Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 18.2 vyāyāmaḥ srutir asrasya śastaṃ cātra virecanam //
AHS, Sū., 11, 30.1 viśeṣād raktavṛddhyutthān raktasrutivirecanaiḥ /
AHS, Sū., 13, 4.1 pittasya sarpiṣaḥ pānaṃ svāduśītair virecanam /
AHS, Sū., 15, 2.2 śamyākakampillakahemadugdhā dugdhaṃ ca mūtraṃ ca virecanāni //
AHS, Sū., 16, 8.1 apaprasūtā yukte ca nasye bastau virecane /
AHS, Sū., 17, 23.1 pītadugdhadadhisnehamadhūn kṛtavirecanān /
AHS, Sū., 18, 1.2 tadvad virecanaṃ pitte viśeṣeṇa tu vāmayet //
AHS, Sū., 18, 37.2 bhūyo 'py upaskṛtatanuḥ snehasvedair virecanam //
AHS, Sū., 18, 47.2 apakvaṃ vamanaṃ doṣān pacyamānaṃ virecanam //
AHS, Sū., 18, 54.2 tebhyo vastiṃ purā dadyāt tataḥ snigdhaṃ virecanam //
AHS, Sū., 20, 2.1 virecanaṃ bṛṃhaṇaṃ ca śamanaṃ ca tridhāpi tat /
AHS, Sū., 20, 2.2 virecanaṃ śiraḥśūlajāḍyasyandagalāmaye //
AHS, Sū., 20, 22.1 snehaṃ virecanasyānte dadyād doṣādyapekṣayā /
AHS, Sū., 21, 7.1 nidrānasyāñjanasnānaccharditānte virecanam /
AHS, Śār., 5, 91.1 virecanahṛtānāham ānahyantaṃ punaḥ punaḥ /
AHS, Śār., 6, 53.1 pakvānnasnehamadyāśaḥ pracchardanavirecane /
AHS, Nidānasthāna, 3, 8.2 ūrdhvaṃ sādhyaṃ kaphād yasmāt tad virecanasādhanam //
AHS, Cikitsitasthāna, 1, 100.1 sasitāmadhubhir dadyād vyoṣādyaṃ vā virecanam /
AHS, Cikitsitasthāna, 1, 105.2 jvarakṣīṇasya na hitaṃ vamanaṃ na virecanam //
AHS, Cikitsitasthāna, 1, 126.1 jīrṇajvare rucikaraṃ dadyān nasyaṃ virecanam /
AHS, Cikitsitasthāna, 3, 3.1 ghṛtaiḥ kṣīraiśca sakaphaṃ jayet snehavirecanaiḥ /
AHS, Cikitsitasthāna, 3, 152.1 bahudoṣāya sasnehaṃ mṛdu dadyād virecanam /
AHS, Cikitsitasthāna, 4, 7.2 sasaindhavaṃ phalāmlaṃ vā koṣṇaṃ dadyād virecanam //
AHS, Cikitsitasthāna, 5, 3.1 vamed virecanaṃ dadyāt trivṛcchyāmānṛpadrumān /
AHS, Cikitsitasthāna, 6, 10.1 koṣṇaṃ salavaṇaṃ cātra hitaṃ snehavirecanam /
AHS, Cikitsitasthāna, 9, 76.2 jayatyayaṃ śīghram atipravṛttiṃ virecanāsthāpanayośca vastiḥ //
AHS, Cikitsitasthāna, 10, 89.1 śyāmātrivṛdvipakvaṃ vā payo dadyād virecanam /
AHS, Cikitsitasthāna, 13, 9.1 ghṛtaṃ virecanadravyaiḥ siddhaṃ tābhyāṃ ca pāyayet /
AHS, Cikitsitasthāna, 14, 88.2 evaṃ ca visṛtaṃ sthānāt kaphagulmaṃ virecanaiḥ //
AHS, Cikitsitasthāna, 14, 114.1 vamanair laṅghanaiḥ svedaiḥ sarpiḥpānair virecanaiḥ /
AHS, Cikitsitasthāna, 14, 120.1 snigdhasvinnaśarīrāyai dadyāt snehavirecanam /
AHS, Cikitsitasthāna, 14, 123.2 na prabhidyeta yadyevaṃ dadyād yonivirecanam //
AHS, Cikitsitasthāna, 15, 9.2 sraste doṣāśaye dadyāt kalpadṛṣṭaṃ virecanam //
AHS, Cikitsitasthāna, 15, 21.2 yathārhaṃ snigdhakoṣṭhena peyam etad virecanam //
AHS, Cikitsitasthāna, 15, 65.1 punaḥ kṣīraṃ punar vastiṃ punareva virecanam /
AHS, Cikitsitasthāna, 15, 100.1 parisraṃsīni cānnāni tīkṣṇaṃ cāsmai virecanam /
