Occurrences

Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Āśvālāyanaśrautasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Gokarṇapurāṇasāraḥ
Śāṅkhāyanaśrautasūtra

Jaiminīyabrāhmaṇa
JB, 1, 349, 4.0 yan mām āmantrayiṣyateti hovāca dvādaśaivaitān ekarcān upetyaindraṃ dvādaśam agne vivasvad uṣasa ity etasmiṃs tṛce rāthantaraṃ saṃdhim astoṣyat //
Kātyāyanaśrautasūtra
KātyŚS, 10, 4, 7.0 upāṃśusavanena miśrayati vivasvann ādityeti //
Kāṭhakasaṃhitā
KS, 9, 3, 39.0 divo jyotir vivasva āditya te no devā deveṣu satyāṃ devahūtim āsuvadhvam //
KS, 11, 6, 27.0 yaj jīvaṃ sa vivasvāṃ ādityaḥ //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 4, 12.1 stomas trayastriṃśe bhuvanasya patnī vivasvadvāte abhi no gṛṇīhi /
Pañcaviṃśabrāhmaṇa
PB, 9, 3, 4.0 agne vivasvad uṣasa iti sandhinā stuyuḥ prāṇā vai trivṛt stomānāṃ pratiṣṭhā rathantaraṃ sāmnāṃ prāṇāṃś caivopayanti pratiṣṭhāṃ ca //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 2.1 sadā bhojanasyopanītasyāgram agnau juhuyād agne vivasvad uṣasa iti pūrveṇa /
Taittirīyasaṃhitā
TS, 6, 5, 6, 45.0 vivasva ādityaiṣa te somapītha ity āha //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.23 stoma trayastriṃśe bhuvanasya patnī vivasvadvāte abhi no gṛṇīhi /
ĀśvŚS, 4, 13, 7.13 enā vo agniṃ pra vo yahvam agne vivasvat sakhāyas tvāyam agnir agna āyāhy acchā naḥ śīraśociṣam iti ṣaṭ /
ĀśvŚS, 9, 9, 9.2 tṛtīyena ābhiplavikenoktaṃ tṛtīyasavanaṃ citravatīṣu cet stuvīraṃs tvaṃ naś citra ūtyāgne vivasvad uṣasa ity agniṣṭomasāmnaḥ stotriyānurūpau ṣoḍaśī tv iha //
Ṛgveda
ṚV, 1, 44, 1.1 agne vivasvad uṣasaś citraṃ rādho amartya /
ṚV, 3, 30, 13.1 didṛkṣanta uṣaso yāmann aktor vivasvatyā mahi citram anīkam /
Mahābhārata
MBh, 1, 3, 61.2 śukraṃ vayantau tarasā suvemāv abhivyayantāv asitaṃ vivasvat //
Rāmāyaṇa
Rām, Ki, 42, 55.2 sūryalakṣmyābhivijñeyas tapaseva vivasvatā //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 34.2 tasmin kāle sa bhagavān vivasvān lokapāvanaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 4, 7.3 agne vivasvad iti dvādaśa /
ŚāṅkhŚS, 15, 3, 3.0 te yadi citravatīṣv agniṣṭomasāma kuryus tvaṃ naś citra ūtyāgne vivasvad iti stotriyānurūpau pragāthau //