Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāratamañjarī
Haṃsasaṃdeśa
Kṛṣṇāmṛtamahārṇava
Rasaratnasamuccaya
Rasaratnākara
Tantrasāra
Tantrāloka
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Rasikasaṃjīvanī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 16, 19.2 vilayaṃ samupājagmuḥ śataśo lavaṇāmbhasi //
MBh, 1, 16, 20.2 pātālatalavāsīni vilayaṃ samupānayat //
MBh, 1, 215, 11.128 vilayaṃ pāvakaṃ śīghram anayan bharatottama /
MBh, 1, 218, 46.2 vilayaṃ gamayāmāsa harṣayan pitaraṃ tadā //
MBh, 3, 92, 12.2 niryaśasyāstato daityāḥ kṛtsnaśo vilayaṃ gatāḥ //
MBh, 6, 86, 21.2 vilayaṃ samanuprāptāstakṣamāṇāḥ parasparam //
MBh, 7, 75, 26.1 vilayaṃ samanuprāptā tacca rājā na budhyate /
MBh, 8, 19, 6.2 agacchan vilayaṃ sarve tārkṣyaṃ dṛṣṭveva pannagāḥ //
MBh, 10, 6, 15.2 sa tadāsādya bhūtaṃ vai vilayaṃ tūlavad yayau //
MBh, 12, 12, 32.1 chinnābhram iva gantāsi vilayaṃ māruteritam /
MBh, 12, 65, 34.2 antarā vilayaṃ yānti yathā pathi vicakṣuṣaḥ //
MBh, 12, 137, 95.1 adharmajñasya vilayaṃ prajā gacchantyanigrahāt /
MBh, 12, 179, 12.2 ihaiva vilayaṃ yānti kutasteṣāṃ samāgamaḥ //
MBh, 12, 271, 8.3 asmin gacchanti vilayam asmācca prabhavantyuta //
Rāmāyaṇa
Rām, Su, 56, 95.2 vadham ājñāpaya kṣipraṃ yathāsau vilayaṃ vrajet //
Rām, Yu, 87, 46.2 vilayaṃ jagmur ākāśe jagmuścaiva sahasraśaḥ //
Rām, Utt, 96, 9.2 vinaṣṭāyāṃ pratijñāyāṃ dharmo hi vilayaṃ vrajet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 28.1 tadvad ghaṭī hitā gulmavilayonnamane ca sā /
AHS, Cikitsitasthāna, 1, 11.2 tat kaphaṃ vilayaṃ nītvā tṛṣṇām āśu nivartayet //
AHS, Utt., 32, 1.4 svedayitvā yavaprakhyāṃ vilayāya pralepayet //
Divyāvadāna
Divyāv, 3, 96.0 kutra bhadantāsau yūpo vilayaṃ gamiṣyati bhaviṣyanti bhikṣavo 'nāgate 'dhvani aśītivarṣasahasrāyuṣo manuṣyāḥ //
Divyāv, 3, 128.0 yaṃ ca saṃvegamāpatsyante tatrāsau yūpo vilayaṃ gamiṣyati //
Divyāv, 8, 493.0 ratnaprabhāvācca te ītayo vilayaṃ gamiṣyanti //
Kūrmapurāṇa
KūPur, 2, 5, 40.1 tvatpādapadmasmaraṇādaśeṣasaṃsārabījaṃ vilayaṃ prayāti /
KūPur, 2, 17, 20.2 vilayaṃ sumukhaṃ caiva kavakāni ca varjayet //
KūPur, 2, 31, 37.1 yasyāśeṣajagad bījaṃ vilayaṃ yāti mohanam /
KūPur, 2, 31, 41.1 yasyāśeṣajagad bījaṃ vilayaṃ yāti mohanam /
KūPur, 2, 44, 14.2 guṇairaśeṣaiḥ pṛthivīvilayaṃ yāti vāriṣu //
Liṅgapurāṇa
LiPur, 1, 69, 93.1 prabhāvo vilayaścaiva svecchayaiva mahātmanaḥ /
LiPur, 2, 12, 27.2 madhurā vilayaṃ yāti sarvalokaikarakṣiṇī //
Matsyapurāṇa
MPur, 163, 7.2 vilayaṃ jagmurākāśe khadyotā iva parvate //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 69.0 prāṇino hi sūkṣmacāriṇaḥ kṣipram eva vilayaṃ prayānti //
Viṣṇupurāṇa
ViPur, 4, 24, 136.3 mamatvaṃ vilayaṃ yāti tāpanyastaṃ yathā himam //
ViPur, 6, 8, 21.2 prayāti vilayaṃ sadyaḥ sakṛd yatra ca saṃsmṛte //
ViPur, 6, 8, 56.4 kiṃ citraṃ yad aghaṃ prayāti vilayaṃ tatrācyute kīrtite //
Aṣṭāvakragīta
Aṣṭāvakragīta, 5, 2.2 saṅghātavilayaṃ kurvann evam eva layaṃ vraja //
Aṣṭāvakragīta, 17, 8.1 vāñchā na viśvavilaye na dveṣas tasya ca sthitau /
Bhāratamañjarī
