17, 6.1 varṇāśramavyavasthāśca sthāpayāmāsa vai virāṭ /
Viṣṇupurāṇa
ViPur, 1, 12, 59.2 tvatto virāṭ svarāṭ samrāṭ tvattaś cāpy adhipūruṣaḥ //
ViPur, 1, 12, 71.1 vyaktapradhānapuruṣavirāṭ saṃrāṭ svarāṭ tathā /
Bhāgavatapurāṇa
BhāgPur, 2, 6, 16.2 evaṃ virājaṃ pratapaṃstapatyantarbahiḥ pumān //
BhāgPur, 2, 6, 21.1 yasmādaṇḍaṃ virāḍjajñe bhūtendriyaguṇātmakaḥ /
BhāgPur, 2, 6, 41.2 dravyaṃ vikāro guṇa indriyāṇi virāṭ svarāṭ sthāsnu cariṣṇu bhūmnaḥ //
BhāgPur, 3, 6, 9.2 virāṭ prāṇo daśavidha ekadhā hṛdayena ca //
BhāgPur, 3, 6, 10.2 virājam atapat svena tejasaiṣāṃ vivṛttaye //
BhāgPur, 3, 7, 21.2 tebhyo virājam uddhṛtya tam anu prāviśad vibhuḥ //
BhāgPur, 3, 26, 51.2 utthitaṃ puruṣo yasmād udatiṣṭhad asau virāṭ //
BhāgPur, 3, 26, 56.1 nirbibheda virājas tvagromaśmaśrvādayas tataḥ /
BhāgPur, 3, 26, 63.1 vahnir vācā mukhaṃ bheje nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 26, 63.2 ghrāṇena nāsike vāyur nodatiṣṭhat tadā virāṭ //
BhāgPur, 3, 26, 64.1 akṣiṇī cakṣuṣādityo nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 26, 64.2 śrotreṇa karṇau ca diśo nodatiṣṭhat tadā virāṭ //
BhāgPur, 3, 26, 65.1 tvacaṃ romabhir oṣadhyo nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 26, 65.2 retasā śiśnam āpas tu nodatiṣṭhat tadā virāṭ //
BhāgPur, 3, 26, 66.1 gudaṃ mṛtyur apānena nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 26, 66.2 hastāv indro balenaiva nodatiṣṭhat tadā virāṭ //
BhāgPur, 3, 26, 67.1 viṣṇur gatyaiva caraṇau nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 26, 67.2 nāḍīr nadyo lohitena nodatiṣṭhat tadā virāṭ //
BhāgPur, 3, 26, 68.1 kṣuttṛḍbhyām udaraṃ sindhur nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 26, 68.2 hṛdayaṃ manasā candro nodatiṣṭhat tadā virāṭ //
BhāgPur, 3, 26, 69.1 buddhyā brahmāpi hṛdayaṃ nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 26, 69.2 rudro 'bhimatyā hṛdayaṃ nodatiṣṭhat tadā virāṭ //
BhāgPur, 3, 26, 70.2 virāṭ tadaiva puruṣaḥ salilād udatiṣṭhata //
BhāgPur, 4, 27, 6.2 śatānyekādaśa virāḍ āyuṣo 'rdhamathātyagāt //
BhāgPur, 11, 3, 11.2 dhārābhir hastihastābhir līyate salile virāṭ //
BhāgPur, 11, 3, 12.1 tato virājam utsṛjya vairājaḥ puruṣo nṛpa /
BhāgPur, 11, 4, 3.2 puraṃ virājaṃ viracayya tasmin /
Garuḍapurāṇa
GarPur, 1, 15, 128.1 prajāpatiḥ śāśvataśca kāmyaḥ kāmayitā virāṭ /
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 37.2 śrīśivo'sya ṛṣiḥ prokto virāṭ chanda udāhṛtam //
Ānandakanda
ĀK, 1, 3, 66.1 aghorākhya ṛṣiśchando virāḍdevo maheśvaraḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 24.2 sa tayā sārddham īśānaścikrīḍa puruṣo virāṭ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 26.1 krīḍan sṛjad virāṭsaṃjñaḥ sabījaṃ ca hiraṇmayam /
Sātvatatantra
SātT, 1, 7.1 śrīviṣṇor avatārāṇāṃ virājaś ca mahāmate /
SātT, 1, 31.2 aṃśair utpādayāmāsur virājaṃ bhuvanātmakam //
SātT, 1, 38.2 tatra lokamayaṃ yāvat taṃ virājaṃ vido viduḥ //