AHS, Cikitsitasthāna, 18, 3.2 virecanaṃ trivṛccūrṇaṃ payasā sarpiṣāthavā //
AHS, Cikitsitasthāna, 18, 38.1 na ghṛtaṃ bahudoṣāya deyaṃ yan na virecanam /
AHS, Cikitsitasthāna, 19, 60.1 eṣa kaṣāyo vamanaṃ virecanaṃ varṇakas tathodgharṣaḥ /
AHS, Cikitsitasthāna, 19, 92.2 pittottareṣu mokṣo raktasya virecanaṃ cāgre //
AHS, Cikitsitasthāna, 20, 21.2 tasminn eva nirūḍhaṃ taṃ pāyayeta virecanam //
AHS, Cikitsitasthāna, 20, 33.1 purīṣajeṣu sutarāṃ dadyād vastivirecane /
AHS, Cikitsitasthāna, 21, 20.2 vibaddhamārgaṃ dṛṣṭvā tu śukraṃ dadyād virecanam //
AHS, Cikitsitasthāna, 21, 44.1 snehanaṃ snehasaṃyuktaṃ pakṣāghāte virecanam /
AHS, Cikitsitasthāna, 22, 5.1 virecyaḥ snehayitvā tu snehayuktair virecanaiḥ /
AHS, Cikitsitasthāna, 22, 57.2 svedās tīkṣṇā nirūhāśca vamanaṃ savirecanam //
AHS, Cikitsitasthāna, 22, 64.2 prasamīkṣya balādhikyaṃ mṛdu kāryaṃ virecanam //
AHS, Kalpasiddhisthāna, 1, 1.3 vamane madanaṃ śreṣṭhaṃ trivṛnmūlaṃ virecane /
AHS, Kalpasiddhisthāna, 2, 10.1 madhutrijātasaṃyukto leho hṛdyaṃ virecanam /
AHS, Kalpasiddhisthāna, 2, 14.2 nareṣu sukumāreṣu nirapāyaṃ virecanam //
AHS, Kalpasiddhisthāna, 2, 24.2 kṣaudradrākṣārasopetaṃ varṣākāle virecanam //
AHS, Kalpasiddhisthāna, 2, 27.1 trivṛtā śarkarātulyā grīṣmakāle virecanam /
AHS, Kalpasiddhisthāna, 2, 41.2 saghṛtaḥ sādhito lehaḥ sa ca śreṣṭhaṃ virecanam //
AHS, Kalpasiddhisthāna, 2, 57.2 virecane mukhyatamā navaite trivṛtādayaḥ //
AHS, Kalpasiddhisthāna, 2, 63.2 madyena taistaiśca mano'nukūlair yuktāni deyāni virecanāni //
AHS, Kalpasiddhisthāna, 3, 3.1 ajīrṇinaḥ śleṣmavato vrajatyūrdhvaṃ virecanam /
AHS, Kalpasiddhisthāna, 5, 5.1 phalavartyas tathā svedāḥ kālaṃ jñātvā virecanam /
AHS, Kalpasiddhisthāna, 5, 23.1 virecanātiyogena sa tulyākṛtisādhanaḥ /
AHS, Kalpasiddhisthāna, 5, 43.1 kaṇṭhād āgacchataḥ stambhakaṇṭhagrahavirecanaiḥ /
AHS, Utt., 2, 15.2 ghṛtānyebhiśca siddhāni pittaghnaṃ ca virecanam //
AHS, Utt., 2, 34.1 yuñjyād virecanādīṃs tu dhātryā eva yathoditān /
AHS, Utt., 6, 19.1 kaphapittabhave 'pyādau vamanaṃ savirecanam /
AHS, Utt., 6, 19.2 snigdhasvinnasya vastiṃ ca śirasaḥ savirecanam //
AHS, Utt., 7, 16.2 vātikaṃ vastibhūyiṣṭhaiḥ paittaṃ prāyo virecanaiḥ //
AHS, Utt., 9, 17.1 sirāvimokṣaḥ snigdhasya trivṛcchreṣṭhaṃ virecanam /
AHS, Utt., 13, 50.2 eraṇḍatailasaṃyuktaṃ yojayecca virecanam //
AHS, Utt., 13, 68.2 vidhyet sirāṃ pītavato dadyāccānu virecanam //
AHS, Utt., 26, 38.2 virecanaṃ nirūhaṃ ca niḥsnehoṣṇair viśodhanaiḥ //
AHS, Utt., 38, 23.2 virecanaṃ trivṛnnīlītriphalākalka iṣyate //
AHS, Utt., 38, 36.1 arkakṣīrayutaṃ cāsya yojyam āśu virecanam /
AHS, Utt., 39, 129.1 pittakopabhayād ante yuñjyān mṛdu virecanam /