BhāMañj, 13, 934.2 gate vyomādi vilayaṃ prayātyavyaktasaṃjñake //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 3.2 vīraś cetovilayam agamat tanmayātmā muhūrtaṃ śaṅke tīvraṃ bhavati samaye śāsanaṃ mīnaketoḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 57.2 prayāti vilayaṃ sadyaḥ sakṛt saṃkīrtite 'cyute //
KAM, 1, 126.2 tat sarvaṃ vilayaṃ yāti tamaḥ sūryodaye yathā //
KAM, 1, 147.2 tat sarvaṃ vilayaṃ yāti pareṣām upavāsanāt /
KAM, 1, 168.2 ekādaśyupavāsena tat sarvaṃ vilayaṃ nayet //
Rasaratnasamuccaya
RRS, 2, 132.3 tatra śūlaṃ samutpannaṃ tatraiva vilayaṃ gatam //
RRS, 6, 20.2 tatkṣaṇād vilayaṃ yānti rasaliṅgasya darśanāt //
Rasaratnākara
RRĀ, R.kh., 10, 77.0 vahnau jvalanti tapane vilayaṃ prayānti klidyanti koṣṇasalile payasā samānāḥ //
RRĀ, V.kh., 1, 32.1 tatkṣaṇādvilayaṃ yānti rasaliṅgasya darśanāt /
Tantrasāra
TantraS, 5, 19.0 tatra prāg ānandaḥ pūrṇatāṃśasparśāt tata udbhavaḥ kṣaṇaṃ niḥśarīratāyāṃ rūḍheḥ tataḥ kampaḥ svabalākrāntau dehatādātmyaśaithilyāt tato nidrā bahirmukhatvavilayāt //
Tantrāloka
TĀ, 3, 287.2 taditthaṃ yaḥ sṛṣṭisthitivilayam ekīkṛtivaśād anaṃśaṃ paśyetsa sphurati hi turīyaṃ padam itaḥ //
TĀ, 5, 33.2 tatastaddāhyavilayāt tatsaṃskāraparikṣayāt //
TĀ, 6, 163.2 śaktiḥ svakālavilaye vyāpinyāṃ līyate punaḥ //
TĀ, 8, 303.2 sthitivilayasargakarturguhābhagadvārapālasya //
TĀ, 8, 307.2 te 'nantāderjagataḥ sargasthitivilayakartāraḥ //
TĀ, 8, 322.1 māyātattvaṃ vibhu kila gahanamarūpaṃ samastavilayapadam /
TĀ, 8, 376.2 adhikārabandhavilaye śāntāḥ śivarūpiṇaḥ punarbhavinaḥ //
Gheraṇḍasaṃhitā
GherS, 5, 82.1 tasmiṃs tu vilayaṃ yāti tad viṣṇoḥ paramaṃ padam /
Gokarṇapurāṇasāraḥ
GokPurS, 10, 47.2 pitṛdrohādikaṃ pāpaṃ vilayaṃ yāti tatkṣaṇāt //
Haribhaktivilāsa
HBhVil, 3, 51.3 prayāti vilayaṃ sadyaḥ sakṛd yatrānusaṃsmṛte //
HBhVil, 5, 388.2 pāpāni vilayaṃ yānti tamaḥ sūryodaye yathā //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 15.2 prāṇo mano dvayam idaṃ vilayaṃ nayed yo mokṣaṃ sa gacchati naro na kathaṃcid anyaḥ //
HYP, Caturthopadeśaḥ, 62.1 jñeyavastuparityāgād vilayaṃ yāti mānasam /
HYP, Caturthopadeśaḥ, 62.2 manaso vilaye jāte kaivalyam avaśiṣyate //
Janmamaraṇavicāra
JanMVic, 1, 34.0 vedyavilaye saṃvidādhikyāt vidyā nāma kalā //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 2.0 madakalakalahaṃsacañcukoṭitroṭitakomalamṛṇālinīkisalayavatpariklāntair aṅgakaiḥ prābhātikanīlendīvaravanmukulitena locanayugalena vilayaṃ gacchantī nopalabdhetyarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 59.1 narmadātīranilayaṃ duḥkhaughavilayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 26, 132.2 yathā himaṃ raviṃ prāpya vilayaṃ yāti bhūtale //
SkPur (Rkh), Revākhaṇḍa, 98, 32.2 tatpāpaṃ yāti vilayaṃ kanyādānena pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 176, 2.2 piṅgaleśvaramāsādya tatsarvaṃ vilayaṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 187, 3.2 vedoktakarmanāśe ca dharme ca vilayaṃ gate //
SkPur (Rkh), Revākhaṇḍa, 206, 8.2 tatsarvaṃ vilayaṃ yāti svarṇadānena bhārata //
SkPur (Rkh), Revākhaṇḍa, 220, 3.2 tatsarvaṃ vilayaṃ yāti devadevasya darśanāt //
SkPur (Rkh), Revākhaṇḍa, 220, 18.2 loṭaṇeśvaram āsādya sarvaṃ vilayatāṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 225, 21.1 sarvaṃ tadvilayaṃ yāti bhojayitvā dvijānsadā /