Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Amarakośa
Bodhicaryāvatāra
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Sphuṭārthāvyākhyā
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śyainikaśāstra
Rasaratnasamuccayabodhinī

Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 8.2 nādriyeta śiṣṭasmṛtivirodhadarśanāt //
Gautamadharmasūtra
GautDhS, 1, 1, 5.0 tulyabalavirodhe vikalpaḥ //
GautDhS, 2, 5, 44.1 rājñāṃ ca kāryavirodhāt //
Kātyāyanaśrautasūtra
KātyŚS, 1, 4, 16.0 arthadravyavirodhe 'rthasāmānyaṃ tatparatvāt //
KātyŚS, 1, 5, 5.0 virodhe 'rthas tatparatvāt //
KātyŚS, 1, 7, 5.0 deśakālau virodhe //
KātyŚS, 1, 8, 9.0 na yājyānuvākyāsu virodhāt //
KātyŚS, 1, 8, 30.0 vacanavirodhābhyām anyaḥ //
KātyŚS, 10, 9, 22.0 somāṅgaṃ saṃnidhivirodhābhyām //
KātyŚS, 15, 5, 16.0 dīkṣitavasananivṛttir virodhān māhendrādau vā punaḥparidhānaṃ nidhāyaitāni //
Pāraskaragṛhyasūtra
PārGS, 2, 17, 7.0 grāme vobhayasaṃprayogād avirodhāt //
Vasiṣṭhadharmasūtra
VasDhS, 16, 13.1 gṛhakṣetravirodhe sāmantapratyayaḥ //
VasDhS, 16, 14.1 sāmantavirodhe lekhyapratyayaḥ //
VasDhS, 16, 15.1 pratyabhilekhyavirodhe grāmanagaravṛddhaśreṇīpratyayaḥ //
Aṣṭasāhasrikā
ASāh, 3, 6.6 bhagavānetadavocat tatra kauśika ye mama dharmaṃ vigrahītavyaṃ maṃsyante vivaditavyaṃ maṃsyante virodhayitavyaṃ maṃsyante teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānām utpannotpannā vigrahā vivādā virodhāḥ punarevāntardhāsyanti na sthāsyanti /
ASāh, 3, 6.18 evameva kauśika yaḥ kulaputro vā kuladuhitā va imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasya kauśika yāni tānyutpannotpannānyadhikaraṇāni vigrahā vivādā virodhā bhaviṣyanti te prajñāpāramitāyāstejasā balena sthāmataḥ prajñāpāramitābalādhānena kṣipraṃ tata evoparaṃsyanti upaśamiṣyanti antardhāsyanti na vivardhiṣyante /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 4, 9.0 yeṣāṃ ca virodhaḥ śāśvatikaḥ //
Buddhacarita
BCar, 14, 25.2 parasparavirodhācca parādhīnatayaiva ca //
Carakasaṃhitā
Ca, Sū., 11, 9.1 śrutayaścaitā na kāraṇaṃ yuktivirodhāt /
Ca, Sū., 26, 81.0 tam uvāca bhagavān ātreyaḥ dehadhātupratyanīkabhūtāni dravyāṇi dehadhātubhirvirodham āpadyante parasparaguṇaviruddhāni kānicit kānicit saṃyogāt saṃskārād aparāṇi deśakālamātrādibhiś cāparāṇi tathā svabhāvādaparāṇi //
Ca, Nid., 7, 23.2 te ca tebhyo virodhaśca sarvam āyatam ātmani //
Mahābhārata
MBh, 1, 2, 233.50 virodhaścābhavad rājño brāhmaṇaistasya ṛtvijaiḥ /
MBh, 1, 55, 1.5 virodham anvagacchanta dhārtarāṣṭrair durātmabhiḥ /
MBh, 1, 58, 46.2 asyām eva prasūyadhvaṃ virodhāyeti cābravīt //
MBh, 1, 73, 7.1 tatastayor mithastatra virodhaḥ samajāyata /
MBh, 1, 203, 19.2 virodhaḥ syād yathā tābhyām anyonyena tathā kuru //
