Occurrences

Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kāvyādarśa
Bhāgavatapurāṇa
Kṛṣiparāśara

Atharvaveda (Śaunaka)
AVŚ, 4, 34, 8.2 sa me mā kṣeṣṭa svadhayā pinvamāno viśvarūpā dhenuḥ kāmadughā me astu //
AVŚ, 9, 5, 10.2 pañcaudano brahmaṇe dīyamāno viśvarūpā dhenuḥ kāmadughāsy ekā //
AVŚ, 9, 5, 25.1 pañca rukmā pañca navāni vastrā pañcāsmai dhenavaḥ kāmadughā bhavanti /
AVŚ, 11, 1, 28.1 idaṃ me jyotir amṛtaṃ hiraṇyaṃ pakvaṃ kṣetrāt kāmadughā ma eṣā /
AVŚ, 12, 1, 61.1 tvam asy āvapanī janānām aditiḥ kāmadughā paprathānā /
AVŚ, 18, 4, 33.1 etās te asau dhenavaḥ kāmadughā bhavantu /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 1.1 sā pṛthaksalilaṃ kāmadughākṣiti prāṇasaṃhitaṃ cakṣuśśrotraṃ vākprabhūtam manasā vyāptaṃ hṛdayāgram brāhmaṇabhaktam annaśubhaṃ varṣapavitraṃ gobhagam pṛthivyuparaṃ tapastanu varuṇapariyatanam indraśreṣṭhaṃ sahasrākṣaram ayutadhāram amṛtaṃ duhānā sarvān imāṃl lokān abhivikṣaratīti //
Jaiminīyabrāhmaṇa
JB, 1, 126, 14.0 yā imā virocanasya prāhlādeḥ kāmadughās tābhir iti //
JB, 1, 127, 4.0 tau hābhiḥ kāmadughābhir devān ājagmatuḥ //
JB, 1, 181, 2.0 etā vāva te 'taḥ ṣaṭ kāmadughā udāharan gāṃ cāśvaṃ cājāṃ cāviṃ ca vrīhiṃ ca yavaṃ ca //
JB, 1, 181, 3.0 upainam etāḥ ṣaṭ kāmadughās tiṣṭhante ya evaṃ veda //
JB, 2, 251, 7.0 sā yaiṣā śabalī paṣṭhauhy upainam eṣāmuṣmin loke kāmadughā bhūtvā tiṣṭhate ya evaṃ veda //
JB, 3, 146, 3.0 kāmadughā asmai revatayo bhavanti //
JB, 3, 146, 4.0 pavamāne saṃvāśayed yaḥ kāmayetāmuṣmin me loke kāmadughāḥ syur iti //
JB, 3, 146, 5.0 amuṣmin haivāsya loke kāmadughā bhavanti //
JB, 3, 146, 6.0 abhyāvartiṣu saṃvāśayed yaḥ kāmayetāsmin me loke kāmadughāḥ syur iti //
JB, 3, 146, 7.0 asmin haivāsya loke kāmadughā bhavanti //
JB, 3, 146, 8.0 ubhayatra saṃvāśayed yaḥ kāmayetobhayor me lokayoḥ kāmadughāḥ syur iti //
JB, 3, 146, 9.0 ubhayor haivāsya lokayoḥ kāmadughā bhavanti //
Kāṭhakasaṃhitā
KS, 21, 6, 11.0 tā enaṃ kāmadughā amuṣmiṃl loka upatiṣṭhante //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 4, 41.0 tad āhuḥ kāmadughāṃ vā eṣo 'varunddhe yo 'gnyādheye dhenuṃ cānaḍvāhaṃ ca dadātīti //
MS, 1, 8, 6, 56.0 yat sāyaṃ juhoti sahasraṃ tena kāmadughā avarunddhe //
MS, 2, 7, 14, 5.1 kāmaṃ kāmadughe dhukṣva prajābhyā oṣadhībhyaḥ /
MS, 2, 8, 14, 2.22 tā me agnā iṣṭakā dhenavaḥ santu virājo nāma kāmadughā amutrāmuṣmiṃlloke //
Pañcaviṃśabrāhmaṇa
PB, 7, 5, 20.0 uśanā vai kāvyo 'surāṇāṃ purohita āsīt taṃ devāḥ kāmadughābhir upāmantrayanta tasmā etāny auśanāni prāyacchan kāmadughā vā auśanāni //
