Occurrences

Gautamadharmasūtra
Kātyāyanaśrautasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kātyāyanasmṛti
Kāvyālaṃkāra
Nāradasmṛti
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Tantrasāra
Āyurvedadīpikā

Gautamadharmasūtra
GautDhS, 1, 1, 5.0 tulyabalavirodhe vikalpaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 4, 16.0 arthadravyavirodhe 'rthasāmānyaṃ tatparatvāt //
KātyŚS, 1, 5, 5.0 virodhe 'rthas tatparatvāt //
KātyŚS, 1, 7, 5.0 deśakālau virodhe //
Vasiṣṭhadharmasūtra
VasDhS, 16, 13.1 gṛhakṣetravirodhe sāmantapratyayaḥ //
VasDhS, 16, 14.1 sāmantavirodhe lekhyapratyayaḥ //
VasDhS, 16, 15.1 pratyabhilekhyavirodhe grāmanagaravṛddhaśreṇīpratyayaḥ //
Mahābhārata
MBh, 5, 39, 9.2 parasparavirodhe ca yatante satatotthitāḥ //
MBh, 5, 192, 8.2 daśārṇapatinā sārdhaṃ virodhe bharatarṣabha //
MBh, 8, 50, 64.2 hīnasvārthaṃ pāṇḍaveyair virodhe hatvā karṇaṃ dhiṣṭhitārtho bhavādya //
MBh, 9, 50, 25.1 etasminn eva kāle tu virodhe devadānavaiḥ /
Rāmāyaṇa
Rām, Bā, 74, 16.1 virodhe ca mahad yuddham abhavad romaharṣaṇam /
Harivaṃśa
HV, 3, 97.1 tato virodhe devānāṃ dānavānāṃ ca bhārata /
Kātyāyanasmṛti
KātySmṛ, 1, 436.1 kāladeśavirodhe tu yathāyuktaṃ prakalpayet /
Kāvyālaṃkāra
KāvyAl, 2, 35.2 sa sāmyamāpādayati virodhe'pi tayoryathā //
Nāradasmṛti
NāSmṛ, 1, 1, 34.1 dharmaśāstravirodhe tu yuktiyukto 'pi dharmataḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.18 virodhe hi balīyasā durbalaṃ bādhyate /
Tantrākhyāyikā
TAkhy, 1, 136.1 aṇḍajo 'ham asamartho mānuṣavirodhe //
Viṣṇupurāṇa
ViPur, 4, 9, 3.1 bhagavann asmākam atra virodhe katamaḥ pakṣo jetā bhaviṣyatīti //
Viṣṇusmṛti
ViSmṛ, 5, 120.1 pitāputravirodhe sākṣiṇāṃ daśapaṇo daṇḍaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 21.1 smṛtyor virodhe nyāyas tu balavān vyavahārataḥ /
YāSmṛ, 2, 239.1 pitāputravirodhe tu sākṣiṇāṃ tripaṇo damaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 5.1 prastutavirodha evaṃ sthitaviṣaye bhavati śāstranirdeśaḥ /
Tantrasāra
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 40.2, 3.0 lavaṇastu suśrute pṛthivyagnyatirekāt paṭhitaḥ asmiṃś ca virodhe kāryavirodho nāstyeva //