MBh, 2, 65, 6.2 virodhaṃ nādhigacchanti ye ta uttamapūruṣāḥ //
MBh, 3, 29, 18.1 mitraiḥ saha virodhaṃ ca prāpnute tejasāvṛtaḥ /
MBh, 3, 188, 69.3 virodham atha yāsyanti vṛṣalā brāhmaṇaiḥ saha //
MBh, 3, 285, 3.1 yastvaṃ prāṇavirodhena kīrtim icchasi śāśvatīm /
MBh, 4, 46, 6.1 nāyaṃ kālo virodhasya kaunteye samupasthite /
MBh, 5, 32, 27.1 sa tvā garhe bhāratānāṃ virodhād anto nūnaṃ bhavitāyaṃ prajānām /
MBh, 5, 34, 80.2 pāṇḍavānāṃ virodhena na cainām avabudhyase //
MBh, 5, 39, 9.2 parasparavirodhe ca yatante satatotthitāḥ //
MBh, 5, 39, 22.2 jñātibhiḥ saha kāryāṇi na virodhaḥ kathaṃcana //
MBh, 5, 62, 16.2 etāni jñātikāryāṇi na virodhaḥ kadācana //
MBh, 5, 70, 73.2 anādaro virodhaśca praṇipātī hi durbalaḥ //
MBh, 5, 103, 34.1 tad alaṃ te virodhena śamaṃ gaccha nṛpātmaja /
MBh, 5, 192, 8.2 daśārṇapatinā sārdhaṃ virodhe bharatarṣabha //
MBh, 5, 192, 15.2 parasparavirodhāt tu nānayoḥ siddhir asti vai //
MBh, 8, 50, 64.2 hīnasvārthaṃ pāṇḍaveyair virodhe hatvā karṇaṃ dhiṣṭhitārtho bhavādya //
MBh, 8, 64, 20.2 prasīda duryodhana śāmya pāṇḍavair alaṃ virodhena dhig astu vigraham //
MBh, 8, 64, 22.1 dhanaṃjayaḥ sthāsyati vārito mayā janārdano naiva virodham icchati /
MBh, 9, 50, 25.1 etasminn eva kāle tu virodhe devadānavaiḥ /
MBh, 12, 106, 15.2 nadībandhavirodhāṃśca balavadbhir virudhyatām //
MBh, 12, 149, 61.1 na snehasya virodho 'sti vilāparuditasya vai /
MBh, 12, 149, 89.2 tathā dharmavirodhena priyamithyābhidhyāyinā /
MBh, 12, 254, 39.1 vadhabandhavirodhena kārayanti divāniśam /
MBh, 12, 269, 14.1 anurodhavirodhābhyāṃ samaḥ syād acalo dhruvaḥ /
MBh, 13, 33, 24.2 yo brāhmaṇavirodhena sukhaṃ jīvitum utsahet //
MBh, 13, 35, 21.1 na brāhmaṇavirodhena śakyā śāstuṃ vasuṃdharā /
MBh, 13, 55, 11.1 brahmakṣatravirodhena bhavitā kulasaṃkaraḥ /
MBh, 14, 68, 21.2 virodhaṃ tena satyena mṛto jīvatvayaṃ śiśuḥ //
Nyāyasūtra
NyāSū, 2, 2, 58.0 niyamāniyamavirodhāt aniyame niyamāt cāpratiṣedhaḥ //
NyāSū, 3, 1, 11.0 dṛṣṭāntavirodhāt apratiṣedhaḥ //
NyāSū, 3, 2, 41.0 praṇidhānanibandhābhyāsaliṅgalakṣaṇasādṛśyaparigrahāśrayāśritasambandhānantaryaviyogaikakāryavirodhātiśayaprāptivyavadhānasukhaduḥkhecchādveṣabhayārthitvakriyārāgadharmādharmanimittebhyaḥ //
NyāSū, 5, 2, 4.0 pratijñāhetvorvirodhaḥ pratijñāvirodhaḥ //
Rāmāyaṇa
Rām, Bā, 1, 40.2 na virodho balavatā kṣamo rāvaṇa tena te //
Rām, Bā, 74, 15.2 virodhaṃ janayāmāsa tayoḥ satyavatāṃ varaḥ //
Rām, Bā, 74, 16.1 virodhe ca mahad yuddham abhavad romaharṣaṇam /
Rām, Ki, 15, 18.1 tatkṣamaṃ na virodhas te saha tena mahātmanā /
Rām, Su, 39, 5.2 pūrvakāryavirodhena sa kāryaṃ kartum arhati //
Rām, Yu, 16, 29.2 alaṃ virodhena śamo vidhīyatāṃ pradīyatāṃ dāśarathāya maithilī //
