Occurrences

Baudhāyanadharmasūtra
Chāndogyopaniṣad
Vasiṣṭhadharmasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 28.1 kāmaṃ tu pariluptakṛtyāya kadaryāya nāstikāya pāpīyase pūrvau dadyātām //
Chāndogyopaniṣad
ChU, 5, 11, 5.3 na me steno janapade na kadaryo na madyapaḥ /
Vasiṣṭhadharmasūtra
VasDhS, 14, 3.1 kadaryadīkṣitabaddhāturasomavikrayitakṣarajakaśauṇḍikasūcakavārdhuṣikacarmāvakṛntānām //
Arthaśāstra
ArthaŚ, 1, 14, 4.1 parikṣīṇaḥ anyāttasvaḥ kadaryaḥ vyasanī atyāhitavyavahāraśca iti lubdhavargaḥ //
ArthaŚ, 2, 9, 20.1 mūlaharatādātvikakadaryāṃśca pratiṣedhayet //
ArthaŚ, 2, 9, 23.1 yo bhṛtyātmapīḍābhyām upacinotyarthaṃ sa kadaryaḥ //
ArthaŚ, 2, 9, 25.1 yo mahatyarthasamudaye sthitaḥ kadaryaḥ saṃnidhatte 'vanidhatte 'vasrāvayati vā saṃnidhatte svaveśmani avanidhatte paurajānapadeṣu avasrāvayati paraviṣaye tasya sattrī mantrimitrabhṛtyabandhupakṣam āgatiṃ gatiṃ ca dravyāṇām upalabheta //
Mahābhārata
MBh, 3, 298, 28.2 kadaryabhāve na ramenmanaḥ sadā nṛṇāṃ sadākhyānam idaṃ vijānatām //
MBh, 5, 33, 38.2 kadaryaṃ bhajate yaśca tam āhur mūḍhacetasam //
MBh, 5, 37, 32.1 kadaryam ākrośakam aśrutaṃ ca varākasambhūtam amānyamāninam /
MBh, 5, 39, 58.2 jayet kadaryaṃ dānena jayet satyena cānṛtam //
MBh, 5, 40, 7.1 āśā dhṛtiṃ hanti samṛddhim antakaḥ krodhaḥ śriyaṃ hanti yaśaḥ kadaryatā /
MBh, 12, 77, 6.1 janmakarmavihīnā ye kadaryā brahmabandhavaḥ /
MBh, 12, 172, 27.2 hṛdayasukham asevitaṃ kadaryair vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 256, 9.1 śrotriyasya kadaryasya vadānyasya ca vārdhuṣeḥ /
MBh, 12, 256, 10.3 bhojyam annaṃ vadānyasya kadaryasya na vārdhuṣeḥ //
MBh, 13, 118, 18.2 abrahmaṇyo nṛśaṃsaśca kadaryo vṛddhijīvanaḥ //
Manusmṛti
ManuS, 4, 210.2 dīkṣitasya kadaryasya baddhasya nigaḍasya ca //
ManuS, 4, 224.1 śrotriyasya kadaryasya vadānyasya ca vārddhuṣeḥ /
Rāmāyaṇa
Rām, Ay, 38, 16.1 niḥsaṃśayaṃ mayā manye purā vīra kadaryayā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 91.2 nirmito 'tikadaryo 'yaṃ vidhinā nidhipālakaḥ //
Daśakumāracarita
DKCar, 2, 7, 11.0 tannidhyāya hṛṣṭataraḥ sa rākṣasaḥ kṣīṇādhirakathayat ārya kadaryasyāsya kadarthanānna kadācin nidrāyāti netre //
Kāmasūtra
KāSū, 5, 4, 1.5 mandavegatām īrṣyālutāṃ śaṭhatām akṛtajñatāṃ cāsaṃbhogaśīlatāṃ kadaryatāṃ capalatām anyāni ca yāni tasmin guptānyasyā abhyāśe sati sadbhāve atiśayena bhāṣeta /
KāSū, 6, 1, 8.1 kṣayī rogī kṛmiśakṛdvāyasāsyaḥ priyakalatraḥ paruṣavāk kadaryo nirghṛṇo gurujanaparityaktaḥ steno dambhaśīlo mūlakarmaṇi prasakto mānāpamānayor anapekṣī dveṣyair apyarthahāryo vilajja ityagamyāḥ //
KāSū, 6, 4, 7.1 niḥsāratayā kadaryatayā vā tyakto na śreyān //
KāSū, 6, 6, 10.1 kadaryasya subhagamāninaḥ kṛtaghnasya vātisaṃdhānaśīlasya svair api vyayaistathārādhanam ante niṣphalaṃ so 'nartho niranubandhaḥ //
Kūrmapurāṇa
KūPur, 2, 17, 9.2 utsṛṣṭasya kadaryasya tathaivocchiṣṭabhojinaḥ //
Viṣṇusmṛti
ViSmṛ, 51, 9.1 vārddhuṣikakadaryadīkṣitabaddhanigaḍābhiśastaṣaṇḍhānāṃ ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 161.1 kadaryabaddhacaurāṇāṃ klībaraṅgāvatāriṇām /
Bhāgavatapurāṇa
BhāgPur, 10, 1, 58.2 kimakāryaṃ kadaryāṇāṃ dustyajaṃ kiṃ dhṛtātmanām //
Bhāratamañjarī
BhāMañj, 13, 314.2 pūrayenna kadaryāṃstu viśvasenna ca vairiṣu //
Garuḍapurāṇa
GarPur, 1, 96, 60.2 kadaryabaddhacorāṇāṃ tathā cānamnikasya ca //
GarPur, 1, 109, 23.2 ākhoriva kadaryasya dhanaṃ duḥkhāya kevalam //
GarPur, 1, 109, 26.2 tatkadaryaparirakṣitaṃ dhanaṃ corapārthivagṛhe prayujyate //
GarPur, 1, 109, 27.2 kadaryasya dhanaṃ yāti tvagnitaskararājasu //
Kathāsaritsāgara
KSS, 3, 4, 387.2 kadaryāṇāṃ pure prāṇāḥ prāyeṇa hyarthasaṃcayāḥ //
Āryāsaptaśatī
Āsapt, 2, 662.1 sakhi viśvagañjanīyā lakṣmīr iva kamalamukhi kadaryasya /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 178, 17.2 kadaryā nāstikāḥ krūrāḥ kṛtaghnā ye dvijāyaḥ //