PB, 7, 5, 20.0 uśanā vai kāvyo 'surāṇāṃ purohita āsīt taṃ devāḥ kāmadughābhir upāmantrayanta tasmā etāny auśanāni prāyacchan kāmadughā vā auśanāni //
PB, 7, 5, 21.0 kāmadughā enam upatiṣṭhante ya evaṃ veda //
PB, 11, 5, 8.0 aṣṭau vā etāḥ kāmadughā āsaṃs tāsām ekā samaśīryata sā kṛṣir abhavad ṛdhyate 'smai kṛṣau ya evaṃ veda //
PB, 11, 5, 9.0 tāsu devāsurā aspardhanta te devā asurān kāmadughābhya ākṣāreṇānudanta nudate bhrātṛvyaṃ kāmadughābhya ākṣāreṇa tuṣṭuvānaḥ //
PB, 11, 5, 9.0 tāsu devāsurā aspardhanta te devā asurān kāmadughābhya ākṣāreṇānudanta nudate bhrātṛvyaṃ kāmadughābhya ākṣāreṇa tuṣṭuvānaḥ //
Taittirīyasaṃhitā
TS, 5, 4, 2, 34.0 tā enaṃ kāmadughā amutrāmuṣmiṃ loka upatiṣṭhante //
TS, 6, 5, 9, 17.0 etāvatīr evāsyāmuṣmiṃ loke kāmadughā bhavanti //
TS, 6, 5, 9, 18.0 atho khalv āhur etā vā indrasya pṛśnayaḥ kāmadughā yaddhāriyojanīr iti //
Vārāhaśrautasūtra
VārŚS, 2, 1, 5, 16.1 kāmaṃ kāmadughe dhukṣveti loṣṭān kṛṣṭāṃ cābhimṛśati //
Āpastambaśrautasūtra
ĀpŚS, 6, 9, 4.3 rajatāṃ tvā haritagarbhām agnijyotiṣam akṣitiṃ kāmadughāṃ svargyāṃ svargāya lokāya rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ tṛtīyām /
ĀpŚS, 6, 9, 4.4 hariṇīṃ tvā rajatagarbhāṃ sūryajyotiṣam akṣitiṃ kāmadughāṃ svargyāṃ svargāya lokāyāhar iṣṭakām upadadha iti prātaḥ //
ĀpŚS, 16, 19, 5.1 kāmaṃ kāmadughe dhukṣveti pradakṣiṇam āvartayaṃs tisras tisraḥ sītāḥ saṃhitāḥ kṛṣati //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 8, 16.7 tatho hāsyaiṣānyūnā virāḍ amuṣmiṃl loke kāmadughā bhavati //
Mahābhārata
MBh, 1, 93, 9.1 anugrahārthaṃ jagataḥ sarvakāmadughāṃ varām /
MBh, 12, 221, 92.2 rasapradāḥ kāmadughāśca dhenavo na dāruṇā vāg vicacāra kasyacit //
MBh, 13, 51, 33.2 gāvaḥ kāmadughā devyo nānyat kiṃcit paraṃ smṛtam //
MBh, 13, 57, 28.2 taistair guṇaiḥ kāmadughāsya bhūtvā naraṃ pradātāram upaiti sā gauḥ //
MBh, 13, 75, 21.1 kāmān sarvān pārthivān ekasaṃsthān yo vai dadyāt kāmadughāṃ ca dhenum /
Rāmāyaṇa
Rām, Ay, 85, 64.2 tāś ca kāmadughā gāvo drumāś cāsan madhuścyutaḥ //
Rām, Utt, 75, 7.1 tasmin praśāsati tadā sarvakāmadughā mahī /
Harivaṃśa
HV, 5, 31.2 sarvakāmadughā gāvaḥ puṭake puṭake madhu //
HV, 6, 38.3 sarvakāmadughā dogdhrī sarvasasyaprarohiṇī //
Kāvyādarśa
KāvĀ, 1, 6.1 gaur gauḥ kāmadughā samyak prayuktā smaryate budhaiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 8, 26.1 puṃsāṃ svakāmāya viviktamārgair abhyarcatāṃ kāmadughāṅghripadmam /
BhāgPur, 3, 21, 15.2 upeyivān mūlam aśeṣamūlaṃ durāśayaḥ kāmadughāṅghripasya //
BhāgPur, 4, 21, 33.2 amāyinaḥ kāmadughāṅghripaṅkajaṃ yathādhikārāvasitārthasiddhayaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 192.2 nistṛṇā hi kṛṣāṇānāṃ kṛṣiḥ kāmadughā bhavet //