Rām, Yu, 26, 10.2 virodhaṃ mā gamastena saṃdhiste tena rocatām //
Saundarānanda
SaundĀ, 13, 48.1 anurodhavirodhābhyāṃ śītoṣṇābhyām ivārditaḥ /
SaundĀ, 15, 13.2 virodho hi tayornityaṃ prakāśatamasoriva //
SaundĀ, 17, 67.1 na me priyaṃ kiṃcana nāpriyaṃ me na me 'nurodho 'sti kuto virodhaḥ /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Vaiśeṣikasūtra
VaiśSū, 10, 2.0 iṣṭāniṣṭakāraṇaviśeṣād virodhācca mithaḥ sukhaduḥkhayor arthāntarabhāvaḥ //
Amarakośa
AKośa, 1, 192.1 vipralāpo virodhoktiḥ saṃlāpo bhāṣaṇaṃ mithaḥ /
AKośa, 1, 229.2 vairaṃ virodho vidveṣo manyuśokau tu śuk striyām //
Bodhicaryāvatāra
BoCA, 9, 150.1 evaṃ ca na virodho'sti na ca bhāvo'sti sarvadā /
BoCA, 9, 158.2 tatrānyonyavirodhaśca na bhavettattvamīdṛśam //
Divyāvadāna
Divyāv, 9, 106.0 ko 'tra virodhas te kriyākāramudghāṭya nirgantumārabdhāḥ //
Divyāv, 13, 134.1 sārthavāhastaṃ kathayati putra mahājanavirodho 'tra bhavati //
Harivaṃśa
HV, 3, 97.1 tato virodhe devānāṃ dānavānāṃ ca bhārata /
Kirātārjunīya
Kir, 1, 8.2 samunnayan bhūtim anāryasaṃgamād varaṃ virodho 'pi samaṃ mahātmabhiḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 436.1 kāladeśavirodhe tu yathāyuktaṃ prakalpayet /
KātySmṛ, 1, 849.2 bhāvitaṃ cet pramāṇena virodhāt parato yadā //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 6.2 virodhāprastutastotre vyājastutinidarśane //
Kāvyālaṃkāra
KāvyAl, 2, 35.2 sa sāmyamāpādayati virodhe'pi tayoryathā //
KāvyAl, 3, 25.2 yā viśeṣābhidhānāya virodhaṃ taṃ vidurbudhāḥ //
KāvyAl, 4, 30.2 tadvirodhakṛdityāhurviparyāsādidaṃ yathā //
KāvyAl, 4, 32.2 viparyastaṃ tathaivāhustadvirodhakaraṃ yathā //
KāvyAl, 4, 35.2 sa ca tadvyavahāro'tra tadvirodhakaraṃ yathā //
KāvyAl, 5, 14.1 tayaiva hi tadarthasya virodhakaraṇaṃ yathā /
Kūrmapurāṇa
KūPur, 2, 16, 35.1 na kuryād bahubhiḥ sārdhaṃ virodhaṃ bandhubhistathā /
Laṅkāvatārasūtra
LAS, 2, 101.11 athānanyāni pravṛttivijñānanirodhe ālayavijñānavirodhaḥ syāt sa ca na bhavati svajātilakṣaṇanirodhaḥ /
Liṅgapurāṇa
LiPur, 1, 89, 78.1 tataḥ kāryavirodhāddhi nṛpāṇāṃ nānyathā bhavet /
Matsyapurāṇa
MPur, 27, 7.1 tatastayor mithastatra virodhaḥ samajāyata /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 16.1 virodhād vijigīṣamāṇayor anyataradarśanād anyataraḥ smaryate //
NyāBh zu NyāSū, 3, 2, 72, 9.1 om iti bruvataḥ pratyakṣānumānāgamavirodhaḥ //
NyāBh zu NyāSū, 3, 2, 72, 10.1 pratyakṣavirodhas tāvat bhinnam idaṃ sukhaduḥkhaṃ pratyātmavedanīyatvāt pratyakṣaṃ sarvaśarīriṇām //
NyāBh zu NyāSū, 3, 2, 72, 14.1 so 'yaṃ hetubhedābhāvād dṛṣṭaḥ sukhaduḥkhabhedo na syād iti pratyakṣavirodhaḥ //
NyāBh zu NyāSū, 3, 2, 72, 15.1 tathānumānavirodhaḥ dṛṣṭaṃ hi puruṣaguṇavyavasthānāt sukhaduḥkhavyavasthānam //
