Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Kathāsaritsāgara
Mukundamālā
Tantrāloka
Haribhaktivilāsa

Mahābhārata
MBh, 12, 291, 17.2 mahān iti ca yogeṣu viriñca iti cāpyuta //
MBh, 12, 330, 29.1 viriñca iti yaḥ proktaḥ kapilajñānacintakaiḥ /
Kūrmapurāṇa
KūPur, 1, 14, 92.1 upaśrutyātha vacanaṃ viriñcasya prajāpatiḥ /
KūPur, 1, 19, 55.1 tataḥ prasanno bhagavān viriñco viśvabhāvanaḥ /
KūPur, 2, 31, 23.1 tadantare mahājyotirviriñco viśvabhāvanaḥ /
KūPur, 2, 31, 30.2 cakarta tasya vadanaṃ viriñcasyātha pañcamam //
KūPur, 2, 31, 64.2 śāsitavyo viriñcasya dhāraṇīyaṃ śirastvayā //
Liṅgapurāṇa
LiPur, 1, 2, 11.1 strīpumbhāvo viriñcasya sargo mithunasambhavaḥ /
LiPur, 1, 41, 51.1 mā bhairdeva mahābhāga viriñca jagatāṃ guro /
LiPur, 1, 54, 47.2 dvitīyānāṃ ca saṃbhūtirviriñcocchvāsavāyunā //
LiPur, 1, 54, 49.1 viriñcocchvāsajāḥ sarve pravahaskandhajāstataḥ /
LiPur, 1, 98, 101.2 nirāvaraṇadharmajño viriñco viṣṭaraśravāḥ //
LiPur, 1, 104, 8.1 anaghāya viriñcāya devyāḥ kāryārthadāyine /
LiPur, 2, 16, 19.2 bhavaviṣṇuviriñcākhyamavasthātrayamīśituḥ //
LiPur, 2, 45, 64.2 viriñcādyaṃ ca pūrvoktaṃ sṛṣṭimārgeṣu suvratāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 125.1 druhiṇo viriñcirdrughaṇo viriñcaḥ parameṣṭhyajo 'ṣṭaśravaṇaḥ svayaṃbhūḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 6.1 natāḥ sma te nātha sadāṅghripaṅkajaṃ viriñcavairiñcyasurendravanditam /
BhāgPur, 1, 18, 21.1 athāpi yatpādanakhāvasṛṣṭaṃ jagad viriñcopahṛtārhaṇāmbhaḥ /
BhāgPur, 3, 10, 4.2 viriñco 'pi tathā cakre divyaṃ varṣaśataṃ tapaḥ /
BhāgPur, 3, 19, 1.2 avadhārya viriñcasya nirvyalīkāmṛtaṃ vacaḥ /
BhāgPur, 4, 2, 6.2 ṛte viriñcaṃ śarvaṃ ca tadbhāsākṣiptacetasaḥ //
BhāgPur, 4, 14, 26.1 viṣṇurviriñco giriśa indro vāyuryamo raviḥ /
BhāgPur, 4, 24, 29.1 svadharmaniṣṭhaḥ śatajanmabhiḥ pumānviriñcatāmeti tataḥ paraṃ hi mām /
BhāgPur, 8, 6, 3.1 viriñco bhagavān dṛṣṭvā saha śarveṇa tāṃ tanum /
BhāgPur, 8, 6, 16.2 evaṃ viriñcādibhirīḍitastad vijñāya teṣāṃ hṛdayaṃ yathaiva /
BhāgPur, 8, 7, 31.1 na te giritrākhilalokapāla viriñcavaikuṇṭhasurendragamyam /
Kathāsaritsāgara
KSS, 1, 7, 34.1 purā viriñcasaṃvāde yaduktaṃ śaṃkareṇa tat /
KSS, 2, 1, 24.1 sthiteṣvasmāsu tatraiva viriñcaṃ draṣṭumapsarāḥ /
Mukundamālā
MukMā, 1, 25.1 dārā vārākaravarasutā te 'ṅgajo 'yaṃ viriñcaḥ stotā vedastava suragaṇo bhṛtyavargaḥ prasādaḥ /
Tantrāloka
TĀ, 6, 150.1 avyaktākhye hyāviriñcācchrīkaṇṭhena sahāsate /
TĀ, 8, 179.2 itthamuktaviriñcāṇḍabhṛto rudrāḥ śataṃ hi yat //
TĀ, 8, 235.1 aṇimādyātmakamasminpaiśācādye viriñcānte /
TĀ, 8, 264.2 akṛtakṛtavibhuviriñcā harirguhaḥ kramavaśāttato devī //
TĀ, 8, 271.1 paśupatirindropendraviriñcairatha tadupalambhato devaiḥ /
Haribhaktivilāsa
HBhVil, 1, 106.2 athāpi yatpādanakhāvasṛṣṭaṃ jagad viriñcopahṛtārhaṇāmbhaḥ /