NyāBh zu NyāSū, 3, 2, 72, 22.1 athāgamavirodhaḥ bahu khalvidam ārṣam ṛṣīṇām upadeśajātam anuṣṭhānaparivarjanāśrayam upadeśaphalaṃ ca śarīriṇāṃ varṇāśramavibhāgeṇānuṣṭhānalakṣaṇā pravṛttiḥ parivarjanalakṣaṇā nivṛttiḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 34.1 dharmaśāstravirodhe tu yuktiyukto 'pi dharmataḥ /
NāSmṛ, 1, 2, 42.2 anutsāritanirṇikte virodhaḥ pretya ceha ca //
NāSmṛ, 2, 11, 2.1 kṣetrasīmāvirodheṣu sāmantebhyo viniścayaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 33, 1.0 atra akṣayādivacanavirodhād adhītaś caratīti pāṭhānupapattiḥ //
PABh zu PāśupSūtra, 3, 4, 5.0 vyaktācārāvamānadānādānavirodhāt //
PABh zu PāśupSūtra, 5, 43, 4.0 adhipativacanavirodhāt //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 8.0 itthaṃ vyākhyānakaraṇād upakaraṇāder api saṃgraha ity ato na saṃskārakārikāvirodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 24.1 tac cāyuktam aiśvaryābhivyakteḥ pratiṣiddhatvād anātmakasya ca dharmasyābhivyaktyanupapatter anyathānātmakatvavirodhaḥ syād yadā guṇair yukta ityādi bhāṣyavirodhāc ca nāvasthitābhivyaktiḥ kiṃ tv aiśvaryasambandha eva parādhīnatvanivartakatvād avaśyatvam ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 24.1 tac cāyuktam aiśvaryābhivyakteḥ pratiṣiddhatvād anātmakasya ca dharmasyābhivyaktyanupapatter anyathānātmakatvavirodhaḥ syād yadā guṇair yukta ityādi bhāṣyavirodhāc ca nāvasthitābhivyaktiḥ kiṃ tv aiśvaryasambandha eva parādhīnatvanivartakatvād avaśyatvam ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 108.0 aṣṭau grāsā muner iti kecit tan neṣṭaṃ vidhiyogānuṣṭhānavirodhaprasaṅgāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 107.0 tanna pañcopāyatvavirodhāt tyāgādānasūtrabhāṣyavirodhāc ca //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 107.0 tanna pañcopāyatvavirodhāt tyāgādānasūtrabhāṣyavirodhāc ca //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 22.0 atra bhāṣyavirodhānna mithyājñānakaluṣapāpmasaṅgacyutayaḥ puruṣasya bhāvāś cittavidyayor vā //
Saṃvitsiddhi
SaṃSi, 1, 41.2 virodhaparihārārthaṃ sattvāsattvāṃśabhaṅgataḥ /
SaṃSi, 1, 68.2 bādhanaṃ tena vāgbādhād virodhena nigṛhyase //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.17 virodhābhāvāt /
STKau zu SāṃKār, 2.2, 1.18 virodhe hi balīyasā durbalaṃ bādhyate /
STKau zu SāṃKār, 2.2, 1.19 na cāsti virodho bhinnaviṣayatvāt /
STKau zu SāṃKār, 2.2, 1.21 na cānarthahetutvakratūpakārakatvayoḥ kaścid virodhaḥ /
STKau zu SāṃKār, 5.2, 3.54 na tāvad yatrakvacanasattvasyāsti virodho gṛhāsattvena bhinnaviṣayatvāt /
STKau zu SāṃKār, 5.2, 3.55 deśasāmānyena gṛhaviśeṣākṣepo 'pi pākṣika iti samānaviṣayatayā virodha iti cet /
STKau zu SāṃKār, 5.2, 3.61 etena viruddhayoḥ pramāṇayor viṣayavyavasthayāvirodhāpādanam arthāpatter viṣaya iti nirastam avacchinnānavacchinnayor virodhābhāvāt /
STKau zu SāṃKār, 5.2, 3.61 etena viruddhayoḥ pramāṇayor viṣayavyavasthayāvirodhāpādanam arthāpatter viṣaya iti nirastam avacchinnānavacchinnayor virodhābhāvāt /
STKau zu SāṃKār, 9.2, 2.38 svātmani kriyāvirodhasaṃbandhabuddhivyapadeśārthakriyābhedāśca naikāntikaṃ bhedaṃ sādhayitum arhanti /
STKau zu SāṃKār, 9.2, 2.59 tataśca paṭa ityukta utpadyata iti na vācyaṃ paunaruktyād vinaśyatītyapi na vācyaṃ virodhāt /
STKau zu SāṃKār, 13.2, 1.12 nanu ca parasparavirodhaśīlā guṇāḥ sundopasundavat parasparaṃ dhvaṃsanta ityeva yuktaṃ prāgevaiṣām ekakriyākartṛteti /
Tantrākhyāyikā
TAkhy, 1, 136.1 aṇḍajo 'ham asamartho mānuṣavirodhe //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 21.1, 1.0 vināśitvena nityair dravyair vaidharmyād amūrtatvāsparśatvaprakāśavirodhair anityadravyair vaidharmyānna dravyaṃ tamaḥ na ca guṇaḥ karma vā āśrayānupalabdheḥ //
Viṣṇupurāṇa
ViPur, 3, 12, 22.1 virodhaṃ nottamairgacchennādhamaiś ca sadā budhaḥ /
ViPur, 4, 9, 3.1 bhagavann asmākam atra virodhe katamaḥ pakṣo jetā bhaviṣyatīti //
ViPur, 4, 13, 82.1 nāhaṃ baladevavāsudevābhyāṃ saha virodhāyālam ityuktaścākrūram acodayat //
ViPur, 4, 13, 139.1 kim atrānuṣṭheyam anyathā ced bravīmy ahaṃ tat kevalāmbaratirodhānam anviṣyanto ratnam ete drakṣyanti ativirodho na kṣama iti saṃcintya tam akhilajagatkāraṇabhūtaṃ nārāyaṇam āhākrūraḥ //
ViPur, 4, 20, 21.1 tad alam etena tu tasmai dīyatām ity ukte tasya mantripravareṇāśmarāviṇā tatrāraṇye tapasvino vedavādavirodhavaktāraḥ prayuktāḥ //
ViPur, 4, 20, 22.1 tair asyāpy atiṛjumater mahīpatiputrasya buddhir vedavādavirodhamārgānusāriṇy akriyata //
ViPur, 4, 20, 26.1 asāv api devāpir vedavādavirodhayuktidūṣitam anekaprakāraṃ tān āha //
ViPur, 4, 20, 30.1 vedavādavirodhavacanoccāraṇadūṣite ca tasmin devāpau tiṣṭhaty api jyeṣṭhabhrātary akhilasya niṣpattaye vavarṣa bhagavān parjanyaḥ //
Viṣṇusmṛti
ViSmṛ, 5, 120.1 pitāputravirodhe sākṣiṇāṃ daśapaṇo daṇḍaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 11.1 pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhācca duḥkham eva sarvaṃ vivekinaḥ iti //
YSBhā zu YS, 2, 15.1, 31.1 guṇavṛttivirodhāc ca duḥkham eva sarvaṃ vivekinaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 21.1 smṛtyor virodhe nyāyas tu balavān vyavahārataḥ /
YāSmṛ, 2, 239.1 pitāputravirodhe tu sākṣiṇāṃ tripaṇo damaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 5.1 prastutavirodha evaṃ sthitaviṣaye bhavati śāstranirdeśaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 13, 44.2 yato virodhaḥ sarveṣāṃ yata ādhiranantakaḥ //
Bhāratamañjarī
BhāMañj, 5, 358.2 virodho balavadbhiśca vipadaḥ prathamāṅkuraḥ //
BhāMañj, 5, 625.2 virodhaṃ yāvadenaṃ te prasādamahamarthaye //
BhāMañj, 13, 1523.1 tadvaṃśajairvirodho 'yaṃ bhārgavānāmupasthitaḥ /
Garuḍapurāṇa
GarPur, 1, 47, 38.1 parimāṇavirodhena rekhāvaiṣamyabhūṣitā /
GarPur, 1, 108, 3.2 virodhaṃ saha mitreṇa saṃprītiṃ śatrusevinā //
GarPur, 1, 125, 3.3 bahuvākyavirodhena sandeho jāyate yadā //
GarPur, 1, 157, 3.2 kṛmighoṣavirodhācca tadvidheḥ kupitānilaḥ //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 24.0 kaśyapādibhiśca tatra nindā kṛteti virodhaḥ //
Hitopadeśa
Hitop, 2, 151.2 anucitakāryārambhaḥ svajanavirodho balīyasā spardhā /
Kathāsaritsāgara
KSS, 3, 1, 140.1 parasparavirodhena harantau tāṃ ca tatkṣaṇam /
KSS, 4, 3, 30.1 kiṃca deva virodho vā sneho vāpīha dehinām /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 138.1 bahvāgamavirodheṣu brāhmaṇeṣu vivādiṣu /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.1, 1.3 evaṃ śabdatvāviśeṣāt ghaṭādāv api ayam eva nyāyo 'stu na caitad yuktam anubhavavirodhāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 1.1 pramāṇaprameyavyavahārāṅgīkaraṇe sati advaitahānir ataḥ svābhyupagamavirodhaḥ tadapahnave tu niṣpramāṇakatvam kiṃca bhogasāmyam avimokṣaś cātmavādibhir anabhyupagatau doṣau prasajyete //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 2.1 sarvair evātmavādibhiḥ pratyakṣavirodhabhīrubhir dṛśyamānaṃ bhogavaicitryam avaśyābhyupeyam ātmanāṃ ca muktir eṣṭavyā niḥśreyasahetutayaiva śāstrāṇāṃ pravṛtteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 28.0 tatra vācyatayāvācyatayāpi ca virodhahānis tu ghaṭanīyeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 38.0 ata eva bhavadudbhāvitaḥ pratītivirodho'pi nirastaḥ ajño janturanīśo'yamātmanaḥ sukhaduḥkhayoḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 4.0 ityādinā sākṣāt parameśvarānugṛhītatvam eṣāmuktam iha tv anantādyabhivyaktasya bhagavatas tatkaraṇamucyata iti virodhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 15.2, 2.0 na cāsyās tulyakālamapi tadanugraho 'nupapannaḥ parasparavirodhābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 4.0 nahi anayorāśraye virodhaḥ kiṃtu viṣaye //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 134.0 tena sthāyibhāvān rasatvam ityādāvupacāramaṅgīkurvatā granthavirodhaṃ svayameva budhyamānena dūṣaṇāviṣkaraṇamaurkhyāt prāmāṇiko janaḥ parirakṣita iti kimasyocyate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 9.0 anyathā manoḥ svavacanavirodhāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 640.0 yadyapyayam arthavādaḥ tathāpi mānāntaravirodhābhāvāt svārthe pramāṇam //
Rājanighaṇṭu
RājNigh, Pipp., 217.2 tridoṣadāvānaladoṣahāri kaphāmayabhrāntivirodhakāri //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 24.2, 9.0 virodhaśca dvividhaḥ svarūpataḥ kāryataśca //
SarvSund zu AHS, Sū., 9, 24.2, 10.0 svarūpavirodho yathā gurulaghvoḥ śītoṣṇayośca //
SarvSund zu AHS, Sū., 9, 24.2, 12.0 atra hi yo guṇānāṃ virodhaḥ sa kāryeṇa //
SarvSund zu AHS, Sū., 9, 29, 27.0 api ca samānapratyayārabdhair ye saṃyogāḥ kalpyante teṣāṃ saṃyogināṃ vīryato yo virodhaḥ śītoṣṇalakṣaṇaḥ sa na doṣāya //
SarvSund zu AHS, Sū., 9, 29, 28.0 ye tu vicitrapratyayārabdhaiḥ saṃyogāḥ kalpyante teṣāṃ saṃyogināṃ yaḥ śītoṣṇalakṣaṇo virodhaḥ sa doṣāyeti vedyam //
SarvSund zu AHS, Sū., 16, 11.1, 4.0 atyagniṣu mahāgniṣu balavadagniṣv iti draṣṭavyam anyathātyagniṣu snehaniṣedhāt pūrvāparavirodhaḥ syāt //
Skandapurāṇa
SkPur, 8, 14.2 tasmādvirodhamāsthāya dvijebhyo vadhamāpsyasi //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 19.0 kimidaṃ parasya sādhanam uta dūṣaṇamiti yadi tāvadevaṃ sādhanam atidūraṃ tiraskṛtaṃ cakṣuḥśrotreṇa gṛhyate aprāptatvāt āsannaviṣayavat iti tadasādhanam hetoḥ svayamaniścitatvāt pūrvābhyupagamavirodhād vā //
Tantrasāra
TantraS, 6, 57.0 tata eva svapnasaṃkalpādau vaicitryam asya na virodhāvaham //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
Tantrāloka
TĀ, 5, 14.1 niṣṭhitaikasphuranmūrtermūrtyantaravirodhataḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 8.9, 11.0 sādhāraṇa ityāgneyasaumyasāmānyād ubhayor api laṅghanabṛṃhaṇayoḥ kartā parasparavirodhādakartā vā //
ĀVDīp zu Ca, Sū., 26, 9.3, 41.0 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ vā rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 3.0 lavaṇastu suśrute pṛthivyagnyatirekāt paṭhitaḥ asmiṃś ca virodhe kāryavirodho nāstyeva //
ĀVDīp zu Ca, Sū., 26, 40.2, 3.0 lavaṇastu suśrute pṛthivyagnyatirekāt paṭhitaḥ asmiṃś ca virodhe kāryavirodho nāstyeva //
ĀVDīp zu Ca, Sū., 26, 63.2, 14.0 athavā tantrakārayoḥ kim anayor anena vacanamātravirodhena kartavyaṃ yato yadamlapākaṃ carako brūte tatsuśrutena vīryoṣṇam iti kṛtvā samādhīyate tena na kaścid dravyaguṇe virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 14.0 athavā tantrakārayoḥ kim anayor anena vacanamātravirodhena kartavyaṃ yato yadamlapākaṃ carako brūte tatsuśrutena vīryoṣṇam iti kṛtvā samādhīyate tena na kaścid dravyaguṇe virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 73.1, 9.0 naiyāyikaśaktivāde yā ca viṣasya viṣaghnatve upapattir uktā ūrdhvādhogāmitvavirodhalakṣaṇā sāntarbhāgatvāt prabhāvād eva bhavati //
ĀVDīp zu Ca, Sū., 26, 80, 2.0 śarīradhātuvirodhaṃ kurvantīti vairodhikāḥ lakṣyate vairodhikamaneneti lakṣaṇaṃ vairodhikābhidhāyako grantha eva //
ĀVDīp zu Ca, Sū., 26, 81, 2.0 virodhamāpadyanta iti dehadhātūnāṃ virodhamācaranti dūṣayantīti yāvat //
ĀVDīp zu Ca, Sū., 26, 81, 2.0 virodhamāpadyanta iti dehadhātūnāṃ virodhamācaranti dūṣayantīti yāvat //
ĀVDīp zu Ca, Sū., 26, 81, 3.0 yathābhūtāni dravyāṇi dehadhātubhirvirodhamāpadyante tadāha parasparaviruddhāni kānicid ityādi //
ĀVDīp zu Ca, Sū., 26, 81, 6.2 virodhaśca viruddhaguṇatve satyapi kvacid eva dravyaprabhāvād bhavati tena ṣaḍrasāhāropayoge madhurāmlayor viruddhaśītoṣṇavīryayor virodho nodbhāvanīyaḥ //
ĀVDīp zu Ca, Sū., 26, 81, 6.2 virodhaśca viruddhaguṇatve satyapi kvacid eva dravyaprabhāvād bhavati tena ṣaḍrasāhāropayoge madhurāmlayor viruddhaśītoṣṇavīryayor virodho nodbhāvanīyaḥ //
ĀVDīp zu Ca, Sū., 26, 84.19, 6.2 tathāmletyādau amlagrahaṇena labdhānāpy amlāmrātakādīnām abhidhānaṃ viśeṣavirodhasūcanārtham //
ĀVDīp zu Ca, Sū., 27, 15.2, 6.0 tantrāntare'pi paṭhyate tridoṣastveva pāṭalaḥ iti suśrute pāṭalaśabdenaitadvyatirikto dhānyaviśeṣo jñeyaḥ tena tadguṇakathanena neha virodhaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 31.0 evamanayoḥ pakṣayormahājanādṛtatvena tulyanyāyatvena ca naikamapi niścitaṃ buddhivibhavānna pakṣabalābalam atra na kaścit kāryavirodha ityuparamyate //
ĀVDīp zu Ca, Vim., 1, 16, 12.0 tena pippalīrasāyanaprayogas tathā gulmādiṣu ca pippalīvardhamānakaprayogo na virodham āvahati //
ĀVDīp zu Ca, Śār., 1, 21.2, 15.0 tena dhṛtyā kāraṇabhūtayā ātmānaṃ niyamayatīti na svātmani kriyāvirodhaḥ //
ĀVDīp zu Ca, Śār., 1, 115.2, 5.0 asya prayogāccyavanaḥ suvṛddho'bhūt punaryuvā ityādirasāyanaprayogeṇa samaṃ na virodhaḥ kiṃvā svābhāvikā jarādayo rasāyanajanitaprakarṣāduttarakālaṃ punaravaśyaṃ bhavantīti niṣpratikriyatvenoktāḥ //
ĀVDīp zu Ca, Cik., 2, 13.6, 7.0 anye tv atra suśrute arśaścikitsitoktaśataparyantaṃ bhallātakaprayogeṇa samaṃ virodhaṃ paśyantaḥ suśrutaprayogasyāpyanyathā vyākhyānena triṃśatkamātraṃ prayogamicchanti tacca vyākhyānaṃ nātisaṃgatam //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 12.0 vājīkaraṇasevayā ceha yuktayaiva ṛtukāle ca maithunaṃ prādhānyenābhipretaṃ tena tisraiṣaṇīye traya upastambhāḥ ityādigranthena brahmacaryaṃ yaduktaṃ tad ṛtukāle yathāvidhikṛtamaithunāpratiṣedhakam iti na virodhaḥ //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 7.0 atra ca prayogamahimnaiva madhuyuktasyāpi prayogasya bharjanakriyāyām agnisaṃyogo na virodham āvahati tathā hi suśrute 'pi triphalāyaskṛtau madhuno 'gnisambandho bhavatyeva //
Śyainikaśāstra
Śyainikaśāstra, 7, 14.2 etasya patrī na tathā virodhamupapadyate //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 30.2, 3.0 loṇasya lavaṇasya loṇasya ityatra lohasya iti pāṭhāntaraṃ na yuktaṃ lavaṇārdhamṛdambubhiḥ iti vakṣyamāṇavākyavirodhāt //